"रामायणम्/युद्धकाण्डम्/सर्गः ५४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
बलस्य च निघातेन अङ्गदस्य जयेन च ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुष्पञ्चाशः सर्गः ॥६-४९॥'''
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। ६.५४.१ ।। <br>
 
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।
स्वबलस्य च घातेन अङ्गदस्य बलेन च।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। ६.५४.२ ।। <br>
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः॥ १॥
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
 
नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ।। ६.५४.३ ।। <br>
विस्फार्य च धनुर्घोरं शक्राशनिसमप्रभम्।
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः॥ २॥
आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ।। ६.५४.४ ।। <br>
 
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः।
राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ।। ६.५४.५ ।। <br>
नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे॥ ३॥
वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः ।
 
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।। ६.५४.६ ।। <br>
वानराणां च शूरास्तु ते सर्वे प्लवगर्षभाः।
शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम् ।
अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः॥ ४॥
तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। ६.५४.७ ।। <br>
 
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।। ६.५४.८ ।। <br>
राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा॥ ५॥
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
 
कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ।। ६.५४.९ ।। <br>
वानराश्चैव रक्षःसु गिरिवृक्षान् महाशिलाः।
कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ।। ६.५४.१० ।। <br>
प्रवीराः पातयामासुर्मत्तवारणसंनिभाः॥ ६॥
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।
 
वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।। ६.५४.११ ।। <br>
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम्।
ततो वानरसैन्येन हन्यमानं निशाचरम् ।
तद् राक्षसगणानां च सुयुद्धं समवर्तत॥ ७॥
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।। ६.५४.१२ ।। <br>
 
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।
प्रभिन्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः।
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१३ ।। <br>
शस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः॥ ८॥
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।
 
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।। ६.५४.१४ ।। <br>
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।
कङ्कगृध्रबलाढ्याश्च गोमायुकुलसंकुलाः॥ ९॥
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१५ ।। <br>
 
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्धराः ।
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै।
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। ६.५४.१६ ।। <br>
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले॥ १०॥
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।
 
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। ६.५४.१७ ।। <br>
वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले।
वज्रदंष्ट्रो ऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ।
ततो वानरसैन्येन हन्यमानं निशाचरम्॥ ११॥
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। ६.५४.१८ ।। <br>
 
ततः शरसहस्रेण वालिपुत्रं महाबलः ।
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः।
जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।। ६.५४.१९ ।। <br>
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवंगमैः॥ १२॥
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।
 
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। ६.५४.२० ।। <br>
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्।
दृष्ट्वा ऽ ऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम्॥ १३॥
चिच्छेद बहुधा सो ऽपि निकृत्तः पतितो भुवि ।। ६.५४.२१ ।। <br>
 
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। ६.५४.२२ ।। <br>
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च॥ १४॥
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।
 
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। ६.५४.२३ ।। <br>
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान्।
सा ऽङ्गदेन गदा ऽ ऽक्षिप्ता गत्वा तु रणमूर्धनि ।। ६.५४.२४ ।। <br>
त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तदेहिनः।
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।। ६.५४.२५ ।। <br>
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः॥ १५॥
ततो ऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।
 
वज्रदंष्ट्रस्य शिरसि पातयामास सो ऽङ्गदः ।। ६.५४.२६ ।। <br>
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा।
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत॥ १६॥
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।। ६.५४.२७ ।। <br>
 
स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ।
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येते परस्परम्।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव॥ १७॥
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।। ६.५४.२८ ।। <br>
 
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।
ततः शतसहस्रेण हरिपुत्रं महाबलम्।
रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ ।
जघान मर्मदेशेषु शरैरग्निशिखोपमैः॥ १८॥
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।। ६.५४.२९ ।। <br>
 
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ।
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः।
उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ।। ६.५४.३० ।। <br>
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः॥ १९॥
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।
 
किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। ६.५४.३१ ।। <br>
दृष्ट्वा पतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः।
विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ ।
चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि॥ २०॥
जघ्नतुश्च तदा ऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।। ६.५४.३२ ।। <br>
 
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः।
युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।। ६.५४.३३ ।। <br>
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च॥ २१॥
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।
 
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। ६.५४.३४ ।। <br>
तमापतन्तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान्।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत॥ २२॥
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।। ६.५४.३५ ।। <br>
 
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि।
सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।। ६.५४.३६ ।। <br>
सचक्रकूबरं साश्वं प्रममाथ रथं तदा॥ २३॥
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।
 
त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै ।
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम्।
विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ।। ६.५४.३७ ।। <br>
वज्रदंष्ट्रस्य शिरसि पातयामास वानरः॥ २४॥
निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये ।
 
जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ।। ६.५४.३८ ।। <br>
अभवच्छोणितोद‍्गारी वज्रदंष्ट्रः सुमूर्च्छितः।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्पञ्चाशः सर्गः ।। ५४ ।। <br>
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन्॥ २५॥
 
स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम्।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः॥ २६॥
 
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत।
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ॥ २७॥
 
रुधिरोद‍्गारिणौ तौ तु प्रहारैर्जनितश्रमौ।
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव॥ २८॥
 
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः।
उत्पाट्य वृक्षं स्थितवानासीत् पुष्पफलैर्युतः॥ २९॥
 
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्।
किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम्॥ ३०॥
 
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ।
जघ्नतुश्च तदान्योन्यं नर्दन्तौ जयकांक्षिणौ॥ ३१॥
 
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ।
युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ॥ ३२॥
 
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः॥ ३३॥
 
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः।
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः॥ ३४॥
 
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा।
तच्च तस्य परीताक्षं शुभं खड्गहतं शिरः॥ ३५॥
 
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः।
त्रस्ता ह्यभ्यद्रवँल्लङ्कां वध्यमानाः प्लवङ्गमैः।
विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः॥ ३६॥
 
निहत्य तं वज्रधरः प्रतापवान्
स वालिसूनुः कपिसैन्यमध्ये।
जगाम हर्षं महितो महाबलः
सहस्रनेत्रस्त्रिदशैरिवावृतः॥ ३७॥
 
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५४ ॥'''
</poem>
==स्रोतः==