"रामायणम्/युद्धकाण्डम्/सर्गः ४६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः।
ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। ६.४६.१ ।। <br>
ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ॥ १॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।
 
आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। ६.४६.२ ।। <br>
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे।
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।
आजगामाथ तं देशं ससुग्रीवो विभीषणः॥ २॥
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। ६.४६.३ ।। <br>
 
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।
नीलश्च द्विविदो मैन्दः सुषेणः कुमुदोऽङ्गदः।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। ६.४६.४ ।। <br>
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ॥ ३॥
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।
 
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ६.४६.५ ।। <br>
अचेष्टौ मन्दनिःश्वासौ शोणितेन परिप्लुतौ।
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ ।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पगौ॥ ४॥
यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। ६.४६.६ ।। <br>
 
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ।
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। ६.४६.७ ।। <br>
रुधिरस्रावदिग्धाङ्गौ तपनीयाविव ध्वजौ॥ ५॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।
 
न चैनं मायया च्छन्नं ददृशू रावणिं रणे ।। ६.४६.८ ।। <br>
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ।
त तु मायाप्रतिच्छन्नं माययैव विभीषणः ।
यूथपैः स्वैः परिवृतौ बाष्पव्याकुललोचनैः॥ ६॥
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।। ६.४६.९ ।। <br>
 
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।
राघवौ पतितौ दृष्ट्वा शरजालसमन्वितौ।
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।। ६.४६.१० ।। <br>
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः॥ ७॥
तेजसा यशसा चैव विक्रमेण च संयुतम् ।। ६.४६.११ ।। <br>
 
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः।
उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ।। ६.४६.१२ ।। <br>
न चैनं मायया छन्नं ददृशू रावणिं रणे॥ ८॥
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।
 
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ।। ६.४६.१३ ।। <br>
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः।
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।
वीक्षमाणो ददर्शाग्रे भ्रातुः पुत्रमवस्थितम्।
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। ६.४६.१४ ।। <br>
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे॥ ९॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।
 
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।। ६.४६.१५ ।। <br>
ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः।
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।
तेजसा यशसा चैव विक्रमेण च संयुतः॥ १०॥
सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया ।। ६.४६.१६ ।। <br>
 
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।
इन्द्रजित् त्वात्मनः कर्म तौ शयानौ समीक्ष्य च।
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। ६.४६.१७ ।। <br>
उवाच परमप्रीतो हर्षयन् सर्वराक्षसान्॥ ११॥
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।
 
यूथपानपि तान् सर्वांस्ताडयामास रावणिः ।। ६.४६.१८ ।। <br>
दूषणस्य च हन्तारौ खरस्य च महाबलौ।
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ॥ १२॥
त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। ६.४६.१९ ।। <br>
 
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्।
हनूमतो वेगवतो विससर्ज शरान् दश ।। ६.४६.२० ।। <br>
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः॥ १३॥
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।
 
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। ६.४६.२१ ।। <br>
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम।
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी॥ १४॥
विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः ।। ६.४६.२२ ।। <br>
 
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ।
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला।
ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।। ६.४६.२३ ।। <br>
सोऽयं मूलहरोऽनर्थः सर्वेषां शमितो मया॥ १५॥
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।
 
प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। ६.४६.२४ ।। <br>
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्।
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः॥ १६॥
सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। ६.४६.२५ ।। <br>
 
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपश्यतः।
परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।। ६.४६.२६ ।। <br>
यूथपानपि तान् सर्वांस्ताडयत् स च रावणिः॥ १७॥
विनेदुश्च महानादान् सर्वतो जलदोपमाः ।
 
हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। ६.४६.२७ ।। <br>
नीलं नवभिराहत्य मैन्दं सद्विविदं तथा।
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।
त्रिभिस्त्रिभिरमित्रघ्नस्तताप परमेषुभिः॥ १८॥
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। ६.४६.२८ ।। <br>
 
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।
जाम्बवन्तं महेष्वासो विद्‍ध्वा बाणेन वक्षसि।
प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ।। ६.४६.२९ ।। <br>
हनूमतो वेगवतो विससर्ज शरान् दश॥ १९॥
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते ।
 
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। ६.४६.३० ।। <br>
गवाक्षं शरभं चैव तावप्यमितविक्रमौ।
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः॥ २०॥
सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। ६.४६.३१ ।। <br>
 
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम्।
एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। ६.४६.३२ ।। <br>
विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः॥ २१॥
सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति ।
 
