"रामायणम्/युद्धकाण्डम्/सर्गः ७५" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
ततो ऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥६-७४॥'''
अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ।। ६.७५.१ ।। <br>
 
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।
ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ।। ६.७५.२ ।। <br>
अर्थ्यं विज्ञापयंश्चापि हनूमन्तमिदं वचः॥ १॥
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः ।
 
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ।। ६.७५.३ ।। <br>
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः।
ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे ।
नेदानीमुपनिर्हारं रावणो दातुमर्हति॥ २॥
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ।। ६.७५.४ ।। <br>
 
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ।। ६.७५.५ ।। <br>
लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः॥ ३॥
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च ।
 
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ।
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे।
तेषां गृहसस्राणि ददाह हुतभुक् तदा ।। ६.७५.६ ।। <br>
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः॥ ४॥
प्रासादाः पर्वताकाराः पतन्ति धरणीतले ।
 
अगरुर्दह्यते तत्र वर च हरिचन्दनम् ।। ६.७५.७ ।। <br>
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः।
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् ।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः॥ ५॥
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ।। ६.७५.८ ।। <br>
 
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ।
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च।
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ।। ६.७५.९ ।। <br>
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्॥ ६॥
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः ।
 
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ।। ६.७५.१० ।। <br>
तेषां गृहसहस्राणि ददाह हुतभुक् तदा।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः ।
प्रासादाः पर्वताकाराः पतन्ति धरणीतले॥ ७॥
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ।। ६.७५.११ ।। <br>
 
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ।
अगुरुर्दह्यते तत्र परं चैव सुचन्दनम्।
विविधानस्त्रसंयोगानग्निर्दहति तत्र वै ।। ६.७५.१२ ।। <br>
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम्॥ ८॥
नानाविधान् गृहच्छन्दान् ददाह हुतभूक् तदा ।
 
आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् ।। ६.७५.१३ ।। <br>
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम्।
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ।
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम्॥ ९॥
शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ।। ६.७५.१४ ।। <br>
 
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् ।
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदम्।
गदाशूलासिहस्तानां खादतां पिबतामपि ।। ६.७५.१५ ।। <br>
गजग्रैवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान्॥ १०॥
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।
 
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।। ६.७५.१६ ।। <br>
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् ।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः॥ ११॥
अदहत् पावकस्तत्र जज्वाल च पुनःपुनः ।। ६.७५.१७ ।। <br>
 
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ।
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु।
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ।। ६.७५.१८ ।। <br>
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः॥ १२॥
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ।
 
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ।। ६.७५.१९ ।। <br>
विविधानस्त्रसंघातानग्निर्दहति तत्र वै।
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ।
नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा॥ १३॥
नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः ।। ६.७५.२० ।। <br>
 
ज्वलनेन परीतानि तोरणानि चकाशिरे ।
आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम्।
विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे ।। ६.७५.२१ ।। <br>
हेमचित्रतनुत्राणां स्रग्भाण्डाम्बरधारिणाम्॥ १४॥
ज्वलनेन परीतानि निपेतुर्भवनान्यथ ।
 
वज्रिवज्रहतानीव शिखराणि महागिरेः ।। ६.७५.२२ ।। <br>
सीधुपानचलाक्षाणां मदविह्वलगामिनाम्।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ।
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्॥ १५॥
त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ।। ६.७५.२३ ।। <br>
 
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ।
गदाशूलासिहस्तानां खादतां पिबतामपि।
हिमवच्छिखराणीव दीप्तौषधिवनानि च ।। ६.७५.२४ ।। <br>
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह॥ १६॥
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ।
 
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ।। ६.७५.२५ ।। <br>
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्॥ १७॥
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ।। ६.७५.२६ ।। <br>
 
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतो ऽपसर्पति ।
अदहत् पावकस्तत्र जज्वाल च पुनः पुनः।
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ।। ६.७५.२७ ।। <br>
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च॥ १८॥
लङ्कायां दह्यमानायां शुशुभे स महार्णवः ।
 
छायासंसक्तसलिलो लोहितोद इवार्णवः ।। ६.७५.२८ ।। <br>
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च।
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ।
तत्र चित्रगवाक्षाणि साधिष्ठानानि सर्वशः॥ १९॥
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ।। ६.७५.२९ ।। <br>
 
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ।
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम्।
स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ।। ६.७५.३० ।। <br>
क्रौञ्चबर्हिणवीणानां भूषणानां च निःस्वनैः॥ २०॥
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः ।
 
