"रामायणम्/युद्धकाण्डम्/सर्गः ६६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्षष्टितमः सर्गः ॥६-६६॥'''
निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ।। ६.६६.१ ।। <br>
 
स ननाद महानादं समुद्रमभिनादयन् ।
अथोवाच महातेजा हरिराजो महाबलः।
जनयन्निव निर्घातान् विधमन्निव पर्वतान् ।। ६.६६.२ ।। <br>
किमियं व्यथिता सेना मूढवातेव नौर्जले॥ १॥
तमवध्यं मधवता यमेन वरुणेन वा ।
 
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ।। ६.६६.३ ।। <br>
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।
तांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् ।
न त्वं पश्यसि रामं च लक्ष्मणं च महारथम्॥ २॥
नलं नीलं गवाक्षं च कुमुदं च महाबलम् ।। ६.६६.४ ।। <br>
 
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।
शरजालाचितौ वीरावुभौ दशरथात्मजौ।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ।। ६.६६.५ ।। <br>
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ॥ ३॥
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ ।
 
नालं युद्धाय वै रक्षो महतीयं बिभीषिका ।। ६.६६.६ ।। <br>
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्।
महतीमुत्थितामेनां राक्षसानां बिभीषिकाम् ।
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु॥ ४॥
विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ।। ६.६६.७ ।। <br>
 
कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः ।
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः।
वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ।। ६.६६.८ ।। <br>
पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः॥ ५॥
ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः ।
 
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ।। ६.६६.९ ।। <br>
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः।
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः ।
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च॥ ६॥
पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ।। ६.६६.१० ।। <br>
 
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ।
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ।। ६.६६.११ ।। <br>
सुग्रीवं वर्धयामास राघवं च जयाशिषा॥ ७॥
सो ऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् ।
 
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ।। ६.६६.१२ ।। <br>
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम्।
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।
ऋक्षराजं महात्मानं समीपस्थमुवाच ह॥ ८॥
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ।। ६.६६.१३ ।। <br>
 
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ।। ६.६६.१४ ।। <br>
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः।
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ।
द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया॥ ९॥
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ।। ६.६६.१५ ।। <br>
 
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ।। ६.६६.१६ ।। <br>
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान्।
ते स्थलानि तथा निम्नं विषण्णवदना भयात् ।
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्॥ १०॥
ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ।। ६.६६.१७ ।। <br>
 
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः ।
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः।
निषेदुः प्लवगाः केचित् केचिन्नैवावतस्थिरे ।
वानरान् सान्त्वयामास संनिवर्त्य प्रधावतः॥ ११॥
तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् ।। ६.६६.१८ ।। <br>
 
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ।
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः।
भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्॥ १२॥
स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ।। ६.६६.१९ ।। <br>
 
निरायुधानां द्रवतामसङ्गगतिपौरुषाः ।
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।
दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् ।। ६.६६.२० ।। <br>
लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा॥ १३॥
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।
 
क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ।। ६.६६.२१ ।। <br>
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च।
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ।। ६.६६.२२ ।। <br>
शोकसम्पीडितमना रुरोद विललाप च॥ १४॥
विकत्थनानि वो यानि तदा वै जनसंसदि ।
 
तानि वः क्व नु यातानि सोदग्राणि महान्ति च ।। ६.६६.२३ ।। <br>
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ।
भीरुप्रवादाः श्रूयन्ते यस्तु जीविति धिक्कृतः ।
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः॥ १५॥
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। ६.६६.२४ ।। <br>
 
शयामहे ऽथ निहताः पृथिव्यामल्पजीविताः ।
भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना।
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।। ६.६६.२५ ।। <br>
राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ॥ १६॥
सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे ।
 
जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ।। ६.६६.२६ ।। <br>
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ।
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति ।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव॥ १७॥
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। ६.६६.२७ ।। <br>
 
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् ।
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया।
एकेन बहवो भग्ना यशो नाशं गमिष्यति ।। ६.६६.२८ ।। <br>
ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ॥ १८॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।
 
