"रामायणम्/युद्धकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १५:
<div class="verse">
<pre>
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ०१
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् 6.18.1 ०१
ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् ०२
श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ०२
मित्रभावेन संप्राप्तं न त्यजेयं कथं चन ०३
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ०३
 
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्॥ १॥
 
ममापि च विवक्षास्ति काचित् प्रति विभीषणम्।
श्रोतुमिच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः॥ २॥
 
मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्॥ ३॥
 
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च।
रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः ०४
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः॥ ४॥
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ०४
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे ०५
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सपथे स्थितः ०५
मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम् ०६
अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः ०६
तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ०७
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ०७
 
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः।
ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत्॥ ५॥
 
को नाम स भवेत् तस्य यमेष न परित्यजेत्।
वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य तु॥ ६॥
 
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्।
इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः॥ ७॥
 
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च।
न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः॥ ८॥
 
अस्ति सूक्ष्मतरं किंचिद् यथात्र प्रतिभाति मा।
प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु॥ ९॥
 
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः॥ १०॥
 
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान्।
स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च ०८
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः॥ ११॥
ततः शुभतरं वाक्यमुवाच हरिपुंगवम् ०८
 
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ०९
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च।
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन ०९
तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु॥ १२॥
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् १०
 
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर १०
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः।
श्रूयते हि कपोतेन शत्रुः शरणमागतः ११
पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः॥ १३॥
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ११
 
स हि तं प्रतिजग्राह भार्या हर्तारमागतम् १२
अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति संगताः।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः १२
प्रणादश्च महानेषोऽन्योन्यस्य भयमागतम्।
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा १३
इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः॥ १४॥
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना १३
 
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् १४
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः।
न हन्यादानृशंस्यार्थमपि शत्रुं परं पत १४
मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः॥ १५॥
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः १५
 
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना १५
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः।
स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति १६
उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्॥ १६॥
स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् १६
 
विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः १७
रावणेन प्रणिहितं तमवेहि निशाचरम्।
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः १७
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर॥ १७॥
एवं दोषो महानत्र प्रपन्नानामरक्षणे १८
 
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् १८
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः।
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् १९
प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयि वानघ॥ १८॥
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये १९
 
सकृदेव प्रपन्नाय तवास्मीति च याचते २०
लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम २०
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः॥ १९॥
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया २१
 
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् २१
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः।
ततस्तु सुग्रीववचो निशम्य तद्॑ धरीश्वरेणाभिहितं नरेश्वरः २२
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्॥ २०॥
विभीषणेनाशु जगाम संगमं॑ पतत्रिराजेन यथा पुरंदरः २२
 
स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्॥ २१॥
 
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः।
सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन॥ २२॥
 
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर॥ २३॥
 
श्रूयते हि कपोतेन शत्रुः शरणमागतः।
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ २४॥
 
स हि तं प्रतिजग्राह भार्याहर्तारमागतम्।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ २५॥
 
ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा।
शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना॥ २६॥
 
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्।
न हन्यादानृशंस्यार्थमपि शत्रुं परंतप॥ २७॥
 
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना॥ २८॥
 
स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति।
स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम्॥ २९॥
 
विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः।
आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः॥ ३०॥
 
एवं दोषो महानत्र प्रपन्नानामरक्षणे।
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्॥ ३१॥
 
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्।
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये॥ ३२॥
 
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम॥ ३३॥
 
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥ ३४॥
 
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः।
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः॥ ३५॥
 
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे।
यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः॥ ३६॥
 
मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्।
अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः॥ ३७॥
 
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥ ३८॥
 
ततस्तु सुग्रीववचो निशम्य त-
द्धरीश्वरेणाभिहितं नरेश्वरः।
विभीषणेनाशु जगाम संगमं
पतत्त्रिराजेन यथा पुरंदरः॥ ३९॥
 
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥'''
 
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।