सहसा ऽभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः ।। ६.७५.३१ ।। <br>
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ।
ज्वलनेन परीतानि तोरणानि चकाशिरे॥ २१॥
दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ।। ६.७५.३२ ।। <br>
 
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ।
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे।
असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ।। ६.७५.३३ ।। <br>
ज्वलनेन परीतानि गृहाणि प्रचकाशिरे॥ २२॥
ततो विष्फारयानस्य रामस्य धनुरुत्तमम् ।
 
बभूव तुमुलः शब्दो राक्षसानां भयावहः ।। ६.७५.३४ ।। <br>
दावाग्निदीप्तानि यथा शिखराणि महागिरेः।
अशोभत तदा रामो धनुर्विष्फारयन् महत् ।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः॥ २३॥
भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ।। ६.७५.३५ ।। <br>
 
उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् ।
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशुः।
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ।। ६.७५.३६ ।। <br>
तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि॥ २४॥
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः ।
 
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ।। ६.७५.३७ ।। <br>
वज्रिवज्रहतानीव शिखराणि महागिरेः।
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ।
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे॥ २५॥
कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ।। ६.७५.३८ ।। <br>
 
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च ।
हिमवच्छिखराणीव दह्यमानानि सर्वशः।
सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ।। ६.७५.३९ ।। <br>
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि॥ २६॥
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् ।
 
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ।। ६.७५.४० ।। <br>
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः।
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना ।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।
आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ।। ६.७५.४१ ।। <br>
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः॥ २७॥
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः ।
 
स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ।। ६.७५.४२ ।। <br>
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद् भीतोऽपसर्पति।
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ।
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते॥ २८॥
स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ।। ६.७५.४३ ।। <br>
 
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ।
लङ्कायां दह्यमानायां शुशुभे च महोदधिः।
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ।। ६.७५.४४ ।। <br>
छायासंसक्तसलिलो लोहितोद इवार्णवः॥ २९॥
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ।
 
प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ।। ६.७५.४५ ।। <br>
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी।
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा ।
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा॥ ३०॥
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ।। ६.७५.४६ ।। <br>
 
शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान् ।
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः।
नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च ।। ६.७५.४७ ।। <br>
स्वनो ज्वलनतप्तस्य शुश्रुवे शतयोजनम्॥ ३१॥
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ।
 
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनःपुनः ।। ६.७५.४८ ।। <br>
प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः।
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः ।
सहसा ह्युत्पतन्ति स्म हरयोऽथ युयुत्सवः॥ ३२॥
चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ।। ६.७५.४९ ।। <br>
 
तत्र ताराधिपस्याभा ताराणां च तथैव च ।
उद‍्घुष्टं वानराणां च राक्षसानां च निःस्वनम्।
तयोराभरणस्था च बलयोर्द्यामभासयन् ।। ६.७५.५० ।। <br>
दिशो दश समुद्रं च पृथिवीं च व्यनादयत्॥ ३३॥
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा ।
 
हरिराक्षससैन्यानि भ्राजयामास सर्वतः ।। ६.७५.५१ ।। <br>
विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ।
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः ।
असम्भ्रान्तौ जगृहतुस्ते उभे धनुषी वरे॥ ३४॥
भाभिः संसक्तपातालश्चलोर्मिः शुशुबे ऽधिकम् ।। ६.७५.५२ ।। <br>
 
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ।
ततो विस्फारयामास रामश्च धनुरुत्तमम्।
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ।। ६.७५.५३ ।। <br>
बभूव तुमुलः शब्दो राक्षसानां भयावहः॥ ३५॥
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ।
 
तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।। ६.७५.५४ ।। <br>
अशोभत तदा रामो धनुर्विस्फारयन् महत्।
ददृशो ज्वलितप्रासं किङ्किणीशतनादितम् ।
भगवानिव संक्रुद्धो भवो वेदमयं धनुः॥ ३६॥
हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ।। ६.७५.५५ ।। <br>
 
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ।
उद‍्घुष्टं वानराणां च राक्षसानां च निःस्वनम्।
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।। ६.७५.५६ ।। <br>
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे॥ ३७॥
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ।। ६.७५.५७ ।। <br>
 
तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।
वानरोद‍्घुष्टघोषश्च राक्षसानां च निःस्वनः।
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ।। ६.७५.५८ ।। <br>
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश॥ ३८॥
जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत् ।
 
अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् ।। ६.७५.५९ ।। <br>
तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम्।
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ।
कैलासशृङ्गप्रतिमं विकीर्णमभवद् भुवि॥ ३९॥
राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ।। ६.७५.६० ।। <br>
 
