"रामायणम्/अरण्यकाण्डम्/सर्गः १५" इत्यस्य संस्करणे भेदः

{{Aranyakand}}
 
(लघु)No edit summary
पङ्क्तिः ९५:
तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥<BR><BR>
 
कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च<BR> अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-३१॥<BR><BR>
</pre>
</div>