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ।। ६.६६.२९ ।। <br>
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः।
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९॥
न स्थानकालो गच्छामो दयितं जीवितं हि नः ।। ६.६६.३० ।। <br>
 
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ।
एवं विलपमानं तं परिष्वज्य विभीषणम्।
भीमं मीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ।। ६.६६.३१ ।। <br>
सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम्॥ २०॥
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ।
 
सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ।। ६.६६.३२ ।। <br>
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः।
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता ।
रावणः सह पुत्रेण स्वकामं नेह लप्स्यते॥ २१॥
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ।। ६.६६.३३ ।। <br>
 
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।
गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ।। ६.६६.३४ ।। <br>
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे॥ २२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्षष्टितमः सर्गः ।। ६६ ।। <br>
 
तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्।
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह॥ २३॥
 
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ।
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ॥ २४॥
 
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्।
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्॥ २५॥
 
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्।
देवासुरं महायुद्धमनुभूतं पुरातनम्॥ २६॥
 
तदा स्म दानवा देवान् शरसंस्पर्शकोविदान्।
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ २७॥
 
तानार्तान् नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति॥ २८॥
 
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्।
जवेन वानराः शीघ्रं सम्पातिपनसादयः॥ २९॥
 
हरयस्तु विजानन्ति पार्वती ते महौषधी।
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्॥ ३०॥
 
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे।
अमृतं यत्र मथितं तत्र ते परमौषधी॥ ३१॥
 
तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ।
अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु॥ ३२॥
 
एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः।
पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान्॥ ३३॥
 
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः।
निपेतुर्भग्नविटपाः सलिले लवणाम्भसि॥ ३४॥
 
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥ ३५॥
 
ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम्।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्॥ ३६॥
 
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः।
यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः॥ ३७॥
 
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे॥ ३८॥
 
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः॥ ३९॥
 
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः॥ ४०॥
 
तावुत्थाप्य महातेजा गरुडो वासवोपमौ।
उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह॥ ४१॥
 
भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत्।
उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ॥ ४२॥
 
यथा तातं दशरथं यथाजं च पितामहम्।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति॥ ४३॥
 
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ४४॥
 
तमुवाच महातेजा वैनतेयो महाबलः।
पतत्त्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम्॥ ४५॥
 
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः।
गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात्॥ ४६॥
 
असुरा वा महावीर्या दानवा वा महाबलाः।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्॥ ४७॥
 
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा॥ ४८॥
 
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः।
रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः॥ ४९॥
 
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना॥ ५०॥
 
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः।
सहसैवावयोः स्नेहात् सखित्वमनुपालयन्॥ ५१॥
 
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात्।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि॥ ५२॥
 
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः।
शूराणां शुद्धभावानां भवतामार्जवं बलम्॥ ५३॥
 
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः॥ ५४॥
 
एवमुक्त्वा तदा रामं सुपर्णः स महाबलः।
परिष्वज्य च सुस्निग्धमाप्रष्टुमुपचक्रमे॥ ५५॥
 
सखे राघव धर्मज्ञ रिपूणामपि वत्सल।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम्॥ ५६॥
 
न च कौतूहलं कार्यं सखित्वं प्रति राघव।
कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि॥ ५७॥
 
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः।
रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे॥ ५८॥
 
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।
रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम्॥ ५९॥
 
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।
जगामाकाशमाविश्य सुपर्णः पवनो यथा॥ ६०॥
 
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।
सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते॥ ६१॥
 
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन्।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्॥ ६२॥
 
अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः॥ ६३॥
 
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्।
लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः॥ ६४॥
 
तेषां सुभीमस्तुमुलो निनादो
बभूव शाखामृगयूथपानाम्।
क्षये निदाघस्य यथा घनानां
नादः सुभीमो नदतां निशीथे॥ ६५॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥'''
 
</poem>
==स्रोतः==