"रामायणम्/युद्धकाण्डम्/सर्गः ६६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्षष्टितमः सर्गः ॥६-६६॥'''
 
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्।
अथोवाच महातेजा हरिराजो महाबलः।
निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः॥ १॥
किमियं व्यथिता सेना मूढवातेव नौर्जले॥ १॥
 
ननाद च महानादं समुद्रमभिनादयन्।
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।
विजयन्निव निर्घातान् विधमन्निव पर्वतान्॥ २॥
न त्वं पश्यसि रामं च लक्ष्मणं च महारथम्॥ २॥
 
तमवध्यं मघवता यमेन वरुणेन वा।
शरजालाचितौ वीरावुभौ दशरथात्मजौ।
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः॥ ३॥
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ॥ ३॥
 
तांस्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत्।
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्।
नलं नीलं गवाक्षं च कुमुदं च महाबलम्॥ ४॥
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु॥ ४॥
 
आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च।
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा॥ ५॥
पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः॥ ५॥
 
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ।
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः।
नालं युद्धाय वै रक्षो महतीयं विभीषिका॥ ६॥
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च॥ ६॥
 
महतीमुत्थितामेनां राक्षसानां विभीषिकाम्।
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः।
विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवङ्गमाः॥ ७॥
सुग्रीवं वर्धयामास राघवं च जयाशिषा॥ ७॥
 
कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः।
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम्।
वृक्षान् गृहीत्वा हरयः सम्प्रतस्थू रणाजिरे॥ ८॥
ऋक्षराजं महात्मानं समीपस्थमुवाच ह॥ ८॥
 
ते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः।
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः॥ ९॥
द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया॥ ९॥
 
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः।
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान्।
पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते॥ १०॥
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्॥ १०॥
 
तस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः।
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले॥ ११॥
वानरान् सान्त्वयामास संनिवर्त्य प्रधावतः॥ ११॥
 
सोऽपि सैन्यानि संक्रुद्धौ वानराणां महौजसाम्।
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः॥ १२॥
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्॥ १२॥
 
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः॥ १३॥
लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा॥ १३॥
 
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्।
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च।
केचित् समुद्रे पतिताः केचिद् गगनमास्थिताः॥ १४॥
शोकसम्पीडितमना रुरोद विललाप च॥ १४॥
 
वध्यमानास्तु ते वीरा राक्षसेन च लीलया।
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ।
सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः॥ १५॥
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः॥ १५॥
 
ते स्थलानि तदा निम्नं विवर्णवदना भयात्।
भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना।
ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः॥ १६॥
राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ॥ १६॥
 
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः।
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ।
निपेतुः केचिदपरे केचिन्नैवावतस्थिरे।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव॥ १७॥
केचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव॥ १७॥
 
तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत्।
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया।
अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः॥ १८॥
ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ॥ १८॥
 
भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम्।
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः।
स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ॥ १९॥
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९॥
 
निरायुधानां क्रमतामसङ्गगतिपौरुषाः।
एवं विलपमानं तं परिष्वज्य विभीषणम्।
दारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम्॥ २०॥
सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम्॥ २०॥
 
कुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च।
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा।
रावणः सह पुत्रेण स्वकामं नेह लप्स्यते॥ २१॥
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत॥ २१॥
 
विकत्थनानि वो यानि भवद्भिर्जनसंसदि।
गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ।
तानि वः क्व नु यातानि सोदग्राणि हितानि च॥ २२॥
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे॥ २२॥
 
भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः।
तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्।
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्॥ २३॥
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह॥ २३॥
 
शयामहे वा निहताः पृथिव्यामल्पजीविताः।
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ।
प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः॥ २४॥
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ॥ २४॥
 
अवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे।
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्।
निहता वीरलोकस्य भोक्ष्यामो वसु वानराः॥ २५॥
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्॥ २५॥
 
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति।
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्।
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा॥ २६॥
देवासुरं महायुद्धमनुभूतं पुरातनम्॥ २६॥
 
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्।
तदा स्म दानवा देवान् शरसंस्पर्शकोविदान्।
एकेन बहवो भग्ना यशो नाशं गमिष्यति॥ २७॥
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ २७॥
 
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।
तानार्तान् नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः।
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्॥ २८॥
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति॥ २८॥
 
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्।
न स्थानकालो गच्छामो दयितं जीवितं हि नः॥ २९॥
जवेन वानराः शीघ्रं सम्पातिपनसादयः॥ २९॥
 
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।
हरयस्तु विजानन्ति पार्वती ते महौषधी।
भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः॥ ३०॥
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्॥ ३०॥
 
द्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः।
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे।
सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः॥ ३१॥
अमृतं यत्र मथितं तत्र ते परमौषधी॥ ३१॥
 
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता।
तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ।
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः॥ ३२॥
अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु॥ ३२॥
 
ऋषभशरभमैन्दधूम्रनीलाः
एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः।
कुमुदसुषेणगवाक्षरम्भताराः।
पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान्॥ ३३॥
द्विविदपनसवायुपुत्रमुख्या-
 
स्त्वरिततराभिमुखं रणं प्रयाताः॥ ३३॥
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः।
निपेतुर्भग्नविटपाः सलिले लवणाम्भसि॥ ३४॥
 
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥ ३५॥
 
ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम्।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्॥ ३६॥
 
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः।
यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः॥ ३७॥
 
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे॥ ३८॥
 
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः॥ ३९॥
 
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः॥ ४०॥
 
तावुत्थाप्य महातेजा गरुडो वासवोपमौ।
उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह॥ ४१॥
 
भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत्।
उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ॥ ४२॥
 
यथा तातं दशरथं यथाजं च पितामहम्।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति॥ ४३॥
 
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ४४॥
 
तमुवाच महातेजा वैनतेयो महाबलः।
पतत्त्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम्॥ ४५॥
 
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः।
गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात्॥ ४६॥
 
असुरा वा महावीर्या दानवा वा महाबलाः।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्॥ ४७॥
 
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा॥ ४८॥
 
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः।
रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः॥ ४९॥
 
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना॥ ५०॥
 
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः।
सहसैवावयोः स्नेहात् सखित्वमनुपालयन्॥ ५१॥
 
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात्।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि॥ ५२॥
 
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः।
शूराणां शुद्धभावानां भवतामार्जवं बलम्॥ ५३॥
 
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः॥ ५४॥
 
एवमुक्त्वा तदा रामं सुपर्णः स महाबलः।
परिष्वज्य च सुस्निग्धमाप्रष्टुमुपचक्रमे॥ ५५॥
 
सखे राघव धर्मज्ञ रिपूणामपि वत्सल।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम्॥ ५६॥
 
न च कौतूहलं कार्यं सखित्वं प्रति राघव।
कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि॥ ५७॥
 
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः।
रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे॥ ५८॥
 
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।
रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम्॥ ५९॥
 
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।
जगामाकाशमाविश्य सुपर्णः पवनो यथा॥ ६०॥
 
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।
सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते॥ ६१॥
 
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन्।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्॥ ६२॥
 
अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः॥ ६३॥
 
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्।
लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः॥ ६४॥
 
तेषां सुभीमस्तुमुलो निनादो
बभूव शाखामृगयूथपानाम्।
क्षये निदाघस्य यथा घनानां
नादः सुभीमो नदतां निशीथे॥ ६५॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥'''