"रामायणम्/युद्धकाण्डम्/सर्गः ५१" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकपञ्चाशः सर्गः ॥६-४९॥'''
 
 
तेषां तु तुमुलं शब्दं वानराणां महौजसाम्।
अथोवाच महातेजा हरिराजो महाबलः।
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः॥ १॥
किमियं व्यथिता सेना मूढवातेव नौर्जले॥ १॥
 
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम्।
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्॥ २॥
न त्वं पश्यसि रामं च लक्ष्मणं च महारथम्॥ २॥
 
यथासौ सम्प्रहृष्टानां वानराणामुपस्थितः।
शरजालाचितौ वीरावुभौ दशरथात्मजौ।
बहूनां सुमहान् नादो मेघानामिव गर्जताम्॥ ३॥
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ॥ ३॥
 
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः।
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्।
तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः॥ ४॥
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु॥ ४॥
 
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ।
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः।
अयं च सुमहान् नादः शङ्कां जनयतीव मे॥ ५॥
पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः॥ ५॥
 
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः।
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः॥ ६॥
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च॥ ६॥
 
ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्।
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम्॥ ७॥
सुग्रीवं वर्धयामास राघवं च जयाशिषा॥ ७॥
 
तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च।
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम्।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना॥ ८॥
ऋक्षराजं महात्मानं समीपस्थमुवाच ह॥ ८॥
 
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ।
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः।
समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः॥ ९॥
द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया॥ ९॥
 
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते।
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान्।
विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः॥ १०॥
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्॥ १०॥
 
तदप्रियं दीनमुखा रावणस्य च राक्षसाः।
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः।
कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः॥ ११॥
वानरान् सान्त्वयामास संनिवर्त्य प्रधावतः॥ ११॥
 
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ।
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ॥ १२॥
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्॥ १२॥
 
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे।
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ॥ १३॥
लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा॥ १३॥
 
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः।
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च।
चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत्॥ १४॥
शोकसम्पीडितमना रुरोद विललाप च॥ १४॥
 
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः।
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ।
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि॥ १५॥
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः॥ १५॥
 
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम।
भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्॥ १६॥
राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ॥ १६॥
 
निष्फलाः खलु संवृत्ताः शराः पावकतेजसः।
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ।
आदत्तं यैस्तु संग्रामे रिपूणां जीवितं मम॥ १७॥
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव॥ १७॥
 
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा।
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया।
अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्॥ १८॥
ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ॥ १८॥
 
बलेन महता युक्तो रक्षसां भीमविक्रम।
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः।
त्वं वधायाशु निर्याहि रामस्य सह वानरैः॥ १९॥
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९॥
 
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता।
एवं विलपमानं तं परिष्वज्य विभीषणम्।
परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात्॥ २०॥
सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम्॥ २०॥
 
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह।
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः।
त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः॥ २१॥
रावणः सह पुत्रेण स्वकामं नेह लप्स्यते॥ २१॥
 
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः।
गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ।
बलमुद्योजयामास रावणस्याज्ञया भृशम्॥ २२॥
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे॥ २२॥
 
ते बद्धघण्टा बलिनो घोररूपा निशाचराः।
तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्।
विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन्॥ २३॥
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह॥ २३॥
 
विविधायुधहस्ताश्च शूलमुद‍्ग‍रपाणयः।
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ।
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैरपि॥ २४॥
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ॥ २४॥
 
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः।
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्।
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा॥ २५॥
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्॥ २५॥
 
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः।
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्।
सुवर्णजालविहितैः खरैश्च विविधाननैः॥ २६॥
देवासुरं महायुद्धमनुभूतं पुरातनम्॥ २६॥
 
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः।
तदा स्म दानवा देवान् शरसंस्पर्शकोविदान्।
निर्ययुर्नैर्ऋतव्याघ्रा व्याघ्रा इव दुरासदाः॥ २७॥
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ २७॥
 
वृकसिंहमुखैर्युक्तं खरैः कनकभूषितैः।
तानार्तान् नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः।
आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः॥ २८॥
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति॥ २८॥
 
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः।
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्।
हसन् वै पश्चिमद्वाराद्धनूमान् यत्र तिष्ठति॥ २९॥
जवेन वानराः शीघ्रं सम्पातिपनसादयः॥ २९॥
 
रथप्रवरमास्थाय खरयुक्तं खरस्वनम्।
हरयस्तु विजानन्ति पार्वती ते महौषधी।
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्॥ ३०॥
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्॥ ३०॥
 
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन्।
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे।
रथशीर्षे महाभीमो गृध्रश्च निपपात ह॥ ३१॥
अमृतं यत्र मथितं तत्र ते परमौषधी॥ ३१॥
 
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः।
तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ।
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि॥ ३२॥
अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु॥ ३२॥
 
विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य निपातितः।
एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः।
ववर्ष रुधिरं देवः संचचाल च मेदिनी॥ ३३॥
पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान्॥ ३३॥
 
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः।
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः।
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे॥ ३४॥
निपेतुर्भग्नविटपाः सलिले लवणाम्भसि॥ ३४॥
 
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्।
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः।
प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥ ३५॥
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः॥ ३५॥
 
ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम्।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्॥ ३६॥
 
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः।
यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः॥ ३७॥
 
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे॥ ३८॥
 
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः॥ ३९॥
 
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः॥ ४०॥
 
तावुत्थाप्य महातेजा गरुडो वासवोपमौ।
उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह॥ ४१॥
 
भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत्।
उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ॥ ४२॥
 
यथा तातं दशरथं यथाजं च पितामहम्।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति॥ ४३॥
 
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ४४॥
 
तमुवाच महातेजा वैनतेयो महाबलः।
पतत्त्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम्॥ ४५॥
 
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः।
गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात्॥ ४६॥
 
असुरा वा महावीर्या दानवा वा महाबलाः।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्॥ ४७॥
 
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा॥ ४८॥
 
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः।
रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः॥ ४९॥
 
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना॥ ५०॥
 
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः।
सहसैवावयोः स्नेहात् सखित्वमनुपालयन्॥ ५१॥
 
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात्।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि॥ ५२॥
 
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः।
शूराणां शुद्धभावानां भवतामार्जवं बलम्॥ ५३॥
 
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः॥ ५४॥
 
एवमुक्त्वा तदा रामं सुपर्णः स महाबलः।
परिष्वज्य च सुस्निग्धमाप्रष्टुमुपचक्रमे॥ ५५॥
 
सखे राघव धर्मज्ञ रिपूणामपि वत्सल।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम्॥ ५६॥
 
न च कौतूहलं कार्यं सखित्वं प्रति राघव।
कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि॥ ५७॥
 
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः।
रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे॥ ५८॥
 
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।
रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम्॥ ५९॥
 
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।
जगामाकाशमाविश्य सुपर्णः पवनो यथा॥ ६०॥
 
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।
सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते॥ ६१॥
 
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन्।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्॥ ६२॥
 
अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः॥ ६३॥
 
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्।
लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः॥ ६४॥
 
तेषां सुभीमस्तुमुलो निनादो
बभूव शाखामृगयूथपानाम्।
क्षये निदाघस्य यथा घनानां
नादः सुभीमो नदतां निशीथे॥ ६५॥
 
ततः सुभीमो बहुभिर्निशाचरै-
र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली।
ददर्श तां राघवबाहुपालितां
महौघकल्पां बहु वानरीं चमूम्॥ ३६॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥'''