"दशावतारस्तुतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
}}
<poem>
प्रोष्ठीशविग्रह सुनिष्ठीवनोद्धत विशिष्टाम्बुचारिजलधे
कोष्ठान्तराहितविचेष्टागमौघ परमेष्ठीडित त्वमवमाम्
प्रेष्ठार्कसूनुमनुचेष्ठार्थमात्मविदतीष्टो युगान्तसमये
स्थेष्ठात्मशृण्गधृतकाष्ठाम्बुवाहन स्थेष्ठात्मशृङ्गधृतकाष्ठाम्बुवाहन वराष्टापदप्रभतनो ॥ १॥ <br>
 
खण्डीभवद्बहुळडिण्डीरजृम्भण सुचण्डी कृतो दधि महा ।
खण्डीभवद्बहुळडिण्डीरजृम्भण सुचण्डी कृतो दधि महा
काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित ।
काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित
चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो
चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो-
श्चण्डा मरेशहय तुण्डाकृते दृशमखण्डामलं प्रदिश मे ॥ २॥ <br>
श्चण्डा मरेशहय तुण्डाकृते दृशमखण्डामलं प्रदिश मे ॥ २॥
कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मन्दर गिरे ।
 
धर्मावलम्बन सुधर्मासदाकलितशर्मा सुधावितरणात् ।
कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मन्दर गिरे
दुर्मान राहुमुख दुर्मायि दानवसुमर्माभिभेदन पटो ।
धर्मावलम्बन सुधर्मासदाकलितशर्मा सुधावितरणात्
धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ ३॥ <br>
दुर्मान राहुमुख दुर्मायि दानवसुमर्माभिभेदन पटो
धन्वन्तरेऽण्गरुचि धन्वन्तरेऽरितरु धन्वन्स्तरीभवसुधा
धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ ३॥
भान्वन्तरावसथ मन्वन्तराधिकृत तन्वन्तरौषधनिधे ।
 
दन्वन्तरण्गशुगुदन्वन्तमाजिषु वितन्वन्ममाब्धि तनया ।
धन्वन्तरेऽङ्गरुचि धन्वन्तरेऽरितरु धन्वन्स्तरीभवसुधा-
सून्वन्तकात्महृदतन्वरावयव तन्वन्तरार्तिजलधौ ॥ ४॥ <br>
भान्वन्तरावसथ मन्वन्तराधिकृत तन्वन्तरौषधनिधे
या क्षीरवार्धिमथनाक्षीणदर्पदितिजाक्षोभितामरगणा
दन्वन्तरङ्गशुगुदन्वन्तमाजिषु वितन्वन्ममाब्धि तनया
पेक्षाप्तयेऽजनि वलक्षांषुबिम्बजिदतीक्ष्णालकावृतमुखी ।
सून्वन्तकात्महृदतन्वरावयव तन्वन्तरार्तिजलधौ ॥ ४॥
सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो
 
दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ ५॥ <br>
या क्षीरवार्धिमथनाक्षीणदर्पदितिजाक्षोभितामरगणा-
शिक्षादियुङ्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती ।
पेक्षाप्तयेऽजनि वलक्षांषुबिम्बजिदतीक्ष्णालकावृतमुखी
दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ ।
सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो-
प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा ।
दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ ५॥
साऽक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ ६॥ <br>
 
नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलाघृतोधधिधुनी
शिक्षादियुङ्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती
शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते ।
दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ
कोलाकृते जलधि कालाचलावयव नीलाब्जदंष्ट्र धरणी
प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा
लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ ७॥ <br>
साऽक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ ६॥
दम्भोलितीक्ष्णनख सम्भेदितेन्द्ररिपु कुम्भीन्द्र पाहि कृपया ।
 
