"रामायणम्/युद्धकाण्डम्/सर्गः १६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १५:
<div class="verse">
<pre>
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥
 
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्।
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।
अब्रवीत् परुषं वाक्यं रावणः कालचोदितः॥ १॥
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥
 
वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण च।
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।
न तु मित्रप्रवादेन संवसेच्छत्रुसेविना॥ २॥
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥
 
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस।
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा॥ ३॥
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥
 
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस।
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
ज्ञातयोऽप्यवमन्यन्ते शूरं परिभवन्ति च॥ ४॥
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥
 
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः।
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।
प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः॥ ५॥
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥
 
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने पुरा।
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
पाशहस्तान् नरान् दृष्ट्वा शृणुष्व गदतो मम॥ ६॥
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥
 
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः।
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः॥ ७॥
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥
 
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः।
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।
कृत्स्नाद् भयाज्ज्ञातिभयं कुकष्टं विहितं च नः॥ ८॥
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥
 
विद्यते गोषु सम्पन्नं विद्यते ज्ञातितो भयम्।
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।
विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः॥ ९॥
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥
 
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः।
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः॥ १०॥
न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥
 
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः।
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्॥ ११॥
न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥
 
यथा शरदि मेघानां सिञ्चतामपि गर्जताम्।
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।
न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम्॥ १२॥
तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥
 
यथा मधुकरस्तर्षाद् रसं विन्दन्न तिष्ठति।
यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।
रसमत्रतथा त्वमपि विन्देततत्रैव तथानार्येषु सौहृदम्सौहृदम्॥ ॥६-१६-१४॥१३॥
 
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि।
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनोरसमत्र देहम्न विन्देत तथानार्येषु सौहृदम्सौहृदम्॥ ॥६-१६-१५॥१४॥
 
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः।
योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।
दूषयत्यात्मनो देहं तथानार्येषु सौहृदम्॥ १५॥
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥
 
योऽन्यस्त्वेवंविधं ब्रूयाद् वाक्यमेतन्निशाचर।
इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसन॥ १६॥
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥
 
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः।
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः॥ १७॥
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥
 
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः।
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।
अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम्॥ १८॥
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥
 
स त्वं भ्रान्तोऽसि मे राजन् ब्रूहि मां यद् यदिच्छसि।
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः।
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥
इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते॥ १९॥
 
सुनीतं हितकामेन वाक्यमुक्तं दशानन।
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः॥ २०॥
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥
 
सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ २१॥
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥
 
बद्धं कालस्य पाशेन सर्वभूतापहारिणः।
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।
न नश्यन्तमुपेक्षे त्वां प्रदीप्तं शरणं यथा॥ २२॥
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥
 
दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः।
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।
न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः॥ २३॥
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥
 
शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे।
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः॥ २४॥
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥
 
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता।
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।
आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्।
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना॥ २५॥
 
निवार्यमाणस्य मया हितैषिणा
न रोचते ते वचनं निशाचर।
परान्तकाले हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २६॥
 
निवार्यमाणस्य मया हित एषिणा ।
न रोचते ते वचनम् निशा चर ।
परीत काला हि गत आयुषो नरा ।
हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये युद्धकाण्डे षोडशः सर्गः ॥६-१६॥'''
 
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।