"रामायणम्/युद्धकाण्डम्/सर्गः ५५" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥६-४९॥'''
बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ।। ६.५५.१ ।। <br>
 
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः।
अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ।। ६.५५.२ ।। <br>
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम्॥ १॥
एष शास्ता च गोप्ता च नेता च युधि सम्मतः ।
 
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।। ६.५५.३ ।। <br>
शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः।
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।
अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम्॥ २॥
वानरांश्चापरान् घोरान् हनिष्यति परन्तपः ।। ६.५५.४ ।। <br>
 
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
एष शास्ता च गोप्ता च नेता च युधि सत्तमः।
बलं सन्त्वरयामास तदा लघुपराक्रमः ।। ६.५५.५ ।। <br>
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः॥ ३॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।
 
निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ।। ६.५५.६ ।। <br>
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्।
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।
वानरांश्चापरान् घोरान् हनिष्यति न संशयः॥ ४॥
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।
 
राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ।। ६.५५.७ ।। <br>
परिगृह्य स तामाज्ञां रावणस्य महाबलः।
न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।
बलं सम्प्रेरयामास तदा लघुपराक्रमः॥ ५॥
अकम्पनस्ततस्तेषामादित्य इव तेजसा ।। ६.५५.८ ।। <br>
 
तस्य निर्धावमानस्य संरब्धस्य युयत्सया ।
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः।
अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ।। ६.५५.९ ।। <br>
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः॥ ६॥
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।
 
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।। ६.५५.१० ।। <br>
रथमास्थाय विपुलं तप्तकाञ्चनभूषणम्।
अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम् ।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः॥ ७॥
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ।। ६.५५.११ ।। <br>
 
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः।
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।। ६.५५.१२ ।। <br>
नहि कम्पयितुं शक्यः सुरैरपि महामृधे॥ ८॥
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।
 
बभूव सुमहान्नादः क्षोभयन्निव सागरम् ।। ६.५५.१३ ।। <br>
अकम्पनस्ततस्तेषामादित्य इव तेजसा।
तेन शब्देन वित्रस्ता वानराणां महाचमूः ।
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया॥ ९॥
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ।। ६.५५.१४ ।। <br>
 
तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम् ।
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम्।
रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। ६.५५.१५ ।। <br>
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः॥ १०॥
सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः ।
 
हरयो राक्षसाश्चैव परस्परजिघांसवः ।। ६.५५.१६ ।। <br>
विवर्णो मुखवर्णश्च गद‍्गदश्चाभवत् स्वनः।
तेषां विनर्दतां शब्दः संयुगे ऽतितरस्विनाम् ।
अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम्॥ ११॥
सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ।। ६.५५.१७ ।। <br>
 
रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।
ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः।
उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ।। ६.५५.१८ ।। <br>
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः॥ १२॥
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।
 
संवृतानि च भूतानि ददृशुर्न रणाजिरे ।। ६.५५.१९ ।। <br>
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्।
न ध्वजा न पताका वा चर्म वा तुरगो ऽपि वा ।
तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः॥ १३॥
आयुधं स्यन्दनं वा ऽपि ददृशे तेन रेणुना ।। ६.५५.२० ।। <br>
 
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।
बभूव सुमहान् नादः क्षोभयन्निव सागरम्।
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ।। ६.५५.२१ ।। <br>
तेन शब्देन वित्रस्ता वानराणां महाचमूः॥ १४॥
हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ।
 
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ।। ६.५५.२२ ।। <br>
द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम्।
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।
तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्॥ १५॥
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।। ६.५५.२३ ।। <br>
 
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।
रामरावणयोरर्थे समभित्यक्तदेहिनः।
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।। ६.५५.२४ ।। <br>
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः॥ १६॥
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।
 
हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ।। ६.५५.२५ ।। <br>
हरयो राक्षसाश्चैव परस्परजिघांसया।
बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः ।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्॥ १७॥
हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे ।। ६.५५.२६ ।। <br>
 
राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः ।
शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम्।
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।। ६.५५.२७ ।। <br>
रजश्चारुणवर्णाभं सुभीममभवद् भृशम्॥ १८॥
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ।
 
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।। ६.५५.२८ ।। <br>
उद‍्धृतं हरिरक्षोभिः संरुरोध दिशो दश।
हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः ।
अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना॥ १९॥
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।। ६.५५.२९ ।। <br>
 
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।
संवृतानि च भूतानि ददृशुर्न रणाजिरे।
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।। ६.५५.३० ।। <br>
न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा॥ २०॥
ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।
 
कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।
आयुधं स्यन्दनो वापि ददृशे तेन रेणुना।
ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ।। ६.५५.३१ ।। <br>
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्॥ २१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चपञ्चाशः सर्गः ।। ५५ ।। <br>
 
श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे।
हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे॥ २२॥
 
राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा।
ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः॥ २३॥
 
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम्।
ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः॥ २४॥
 
शरीरशवसंकीर्णा बभूव च वसुंधरा।
द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः॥ २५॥
 
राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा।
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान्॥ २६॥
 
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे।
राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः॥ २७॥
 
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः।
अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः॥ २८॥
 
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्।
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः॥ २९॥
 
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः।
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः॥ ३०॥
 
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्।
ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे॥ ३१॥
 
कदनं सुमहच्चक्रुर्लीलया हरिपुंगवाः।
ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम्॥ ३२॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥'''
</poem>
==स्रोतः==