स्तम्भार्भ कासहनडिम्भाय दत्तवर गम्भीरनाद नृहरे ।
नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलाघृतोधधिधुनी-
अंभोधिजानुसरणांभोजभूपवनकुम्भीनसेशखगराट् ।
शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते
कुम्भीन्द्रकृत्तिधर जम्भारिषण्मुखमुखांभोरुहाभिनुत माम् ॥ ८॥ <br>
कोलाकृते जलधि कालाचलावयव नीलाब्जदंष्ट्र धरणी-
पिण्गाक्ष विक्रम तुरण्गादि सैन्य चतुरण्गा वलिप्त दनुजा
लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ ७॥
साण्गाध्वरस्थ बलि साण्गावपात हृषिताण्गा मरालिनुत ते ।
 
शृण्गारपादनख तुण्गाग्रभिन्न कन काण्गाण्डपत्तितटिनी
दम्भोलितीक्ष्णनख सम्भेदितेन्द्ररिपु कुम्भीन्द्र पाहि कृपया
तुण्गाति मण्गल तरण्गाभिभूत भज काण्गाघ वामन नमः ॥ ९॥ <br>
स्तम्भार्भ कासहनडिम्भाय दत्तवर गम्भीरनाद नृहरे
ध्यानार्ह वामनतनोनाथ पाहि यजमाना सुरेशवसुधा
अंभोधिजानुसरणांभोजभूपवनकुम्भीनसेशखगराट्
दानाय याचनिक लीनार्थवाग्वशितनानासदस्यदनुज ।
कुम्भीन्द्रकृत्तिधर जम्भारिषण्मुखमुखांभोरुहाभिनुत माम् ॥ ८॥
मीनाण्कनिर्मलनिशानाथकोटिलसमानात्म मौJण्जिगुण कौ
 
पीनाच्छसूत्रपदयानातपत्रकरकानम्यदण्डवरभृत् ॥ १०॥ <br>
पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुजा-
धैर्याम्बुधे परशुचर्याधिकृत्तखलवर्यावनीश्वर महा
साङ्गाध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते
शौर्याभिभूत कृतवीर्यात्मजातभुजवीर्यावलेपनिकर ।
शृङ्गारपादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्तितटिनी-
भार्यापराधकुपितार्याज्ञयागलितनार्यात्मसूगलतरो ।
तुङ्गाति मङ्गल तरङ्गाभिभूत भज काङ्गाघ वामन नमः ॥ ९॥
कार्यापराधमविचार्यार्यमौघजयिवीर्यामिता मयि दया ॥ ११॥ <br>
 
श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो
ध्यानार्ह वामनतनोनाथ पाहि यजमाना सुरेशवसुधा-
हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर ।
दानाय याचनिक लीनार्थवाग्वशितनानासदस्यदनुज
स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे ।
मीनाङ्कनिर्मलनिशानाथकोटिलसमानात्म मौञ्जिगुण कौ-
स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ १२॥ <br>
पीनाच्छसूत्रपदयानातपत्रकरकानम्यदण्डवरभृत् ॥ १०॥
श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू
 
तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद ।
धैर्याम्बुधे परशुचर्याधिकृत्तखलवर्यावनीश्वर महा-
साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम् ।
शौर्याभिभूत कृतवीर्यात्मजातभुजवीर्यावलेपनिकर
राकेन्दु बिम्बमुख काकेक्षणापह हृशीकेश तेऽण्घ्रिकमले ॥ १३॥ <br>
भार्यापराधकुपितार्याज्ञयागलितनार्यात्मसूगलतरो
रामे नृणां हृदभिरामेनराशिकुलभीमे मनोऽद्यरमताम् ।
कार्यापराधमविचार्यार्यमौघजयिवीर्यामिता मयि दया ॥ ११॥
गोमेदिनीजयितपोऽमेयगाधिसुतकामेनिविष्ट मनसि ।
 
श्यामे सदा त्वयि जितामेयतापसजरामे गताधिकसमे ।
श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो-
भीमेशचापदलनामेयशौर्यजितवामेक्षणे विजयिनि ॥ १४॥ <br>
हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर
कान्तारगेहखलकान्तारटद्वदन कान्तालकान्तकशरम् ।
स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे
कान्तारयाम्बुजनिकान्तान्ववायविधुकान्ताश्मभादिपहरे ।
स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ १२॥
कान्तालिलोलदलकान्ताभिशोभितिलकान्ताभवन्तमनुसा ।
 
