"रामायणम्/युद्धकाण्डम्/सर्गः ५७" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥६-४९॥'''
किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ।। ६.५७.१ ।। <br>
 
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः।
ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ।
किंचिद् दीनमुखश्चापि सचिवांस्तानुदैक्षत॥ १॥
पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ।। ६.५७.२ ।। <br>
 
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च।
ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ।। ६.५७.३ ।। <br>
ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः।
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।
पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम्॥ २॥
उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ।। ६.५७.४ ।। <br>
 
पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्।
नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ।। ६.५७.५ ।। <br>
ददर्श नगरीं राजा पताकाध्वजमालिनीम्॥ ३॥
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।
 
इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।। ६.५७.६ ।। <br>
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः।
स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।
उवाचात्महितं काले प्रहस्तं युद्धकोविदम्॥ ४॥
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ।। ६.५७.७ ।। <br>
 
निर्याणादेव ते नूनं चपला हरिवाहिनी ।
पुरस्योपनिविष्टस्य सहसा पीडितस्य ह।
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ।। ६.५७.८ ।। <br>
नान्ययुद्धात् प्रपश्यामि मोक्षं युद्धविशारद॥ ५॥
चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।
 
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ।। ६.५७.९ ।। <br>
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम।
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह ।
इन्द्रजिद् वा निकुम्भो वा वहेयुर्भारमीदृशम्॥ ६॥
अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ।। ६.५७.१० ।। <br>
 
आपत् संशयिता श्रेयो न तु निस्संशयीकृता ।
स त्वं बलमतः शीघ्रमादाय परिगृह्य च।
प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ।। ६.५७.११ ।। <br>
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः॥ ७॥
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।
 
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।। ६.५७.१२ ।। <br>
निर्याणादेव तूर्णं च चलिता हरिवाहिनी।
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति॥ ८॥
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ।। ६.५७.१३ ।। <br>
 
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।
चपला ह्यविनीताश्च चलचित्ताश्च वानराः।
अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ।। ६.५७.१४ ।। <br>
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः॥ ९॥
सो ऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।
 
सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ।। ६.५७.१५ ।। <br>
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह।
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ।
अवशस्ते निरालम्बः प्रहस्त वशमेष्यति॥ १०॥
त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ।। ६.५७.१६ ।। <br>
 
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता।
उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ।। ६.५७.१७ ।। <br>
प्रतिलोमानुलोमं वा यत् तु नो मन्यसे हितम्॥ ११॥
समानयत मे शीघ्रं राक्षसानां महद्बलम् ।। ६.५७.१८ ।। <br>
 
मद्बाणशतवेगेन हतानां च रणाजिरे ।
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः।
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ।। ६.५७.१९ ।। <br>
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२॥
इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।
 
बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ।। ६.५७.२० ।। <br>
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः।
सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्॥ १३॥
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ।। ६.५७.२१ ।। <br>
 
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया।
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ।। ६.५७.२२ ।। <br>
अप्रदाने पुनर्युद्धं दृष्टमेव तथैव नः॥ १४॥
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।
 
सङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ।। ६.५७.२३ ।। <br>
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया।
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।
सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव॥ १५॥
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ।। ६.५७.२४ ।। <br>
 
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।
नहि मे जीवितं रक्ष्यं पुत्रदारधनानि च।
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ।। ६.५७.२५ ।। <br>
त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि॥ १६॥
हयैर्महाजवैर्युक्तं सम्यक् सूतसुसंयतम् ।
 
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ।। ६.५७.२६ ।। <br>
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः।
उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ।
उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान्॥ १७॥
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ।। ६.५७.२७ ।। <br>
 
ततस्तं रथमास्थाय रावणार्पितशासनः ।
समानयत मे शीघ्रं राक्षसानां महाबलम्।
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ।। ६.५७.२८ ।। <br>
मद‍्बाणानां तु वेगेन हतानां च रणाजिरे॥ १८॥
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः ।
 
वादित्राणां च निनदः पूरयन्निव सागरम् ।
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम्।
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ।। ६.५७.२९ ।। <br>
तस्य तद् वचनं श्रुत्वा बलाध्यक्षा महाबलाः॥ १९॥
निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ।
 
भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ।। ६.५७.३० ।। <br>
बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे।
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।
सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः॥ २०॥
प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ।। ६.५७.३१ ।। <br>
 
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ ।
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला।
गजयूथनिकाशेन बलेन महता वृतः ।। ६.५७.३२ ।। <br>
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्॥ २१॥
सागरप्रतिमौघेन वृतस्तेन बलेन सः ।
 
प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ।। ६.५७.३३ ।। <br>
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ।
तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ।
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः॥ २२॥
लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ।। ६.५७.३४ ।। <br>
 
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।
संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा।
मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ।। ६.५७.३५ ।। <br>
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः॥ २३॥
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।
 
अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ।। ६.५७.३६ ।। <br>
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्।
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ।। ६.५७.३७ ।। <br>
अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम्॥ २४॥
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।
 
ववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् ।। ६.५७.३८ ।। <br>
आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम्।
केतुमूर्धनि गृध्रो ऽस्य निलीनो दक्षिणामुखः ।
हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम्॥ २५॥
तुदन्नुभयतः पार्श्वं समग्रामहरत् प्रभाम् ।। ६.५७.३९ ।। <br>
 
सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ।
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्।
प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ।। ६.५७.४० ।। <br>
उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्॥ २६॥
निर्याणश्रीश्च या ऽस्यासीद्भास्वरा वसुदुर्लभा ।
 
सा ननाश मुहूर्तेन समे च स्खलिता हयाः ।। ६.५७.४१ ।। <br>
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया।
प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् ।
ततस्तं रथमास्थाय रावणार्पितशासनः॥ २७॥
युधि नानाप्रहरणा कपिसेना ऽभ्यवर्तत ।। ६.५७.४२ ।। <br>
 
अथ घोषः सुतुमुलो हरीणां समजायत ।
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः।
वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ।। ६.५७.४३ ।। <br>
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः।
नदतां राक्षसानां च वानराणां च गर्जताम् ।
वादित्राणां च निनदः पूरयन्निव मेदिनीम्॥ २८॥
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।। ६.५७.४४ ।। <br>
 
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ।
परस्परं चाह्वयतां निनादः श्रूयते महान् ।। ६.५७.४५ ।। <br>
निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः॥ २९॥
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।
 
विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ।। ६.५७.४६ ।। <br>
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तपञ्चाशः सर्गः ।। ५७ ।। <br>
नरान्तकः कुम्भहनुर्महानादः समुन्नतः।
प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम्॥ ३०॥
 
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ।
गजयूथनिकाशेन बलेन महता वृतः॥ ३१॥
 
सागरप्रतिमौघेन वृतस्तेन बलेन सः।
प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः॥ ३२॥
 
तस्य निर्याणघोषेण राक्षसानां च नर्दताम्।
लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः॥ ३३॥
 
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः।
मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति॥ ३४॥
 
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे।
अन्तरिक्षात् पपातोल्का वायुश्च परुषं ववौ॥ ३५॥
 
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे।
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः॥ ३६॥
 
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान्।
केतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः॥ ३७॥
 
नदन्नुभयतः पार्श्वं समग्रां श्रियमाहरत्।
सारथेर्बहुशश्चास्य संग्राममवगाहतः॥ ३८॥
 
प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः।
निर्याणश्रीश्च या च स्याद् भास्वरा च सुदुर्लभा॥ ३९॥
 
सा ननाश मुहूर्तेन समे च स्खलिता हयाः।
प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम्।
युधि नानाप्रहरणा कपिसेनाभ्यवर्तत॥ ४०॥
 
अथ घोषः सुतुमुलो हरीणां समजायत।
वृक्षानारुजतां चैव गुर्वीर्वै गृह्णतां शिलाः॥ ४१॥
 
नदतां राक्षसानां च वानराणां च गर्जताम्।
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्॥ ४२॥
 
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्।
परस्परं चाह्वयतां निनादः श्रूयते महान्॥ ४३॥
 
ततः प्रहस्तः कपिराजवाहिनी-
मभिप्रतस्थे विजयाय दुर्मतिः।
विवृद्धवेगां च विवेश तां चमूं
यथा मुमूर्षुः शलभो विभावसुम्॥ ४४॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥'''
</poem>
==स्रोतः==