"रामायणम्/अरण्यकाण्डम्/सर्गः १५" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
{{Aranyakand}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥'''<BR><BR>
 
<div class="verse">
<pre>
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।<BR>
उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥<BR><BR>
 
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।<BR>
अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥<BR><BR>
 
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।<BR>
आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥<BR><BR>
 
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।<BR>
तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥<BR>
 
वन रामण्यकम् यत्र जल रामण्यकम् तथा ।<BR>
संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥<BR><BR>
 
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।<BR>
सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥<BR><BR>
 
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।<BR>
स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥<BR><BR>
 
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।<BR>
विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥<BR><BR>
 
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।<BR>
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥<BR><BR>
 
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।<BR>
इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥<BR><BR>
 
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।<BR>
अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥<BR><BR>
 
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।<BR>
इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥<BR>
 
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।<BR><BR>
न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥<BR>
 
मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।<BR>
दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥<BR><BR>
 
सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।<BR>
गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥<BR><BR>
 
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।<BR>
नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥<BR>
 
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः ।<BR>
पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥<BR>
 
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि ।<BR>
धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥<BR><BR>
 
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।<BR>
इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥<BR><BR>
 
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।<BR>
अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥<BR><BR>
 
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।<BR>
सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥<BR>
 
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।<BR>
कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥<BR>
 
समीकृत तलाम् रम्याम् चकार सुमहाबलः ।<BR>
निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥<BR><BR>
 
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।<BR>
स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥<BR><BR>
 
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।<BR>
दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥<BR><BR>
 
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।<BR>
राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥<BR><BR>
 
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।<BR>
अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥<BR><BR>
 
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।<BR>
प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥<BR><BR>
 
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।<BR>
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥<BR><BR>
 
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।<BR>
तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥<BR><BR>
 
कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-३१॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥'''<BR><BR>