कान्तानुयानजित कान्तारदुर्गकटकान्ता रमात्ववतु माम् ॥ १५॥ <br>
श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू-
दान्तं दशाननसुतान्तं धरामधिवसन्तं प्रचण्डतपसा ।
तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद
क्लान्तं समेत्य विपिनान्तं त्ववाप यमनन्तं तपस्विपटलम् ।
साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम्
यान्तं भवारतिभयान्तं ममाशु भगवन्तं भरेण भजतात् ।
राकेन्दु बिम्बमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले ॥ १३॥
स्वान्तं सवारिदनुजान्तं धराधरनिशान्तं स तापसवरम् ॥ १६॥ <br>
 
शम्पाभचापलवकंपास्तशत्रुबलसंपादितामितयशाः ।
रामे नृणां हृदभिरामेनराशिकुलभीमे मनोऽद्यरमताम्
शं पादतामरससंपातिनोऽलमनुकम्पारसेन दिश मे ।
गोमेदिनीजयितपोऽमेयगाधिसुतकामेनिविष्ट मनसि
सम्पातिपक्षिसहजं पापिरावणहतं पावनं यदकृथाः ।
श्यामे सदा त्वयि जितामेयतापसजरामे गताधिकसमे
त्वं पापकूपपतितं पाहि मां तदपि पम्पासरस्तटचर ॥ १७॥ <br>
भीमेशचापदलनामेयशौर्यजितवामेक्षणे विजयिनि ॥ १४॥
लोलाक्ष्यपेक्षितसुलीलाकुरण्गवधखेलाकुतूहलगते ।
 
स्वालापभूमिजनिबालापहार्यनुजपालाद्य भो जयजय ।
कान्तारगेहखलकान्तारटद्वदन कान्तालकान्तकशरम्
बालाग्निदग्धपुरशालानिलात्मजनिफालात्तपत्तलरजो ।
कान्तारयाम्बुजनिकान्तान्ववायविधुकान्ताश्मभादिपहरे
नीलाण्गदादिकपिमालाकृतालिपथमूलाभ्यतीतजलधे ॥ १८॥ <br>
कान्तालिलोलदलकान्ताभिशोभितिलकान्ताभवन्तमनुसा
तूणीरकार्मुक कृपाणीकिणाण्कभुजपाणीरविप्रतिमभाः ।
कान्तानुयानजित कान्तारदुर्गकटकान्ता रमात्ववतु माम् ॥ १५॥
क्षोणिधरालिनिभघोणीमुखादिघनवेणीसुरक्षणकरः ।
 
शोणिभवन्नयन कोणीजिताम्बुनिधिपाणीरितार्हणमणि
दान्तं दशाननसुतान्तं धरामधिवसन्तं प्रचण्डतपसा
श्रेणीवृताण्घ्रिरिह वाणीशसूनुवरवाणीस्तुतो विजयते ॥ १९॥ <br>
क्लान्तं समेत्य विपिनान्तं त्ववाप यमनन्तं तपस्विपटलम्
हुण्कारपूर्वमथ टण्कारनादमतिपण्कावधार्यचलिता ।
यान्तं भवारतिभयान्तं ममाशु भगवन्तं भरेण भजतात्
लण्काशिलोच्चयविशण्कापतद्भिदुर शण्काऽऽस यस्य धनुषः ।
स्वान्तं सवारिदनुजान्तं धराधरनिशान्तं स तापसवरम् ॥ १६॥
लण्काधिपोऽमनुत यं कालरात्रिमिव शण्काशताकुलधिया ।
 
तं कालदण्डशतसण्काशकार्मुकशराण्कान्वितं भज हरिम् ॥ २०॥ <br>
शम्पाभचापलवकंपास्तशत्रुबलसंपादितामितयशाः
धीमानमेयतनुधामार्तमण्गळदनामा रमाकमलभू
शं पादतामरससंपातिनोऽलमनुकम्पारसेन दिश मे
कामारिपन्नगपकामाहिवैरिगुरुसोमादिवन्द्यमहिमा ।
सम्पातिपक्षिसहजं पापिरावणहतं पावनं यदकृथाः
स्थेमादिनापगतसीमावतात्सखलसामाजरावणरिपू ।
त्वं पापकूपपतितं पाहि मां तदपि पम्पासरस्तटचर ॥ १७॥
रामाभिदो हरिरभौमाकृतिः प्रतनसामादिवेदविषयः ॥ २१॥ <br>
 
