"रामायणम्/युद्धकाण्डम्/सर्गः २६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १५:
<div class="verse">
<pre>
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥
 
तद्वचः सत्यमक्लीबं सारणेनाभिभाषितम्।
यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।
निशम्य रावणो राजा प्रत्यभाषत सारणम्॥ १॥
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥
 
यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः।
त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।
नैव सीतामहं दद्यां सर्वलोकभयादपि॥ २॥
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥
 
त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम्।
को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।
प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे॥ ३॥
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥
 
को हि नाम सपत्नो मां समरे जेतुमर्हति।
आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।
इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः॥ ४॥
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥
 
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्।
ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।
बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया॥ ५॥
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥
 
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्च्छितः।
ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।
पश्यमानः समुद्रं तं पर्वतांश्च वनानि च॥ ६॥
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥
 
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवंगमैः।
आलोक्य रावणो राजा परिपप्रच्च सारणम् ।
तदपारमसह्यं च वानराणां महाबलम्॥ ७॥
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥
 
आलोक्य रावणो राजा परिपप्रच्छ सारणम्।
के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।
एषां के वानरा मुख्याः के शूराः के महाबलाः॥ ८॥
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥
 
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः।
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः॥ ९॥
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥
 
सारणाचक्ष्व मे सर्वं किंप्रभावाः प्लवंगमाः।
आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।
सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः॥ १०॥
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥
 
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः।
यूथपानाम् सहस्राणाम् शतेन परिवारितः ।
एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः॥ ११॥
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥
 
यूथपानां सहस्राणां शतेन परिवारितः।
लंका प्रवेपते सर्वा सशैल वन कानना ।
यस्य घोषेण महता सप्राकारा सतोरणा॥ १२॥
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥
 
लङ्का प्रतिहता सर्वा सशैलवनकानना।
बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।
सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः॥ १३॥
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥
 
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः।
लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।
बाहू प्रगृह्य यः पद‍्भ्यां महीं गच्छति वीर्यवान्॥ १४॥
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥
 
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते।
स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।
गिरिशृङ्गप्रतीकाशः पद्मकिंजल्कसंनिभः॥ १५॥
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥
 
स्फोटयत्यतिसंरब्धो लाङ्गूलं च पुनः पुनः।
एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।
यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश॥ १६॥
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥
 
एष वानरराजेन सुग्रीवेणाभिषेचितः।
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे॥ १७॥
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥
 
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः।
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा॥ १८॥
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥
 
एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा।
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
हनूमता वेगवता राघवस्य हितैषिणा॥ १९॥
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥
 
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्।
अनुवालिसुतस्यापि बलेन महता वृतः ।
परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम्॥ २०॥
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥
 
अनुवालिसुतस्यापि बलेन महता वृतः।
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।
वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः॥ २१॥
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥
 
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च।
एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः॥ २२॥
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥
 
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः।
य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।
अष्टौ शतसहस्राणि दशकोटिशतानि च।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥
य एनमनुगच्छन्ति वीराश्चन्दनवासिनः॥ २३॥
 
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्।
श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।
श्वेतो रजतसंकाशश्चपलो भीमविक्रमः॥ २४॥
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥
 
बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः।
तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।
तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः॥ २५॥
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥
 
विभजन् वानरीं सेनामनीकानि प्रहर्षयन्।
यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।
यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्॥ २६॥
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥
 
नाम्ना संरोचनो नाम नानानगयुतो गिरिः।
तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।
तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः॥ २७॥
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥
 
योऽसौ शतसहस्राणि सहर्षं परिकर्षति।
यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।
यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः॥ २८॥
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥
 
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरदर्शनाः।
अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।
अदीनो वानरश्चण्डः संग्राममभिकाङ्क्षति।
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥
एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ २९॥
 
यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः।
यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।
निभृतः प्रेक्षते लंकाम्लङ्कां दिधक्षन्न्दिधक्षन्निव इवचक्षुषा॥ चक्षुषा ॥६-२६-३१॥३०॥
 
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्।
विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।
राजन् सततम्सततमध्यास्ते अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥यूथपः।
शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः॥ ३१॥
 
यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः।
शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा॥ ३२॥
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥
 
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः।
परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।
न तु संविजते मृत्योर्न च सेनां प्रधावति॥ ३३॥
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥
 
प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते।
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
पश्य लाङ्गूलविक्षेपं क्ष्वेडत्येष महाबलः॥ ३४॥
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥
 
महाजवो वीतभयो रम्यं साल्वेयपर्वतम्।
पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।
राजन् सततमध्यास्ते शरभो नाम यूथपः॥ ३५॥
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥
 
एतस्य बलिनः सर्वे विहारा नाम यूथपाः।
राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।
राजन् शतसहस्राणि चत्वारिंशत्तथैव च॥ ३६॥
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥
 
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति।
राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।
मध्ये वानरवीराणां सुराणामिव वासवः॥ ३७॥
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥
 
भेरीणामिव संनादो यस्यैष श्रूयते महान्।
मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।
घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम्॥ ३८॥
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥
 
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्।
घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः॥ ३९॥
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥
 
एनं शतसहस्राणां शतार्धं पर्युपासते।
युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः॥ ४०॥
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥
 
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्।
यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः॥ ४१॥
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥
 
एष दर्दुरसंकाशो विनतो नाम यूथपः।
स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।
पिबंश्चरति यो वेणां नदीनामुत्तमां नदीम्॥ ४२॥
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥
 
षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः।
पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।
त्वामाह्वयति युद्धाय क्रोधनो नाम वानरः॥ ४३॥
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥
 
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः।
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः॥ ४४॥
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥
 
अवमत्य सदा सर्वान् वानरान् बलदर्पितः।
यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।
गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते॥ ४५॥
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥
 
एनं शतसहस्राणि सप्ततिः पर्युपासते।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ ४६॥
 
एते दुष्प्रसहा वीरा येषां संख्या न विद्यते।
यूथपा यूथपश्रेष्ठास्तेषां यूथानि भागशः॥ ४७॥
 
गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥
 
एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥'''
 
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।