"रामायणम्/युद्धकाण्डम्/सर्गः १२" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १५:
<div class="verse">
<pre>
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥
 
स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः।
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम्॥ १॥
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥
 
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः।
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।
योधा नगररक्षायां तथा व्यादेष्टुमर्हसि॥ २॥
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥
 
स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्।
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।
विनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे॥ ३॥
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥
 
ततो विनिक्षिप्य बलं सर्वं नगरगुप्तये।
विहितम् बहिरन्तश्च बलम् बलवतस्तव ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च॥ ४॥
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥
 
विहितं बहिरन्तश्च बलं बलवतस्तव।
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।
कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते॥ ५॥
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥
 
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः।
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।
सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः॥ ६॥
धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥
 
प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते।
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम्॥ ७॥
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥
 
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा।
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे॥ ८॥
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥
 
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः।
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।
भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम्॥ ९॥
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥
 
अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः।
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।
कुम्भकर्णस्य तु स्वप्नान् नेममर्थमचोदयम्॥ १०॥
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥
 
अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः।
इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।
सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः॥ ११॥
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥
 
इयं च दण्डकारण्याद् रामस्य महिषी प्रिया।
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा॥ १२॥
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥
 
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी।
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।
त्रिषु लोकेषु चान्या मे न सीतासदृशी तथा॥ १३॥
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥
 
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना।
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता॥ १४॥
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥
 
सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ।
हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः॥ १५॥
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥
 
हुताग्नेरर्चिसंकाशामेनां सौरीमिव प्रभाम्।
पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।
उन्नसं विमलं वल्गु वदनं चारुलोचनम्॥ १६॥
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥
 
पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान्।
शोकसम्तापनित्येन कामेन कलुषीकृतः ।
क्रोधहर्षसमानेन दुर्वर्णकरणेन च॥ १७॥
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥
 
शोकसंतापनित्येन कामेन कलुषीकृतः।
प्रतीक्षमाणा भर्तारम् राममायतलोचना ।
सा तु संवत्सरं कालं मामयाचत भामिनी॥ १८॥
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥
 
प्रतीक्षमाणा भर्तारं राममायतलोचना।
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।
तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्॥ १९॥
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥
 
श्रान्तोऽहं सततं कामाद् यातो हय इवाध्वनि।
बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।
कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः॥ २०॥
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥
 
बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ।
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
अथवा कपिनैकेन कृतं नः कदनं महत्॥ २१॥
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥
 
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति।
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
मानुषान्नो भयं नास्ति तथापि तु विमृश्यताम्॥ २२॥
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥
 
तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्।
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन्॥ २३॥
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥
 
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ।
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
सीतायाः पदवीं प्राप्य सम्प्राप्तौ वरुणालयम्॥ २४॥
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥
 
अदेया च यथा सीता वध्यौ दशरथात्मजौ।
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम्॥ २५॥
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥
 
नहि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्।
तस्य कामपरीतस्य निशम्य परिदेवितम् ।
सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम॥ २६॥
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥
 
तस्य कामपरीतस्य निशम्य परिदेवितम्।
यदा तु रामस्य सलक्ष्मणस्य ।
कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत्॥ २७॥
प्रसह्य सीता खलु पा इहाऽहृता ।
सकृत्समीक्षैव सुनिश्चितम् तदा ।
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥
 
यदा तु रामस्य सलक्ष्मणस्य
सर्वमेतन्महाराज कृतमप्रतिमम् तव ।
प्रसह्य सीता खलु सा इहाहृता।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥
सकृत् समीक्ष्यैव सुनिश्चितं तदा
भजेत चित्तं यमुनेव यामुनम्॥ २८॥
 
सर्वमेतन्महाराज कृतमप्रतिमं तव।
न्यायेन राजकार्याणि यः करोति दशानन ।
विधीयेत सहास्माभिरादावेवास्य कर्मणः॥ २९॥
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥
 
न्यायेन राजकार्याणि यः करोति दशानन।
अनुपायेन कर्माणि विपरीतानि यानि च ।
न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः॥ ३०॥
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥
 
अनुपायेन कर्माणि विपरीतानि यानि च।
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव॥ ३१॥
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥
 
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति।
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।
पूर्वं चापरकार्याणि स न वेद नयानयौ॥ ३२॥
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥
 
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्।
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ ३३॥
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥
 
त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्।
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।
दिष्ट्या त्वां नावधीद् रामो विषमिश्रमिवामिषम्॥ ३४॥
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥
 
तस्मात् त्वया समारब्धं कर्म ह्यप्रतिमं परैः।
अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।
अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ॥ ३५॥
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥
 
अहमुत्सादयिष्यामि शत्रूंस्तव निशाचर।
तावहम् योधयिष्यामि कुबेरवरुणावपि ।
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ।
गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥
तावहं योधयिष्यामि कुबेरवरुणावपि॥ ३६॥
 
गिरिमात्रशरीरस्य महापरिघयोधिनः।
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः॥ ३७॥
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥
 
पुनर्मां स द्वितीयेन शरेण निहनिष्यति।
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।
ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस॥ ३८॥
वधेव वै दाशरथेह् सुखावहम् ।
 
जयम् तवाहर्तुमहम् तयिष्ये ।
वधेन वै दाशरथेः सुखावहं
हत्वा च रामम् सह लक्ष्मणेन ।
जयं तवाहर्तुमहं यतिष्ये।
खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥
हत्वा च रामं सह लक्ष्मणेन
खादामि सर्वान् हरियूथमुख्यान्॥ ३९॥
 
रमस्व कामं पिब चाग्र्यवारुणीं
कुरुष्व कार्याणि हितानि विज्वरः।
मया तु रामे गमिते यमक्षयं
चिराय सीता वशगा भविष्यति॥ ४०॥
 
रमस्व कामम् पिब चाग्र्यवारुणीम् ।
कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयम् ।
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदिआदिकाव्ये काव्ये युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥'''
 
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।