दोषात्मभूवशतुराषाडतिक्रमजदोषात्मभर्तृवचसा ।
लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवधखेलाकुतूहलगते
पाषाणभूतमुनियोषावरात्मतनुवेषादिदायिचरणः ।
स्वालापभूमिजनिबालापहार्यनुजपालाद्य भो जयजय
नैषादयोषिदशुभेषाकृदण्डजनिदोषाचरादिशुभदो ।
बालाग्निदग्धपुरशालानिलात्मजनिफालात्तपत्तलरजो
दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाण्घ्रिजातहननात् ॥ २२॥ <br>
नीलाङ्गदादिकपिमालाकृतालिपथमूलाभ्यतीतजलधे ॥ १८॥
वृन्दावनस्थपशुवृन्दावनं विनुतवृन्दारकैकशरणम् ।
 
नन्दात्मजं निहतनिन्दाकृदासुरजनं दामबद्धजठरम् ।
तूणीरकार्मुक कृपाणीकिणाङ्कभुजपाणीरविप्रतिमभाः
वन्दामहे वयममन्दावदातरुचिमान्दाक्षकारिवदनम् ।
क्षोणिधरालिनिभघोणीमुखादिघनवेणीसुरक्षणकरः
कुन्दालिदन्तमुत कन्दासितप्रभतनुं दावराक्षसहरम् ॥ २३॥ <br>
शोणिभवन्नयन कोणीजिताम्बुनिधिपाणीरितार्हणमणि-
गोपालकोत्सवकृतापारभक्ष्यरससूपान्नलोपकुपिता ।
श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवरवाणीस्तुतो विजयते ॥ १९॥
शापालयापितलयापाम्बुदालिसलिलापायधारितगिरे ।
 
स्वापाण्गदर्शनज तापाण्गरागयुतगोपाण्गनांशुकहृति
हुङ्कारपूर्वमथ टङ्कारनादमतिपङ्कावधार्यचलिता
व्यापारशौण्ड विविधापायतस्त्वमव गोपारिजातहरण ॥ २४॥ <br>
लङ्काशिलोच्चयविशङ्कापतद्भिदुर शङ्काऽऽस यस्य धनुषः
कंसादिकासदवतंसावनीपतिविहिंसाकृतात्मजनुषम् ।
लङ्काधिपोऽमनुत यं कालरात्रिमिव शङ्काशताकुलधिया
संसारभूतमिह संसारबद्धमनसं सारचित्सुखतनुम् ।
तं कालदण्डशतसङ्काशकार्मुकशराङ्कान्वितं भज हरिम् ॥ २०॥
संसाधयन्तमनिशं सात्त्विकव्रजमहं सादरं बत भजे ।
 
हंसादितापसरिरंसास्पदं परमहंसादिवन्द्यचरणम् ॥ २५॥ <br>
धीमानमेयतनुधामार्तमङ्गळदनामा रमाकमलभू-
राजीवनेत्र विदुराजीव मामवतु राजीवकेतनवशम् ।
कामारिपन्नगपकामाहिवैरिगुरुसोमादिवन्द्यमहिमा
वाजीभपत्तिनृपराजीरथान्वितजराजीवगर्वशमन ।
स्थेमादिनापगतसीमावतात्सखलसामाजरावणरिपू
वाजीशवाह सितवाजीश दैत्यतनुवाजीशभेदकरदोः ।
रामाभिदो हरिरभौमाकृतिः प्रतनसामादिवेदविषयः ॥ २१॥
जाजीकदम्बनवराजीवमुख्यसुमराजीसुवासितशिरः ॥ २६॥ <br>
 