तत्रोन्मत्ता इवोत्पेतुर्हरयो ऽथ युयुत्सवः ।
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च।
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ।। ६.७५.६१ ।। <br>
संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत॥ ४०॥
तथैवापततां तेषां कपीनामसिभिः शितैः ।
 
शिरांसि सहसा जह्नू राक्षसा भीमदर्शनाः ।। ६.७५.६२ ।। <br>
तेषां संनह्यमानानां सिंहनादं च कुर्वताम्।
दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः ।
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत॥ ४१॥
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ।। ६.७५.६३ ।। <br>
 
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः ।
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना।
प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ।। ६.७५.६४ ।। <br>
आसन्नं द्वारमासाद्य युध्यध्वं च प्लवंगमाः॥ ४२॥
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।
 
हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ।। ६.७५.६५ ।। <br>
यश्च वो वितथं कुर्यात् तत्र तत्राप्युपस्थितः।
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ।
स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः॥ ४३॥
गर्हमाणं जगर्हे ऽन्यो दशन्तमपरो ऽदशत् ।। ६.७५.६६ ।। <br>
 
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः ।
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ।। ६.७५.६७ ।। <br>
स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत्॥ ४४॥
विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् ।
 
समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम् ।
तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश।
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।। ६.७५.६८ ।। <br>
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत॥ ४५॥
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे ।
 
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ।। ६.७५.६९ ।। <br>
स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ।
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् ।
प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह॥ ४६॥
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ।। ६.७५.७० ।। <br>
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चसप्ततितमः सर्गः ।। ७५ ।। <br>
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा।
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात्॥ ४७॥
 
शशास चैव तान् सर्वान् राक्षसान् स महाबलान्।
राक्षसा गच्छताद्यैव सिंहनादं च नादयन्॥ ४८॥
 
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः।
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः॥ ४९॥
 
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः।
चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह॥ ५०॥
 
तत्र ताराधिपस्याभा ताराणां भा तथैव च।
तयोराभरणाभा च ज्वलिता द्यामभासयत्॥ ५१॥
 
चन्द्राभा भूषणाभा च ग्रहाणां ज्वलतां च भा।
हरिराक्षससैन्यानि भ्राजयामास सर्वतः॥ ५२॥
 
तत्र चार्धप्रदीप्तानां गृहाणां सागरः पुनः।
भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम्॥ ५३॥
 
पताकाध्वजसंयुक्तमुत्तमासिपरश्वधम्।
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम्॥ ५४॥
 
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्।
तद् राक्षसबलं भीमं घोरविक्रमपौरुषम्॥ ५५॥
 
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्।
हेमजालाचितभुजं व्यावेष्टितपरश्वधम्॥ ५६॥
 
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्।
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम्॥ ५७॥
 
घोरं शूरजनाकीर्णं महाम्बुधरनिःस्वनम्।
तद् दृष्ट्वा बलमायातं राक्षसानां दुरासदम्॥ ५८॥
 
संचचाल प्लवंगानां बलमुच्चैर्ननाद च।
जवेनाप्लुत्य च पुनस्तद् बलं रक्षसां महत्॥ ५९॥
 
अभ्ययात् प्रत्यरिबलं पतंगा इव पावकम्।
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि॥ ६०॥
 
राक्षसानां बलं श्रेष्ठं भूयः परमशोभत।
तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः॥ ६१॥
 
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान्।
तथैवापततां तेषां हरीणां निशितैः शरैः॥ ६२॥
 
शिरांसि सहसा जह्रू राक्षसा भीमविक्रमाः।
दशनैर्हतकर्णाश्च मुष्टिभिर्भिन्नमस्तकाः।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः॥ ६३॥
 
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।
प्रवरानभितो जघ्नुर्घोररूपा निशाचराः॥ ६४॥
 
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्।
गर्हमाणं जगर्हान्यो दशन्तमपरोऽदशत्॥ ६५॥
 
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे॥ ६६॥
 
विप्रलम्भितशस्त्रं च विमुक्तकवचायुधम्।
समुद्यतमहाप्रासं मुष्टिशूलासिकुन्तलम्॥ ६७॥
 
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्।
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे॥ ६८॥
 
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन्।
विप्रलम्भितवस्त्रं च विमुक्तकवचध्वजम्।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन्॥ ६९॥
 
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥'''
</poem>
==स्रोतः==