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।। ६.४६.३३ ।। <br>
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः।
पर्यवस्थापयात्मानमनाथं मां च वानर ।
ननाद बलवांस्तत्र महासत्त्वः स रावणिः॥ २२॥
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।। ६.४६.३४ ।। <br>
 
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।
तानर्दयित्वा बाणौघैस्त्रसयित्वा च वानरान्।
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।। ६.४६.३५ ।। <br>
प्रजहास महाबाहुर्वचनं चेदमब्रवीत्॥ २३॥
ततः सलिलमादाय विद्यया परिजप्य च ।
 
सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।। ६.४६.३६ ।। <br>
शरबन्धेन घोरेण मया बद्धौ चमूमुखे।
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।
सहितौ भ्रातरावेतौ निशामयत राक्षसाः॥ २४॥
अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ।। ६.४६.३७ ।। <br>
 
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः।
अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते ।। ६.४६.३८ ।। <br>
परं विस्मयमापन्नाः कर्मणा तेन हर्षिताः॥ २५॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।
 
हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। ६.४६.३९ ।। <br>
विनेदुश्च महानादान् सर्वे ते जलदोपमाः।
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः ।
हतो राम इति ज्ञात्वा रावणिं समपूजयन्॥ २६॥
लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।। ६.४६.४० ।। <br>
 
नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।
निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। ६.४६.४१ ।। <br>
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत॥ २७॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।
 
यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।। ६.४६.४२ ।। <br>
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः।
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।
प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैर्ऋतान्॥ २८॥
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।। ६.४६.४३ ।। <br>
 
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ।
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते।
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।। ६.४६.४४ ।। <br>
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्॥ २९॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।
 
विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ।। ६.४६.४५ ।। <br>
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः।
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।
सबाष्पवदनं दीनं शोकव्याकुललोचनम्॥ ३०॥
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। ६.४६.४६ ।। <br>
 
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। ६.४६.४७ ।। <br>
एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः॥ ३१॥
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।
 
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।
सभाग्यशेषतास्माकं यदि वीर भविष्यति।
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।। ६.४६.४८ ।। <br>
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ॥ ३२॥
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।
 
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ।। ६.४६.४९ ।। <br>
पर्यवस्थापयात्मानमनाथं मां च वानर।
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम्॥ ३३॥
जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् ।। ६.४६.५० ।। <br>
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्चत्वारिंशः सर्गः ।। ४६ ।। <br>
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना।
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः॥ ३४॥
 
ततः सलिलमादाय विद्यया परिजप्य च।
सुग्रीवनेत्रे धर्मात्मा प्रममार्ज विभीषणः॥ ३५॥
 
विमृज्य वदनं तस्य कपिराजस्य धीमतः।
अब्रवीत् कालसम्प्राप्तमसम्भ्रान्तमिदं वचः॥ ३६॥
 
न कालः कपिराजेन्द्र वैक्लव्यमवलम्बितुम्।
अतिस्नेहोऽपि कालेऽस्मिन् मरणायोपकल्पते॥ ३७॥
 
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्।
हितं रामपुरोगाणां सैन्यानामनुचिन्तय॥ ३८॥
 
अथ वा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः।
लब्धसंज्ञौ हि काकुत्स्थौ भयं नौ व्यपनेष्यतः॥ ३९॥
 
नैतत् किंचन रामस्य न च रामो मुमूर्षति।
नह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्॥ ४०॥
 
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्।
यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्॥ ४१॥
 
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः।
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम॥ ४२॥
 
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितम्।
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्॥ ४३॥
 
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः।
विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः॥ ४४॥
 
इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः।
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्॥ ४५॥
 
तत्र रावणमासाद्य अभिवाद्य कृताञ्जलिः।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ॥ ४६॥
 
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे।
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ॥ ४७॥
 
उपाघ्राय च तं मूर्ध्नि पप्रच्छ प्रीतमानसः।
पृच्छते च यथावृत्तं पित्रे तस्मै न्यवेदयत्॥ ४८॥
 
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ॥ ४९॥
 
स हर्षवेगानुगतान्तरात्मा
श्रुत्वा गिरं तस्य महारथस्य।
जहौ ज्वरं दाशरथेः समुत्थं
प्रहृष्टवाचाभिननन्द पुत्रम्॥ ५०॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥'''
</poem>
==स्रोतः==