कालीहृदावसथकालीयकुण्डलिपकालीस्थपादनखरा ।
दोषात्मभूवशतुराषाडतिक्रमजदोषात्मभर्तृवचसा
व्यालीनवांशुकरवालीगणारुणितकालीरुचे जय जय ।
पाषाणभूतमुनियोषावरात्मतनुवेषादिदायिचरणः
केलीलवापहृतकालीशदत्तवरनालीकदृप्तदितिभू
नैषादयोषिदशुभेषाकृदण्डजनिदोषाचरादिशुभदो
चूलीकगोपमहिलालीतनूघुसृणधूलीकणाण्कहृदय ॥ २७॥ <br>
दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात् ॥ २२॥
कृष्णादिपाण्डुसुतकृष्णामनःप्रचुरतृष्णासुतृप्तिक रवाक् ।
 
कृष्णाण्कपालिरत कृष्णाभिधाघहर कृष्णादिषण्महिळ भोः ।
वृन्दावनस्थपशुवृन्दावनं विनुतवृन्दारकैकशरणम्
पुष्णातु मामजित निष्णातवार्धिमुदनुष्णांशुमण्डल हरे ।
नन्दात्मजं निहतनिन्दाकृदासुरजनं दामबद्धजठरम्
जिष्णो गिरीन्द्रधर विष्णो वृषावरज धृष्णो भवान्करुणया ॥ २८॥ <br>
वन्दामहे वयममन्दावदातरुचिमान्दाक्षकारिवदनम्
रामाशिरोमणिधरामासमेत बलरामानुजाभिध रतिम् ।
कुन्दालिदन्तमुत कन्दासितप्रभतनुं दावराक्षसहरम् ॥ २३॥
व्योमासुरान्तकर ते मारतात दिश मे माधवाण्घ्रिकमले ।
 
कामार्तभौमपुररामावलीप्रणयवामाक्षिपीततनुभा ।
गोपालकोत्सवकृतापारभक्ष्यरससूपान्नलोपकुपिता
भीमाहिनाथमुखवैमानिकाभिनुत भीमाभिवन्द्यचरण ॥ २९॥ <br>
शापालयापितलयापाम्बुदालिसलिलापायधारितगिरे
सक्ष्वेळभक्ष्यभयदाक्षिश्रवोगणजलाक्षेपपाशयमनम् ।
स्वापाङ्गदर्शनज तापाङ्गरागयुतगोपाङ्गनांशुकहृति-
लाक्षागृहज्वलनरक्षोहिडिम्बबकभैक्षान्नपूर्वविपदः ।
व्यापारशौण्ड विविधापायतस्त्वमव गोपारिजातहरण ॥ २४॥
अक्षानुबन्धभवरूक्षाक्षरश्रवणसाक्षान्महिष्यवमती ।
 
कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ ३०॥ <br>
कंसादिकासदवतंसावनीपतिविहिंसाकृतात्मजनुषम्
चक्षाण एव निजपक्षाग्रभूदशशताक्षात्मजादिसुहृदा
संसारभूतमिह संसारबद्धमनसं सारचित्सुखतनुम्
माक्षेपकारिकुनृपाक्षौहिणीशतबलाक्षोभदीक्षितमनाः ।
संसाधयन्तमनिशं सात्त्विकव्रजमहं सादरं बत भजे
तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिजलक्ष्माणि चाप्यगणयन् ।
हंसादितापसरिरंसास्पदं परमहंसादिवन्द्यचरणम् ॥ २५॥
वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ ३१॥ <br>
 
बुद्धावतार कविबद्धानुकम्प कुरु बद्धाञ्जलौ मयि दयाम् ।
राजीवनेत्र विदुराजीव मामवतु राजीवकेतनवशम्
शौद्धोदनिप्रमुखसैद्धान्तिकासुगमबौद्धागमप्रणयन ।
वाजीभपत्तिनृपराजीरथान्वितजराजीवगर्वशमन
क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयान कमला ।
वाजीशवाह सितवाजीश दैत्यतनुवाजीशभेदकरदोः
शुद्धान्त मां रुचिपिनद्धाखिलाण्ग निजमद्धाव कल्क्यभिध भोः ॥ ३२॥ <br>
जाजीकदम्बनवराजीवमुख्यसुमराजीसुवासितशिरः ॥ २६॥
सारण्गकृत्तिधरसारण्गवारिधर सारण्गराजवरदा
 
सारं गदारितरसारं गतात्ममदसारं गतौषधबलम् ।
कालीहृदावसथकालीयकुण्डलिपकालीस्थपादनखरा
सारण्गवत्कुसुमसारं गतं च तव सारण्गमाण्घ्रियुगलम् ।
व्यालीनवांशुकरवालीगणारुणितकालीरुचे जय जय
सारण्गवर्णमपसारं गताब्जमदसारं गदिंस्त्वमव माम् ॥ ३३॥ <br>
केलीलवापहृतकालीशदत्तवरनालीकदृप्तदितिभू-
ग्रीवास्यवाहतनुदेवाण्डजादिदशभावाभिरामचरितम् ।
चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय ॥ २७॥
भावातिभव्यशुभधीवादिराजयतिभूवाग्विलासनिलयम् ।
 
श्रीवागधीशमुखदेवाभिनम्यहरिसेवार्चनेषु पठता
कृष्णादिपाण्डुसुतकृष्णामनःप्रचुरतृष्णासुतृप्तिक रवाक्
मावास एव भवितावाग्भवेतरसुरावासलोकनिकरे ॥ ३४॥ <br>
कृष्णाङ्कपालिरत कृष्णाभिधाघहर कृष्णादिषण्महिळ भोः
पुष्णातु मामजित निष्णातवार्धिमुदनुष्णांशुमण्डल हरे
जिष्णो गिरीन्द्रधर विष्णो वृषावरज धृष्णो भवान्करुणया ॥ २८॥
 
रामाशिरोमणिधरामासमेत बलरामानुजाभिध रतिम्
व्योमासुरान्तकर ते मारतात दिश मे माधवाङ्घ्रिकमले
कामार्तभौमपुररामावलीप्रणयवामाक्षिपीततनुभा
भीमाहिनाथमुखवैमानिकाभिनुत भीमाभिवन्द्यचरण ॥ २९॥
 
सक्ष्वेळभक्ष्यभयदाक्षिश्रवोगणजलाक्षेपपाशयमनम्
लाक्षागृहज्वलनरक्षोहिडिम्बबकभैक्षान्नपूर्वविपदः
अक्षानुबन्धभवरूक्षाक्षरश्रवणसाक्षान्महिष्यवमती
कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ ३०॥
 
चक्षाण एव निजपक्षाग्रभूदशशताक्षात्मजादिसुहृदा-
माक्षेपकारिकुनृपाक्षौहिणीशतबलाक्षोभदीक्षितमनाः
तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिजलक्ष्माणि चाप्यगणयन्
वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ ३१॥
 
बुद्धावतार कविबद्धानुकम्प कुरु बद्धाञ्जलौ मयि दयाम्
शौद्धोदनिप्रमुखसैद्धान्तिकासुगमबौद्धागमप्रणयन
क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयान कमला
शुद्धान्त मां रुचिपिनद्धाखिलाङ्ग निजमद्धाव कल्क्यभिध भोः ॥ ३२॥
 
सारङ्गकृत्तिधरसारङ्गवारिधर सारङ्गराजवरदा-
सारं गदारितरसारं गतात्ममदसारं गतौषधबलम्
सारङ्गवत्कुसुमसारं गतं च तव सारङ्गमाङ्घ्रियुगलम्
सारङ्गवर्णमपसारं गताब्जमदसारं गदिंस्त्वमव माम् ॥ ३३॥
 
ग्रीवास्यवाहतनुदेवाण्डजादिदशभावाभिरामचरितम्
भावातिभव्यशुभधीवादिराजयतिभूवाग्विलासनिलयम्
श्रीवागधीशमुखदेवाभिनम्यहरिसेवार्चनेषु पठता-
मावास एव भवितावाग्भवेतरसुरावासलोकनिकरे ॥ ३४॥
</poem>
"https://sa.wikisource.org/wiki/दशावतारस्तुतिः" इत्यस्माद् प्रतिप्राप्तम्