"रामायणम्/युद्धकाण्डम्/सर्गः ८०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ११:
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥६-७३॥'''
क्रोधेन महता ऽ ऽविष्टो दन्तान् कटकटापयन् ।। ६.८०.१ ।। <br>
 
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् ।
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः।
आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ।। ६.८०.२ ।। <br>
रोषेण महताविष्टो दन्तान् कटकटाय्य च॥ १॥
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।
 
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ।। ६.८०.३ ।। <br>
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे ।
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्॥ २॥
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ।। ६.८०.४ ।। <br>
 
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।
यज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ।। ६.८०.५ ।। <br>
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः॥ ३॥
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ।
 
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ।। ६.८०.६ ।। <br>
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः ।
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे॥ ४॥
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.८०.७ ।। <br>
 
सर्वतो ऽग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवितः ।। ६.८०.८ ।। <br>
यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित्॥ ५॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।
 
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ।। ६.८०.९ ।। <br>
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः॥ ६॥
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ।। ६.८०.१० ।। <br>
 
हुत्वा ऽग्निं तर्पयित्वा च देवदानवराक्षसान् ।
शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः।
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ।। ६.८०.११ ।। <br>
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा॥ ७॥
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः ।
 
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ।। ६.८०.१२ ।। <br>
सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ।
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः॥ ८॥
मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ।। ६.८०.१३ ।। <br>
 
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः ।
सकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः।
बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ।। ६.८०.१४ ।। <br>
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च॥ ९॥
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ।
 
स बभूव दुराधर्षो रावणिः सुमहाबलः ।। ६.८०.१५ ।। <br>
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः।
सो ऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः ।
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः॥ १०॥
हुत्वा ऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतो ऽब्रवीत् ।। ६.८०.१६ ।। <br>
 
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने ।
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्।
जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ।। ६.८०.१७ ।। <br>
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम्॥ ११॥
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् ।
 
करिष्ये परमप्रीतिमित्युक्त्वा ऽन्तरधीयत ।। ६.८०.१८ ।। <br>
स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः।
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः ।
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः॥ १२॥
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ।। ६.८०.१९ ।। <br>
 
स ददर्श महावीर्यो नागौ त्रिशिरसाविव ।
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ।। ६.८०.२० ।। <br>
मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः॥ १३॥
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् ।
 
सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ।। ६.८०.२१ ।। <br>
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः।
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ।
बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः॥ १४॥
अचक्षुर्विषये तिष्ठन् विव्याध निशितैः सऱैः ।। ६.८०.२२ ।। <br>
 
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ।
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ।। ६.८०.२३ ।। <br>
स बभूव दुराधर्षो रावणिः सुमहाबलः॥ १५॥
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ।
 
तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ।। ६.८०.२४ ।। <br>
सोऽभिनिर्याय नगरादिन्द्रजित् समितिंजयः।
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ।
हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्॥ १६॥
दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ।। ६.८०.२५ ।। <br>
 
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ।
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्रजितौ वने।
शश्रुवे चरतस्तस्य न च रूपं प्रकाशते ।। ६.८०.२६ ।। <br>
जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम्॥ १७॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ।
 
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ।। ६.८०.२७ ।। <br>
अद्य निर्वानरामुर्वीं हत्वा रामं च लक्ष्मणम्।
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् ।
करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत॥ १८॥
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ।। ६.८०.२८ ।। <br>
 
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ।
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः।
हेमपुङ्खान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ।। ६.८०.२९ ।। <br>
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे॥ १९॥
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः ।
 
निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ।। ६.८०.३० ।। <br>
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव।
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ॥ २०॥
तानिषून् पततो भल्लेरनेकैर्निचकृन्ततुः ।। ६.८०.३१ ।। <br>
 
यतो हि ददृशाते तौ शरान्निपततः शितान् ।
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्।
ततस्तु तौ दाशरथी ससृजाते ऽस्त्रमुत्तमम् ।। ६.८०.३२ ।। <br>
संततानेषुधाराभिः पर्जन्य इव वृष्टिमान्॥ २१॥
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ।
 
विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ।। ६.८०.३३ ।। <br>
स तु वैहायसरथो युधि तौ रामलक्ष्मणौ।
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः ।
अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः॥ २२॥
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ।। ६.८०.३४ ।। <br>
 
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ।
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।
न चान्यद्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ।। ६.८०.३५ ।। <br>
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः॥ २३॥
तेन विद्धाश्च हरयो निहताश्च गतासवः ।
 
बभूवुः शतशस्तत्र पतिता धरणीतले ।। ६.८०.३६ ।। <br>
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
तमस्त्रैः सूर्यसंकाशैर्नैव पस्पर्शतुः शरैः॥ २४॥
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।। ६.८०.३७ ।। <br>
 
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ।। ६.८०.३८ ।। <br>
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तु मर्हसि ।
दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृताः॥ २५॥
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।
 
पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ।। ६.८०.३९ ।। <br>
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।
अस्यैव तु वधे यत्नं करिष्यावो महाबल ।
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते॥ २६॥
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ।। ६.८०.४० ।। <br>
 
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ।
घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम्।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। ६.८०.४१ ।। <br>
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः॥ २७॥
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्स्थलं वा ।
 
एवं निगूढो ऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ।। ६.८०.४२ ।। <br>
स रामं सूर्यसंकाशैः शरैर्दत्तवरैर्भृशम्।
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः ।
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः॥ २८॥
वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ।। ६.८०.४३ ।। <br>
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अशीतितमः सर्गः ।। ८० ।। <br>
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।
हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः शरान्॥ २९॥
 
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।
निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः॥ ३०॥
 
अतिमात्रं शरौघेण दीप्यमानौ नरोत्तमौ।
तानिषून् पततो भल्लैरनेकैर्विचकर्ततुः॥ ३१॥
 
यतो हि ददृशाते तौ शरान् निपतिताञ्छितान्।
ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम्॥ ३२॥
 
रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत्।
विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः॥ ३३॥
 
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः।
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ॥ ३४॥
 
नास्य वेगगतिं कश्चिन्न च रूपं धनुः शरान्।
न चास्य विदितं किंचित् सूर्यस्येवाभ्रसम्प्लवे॥ ३५॥
 
तेन विद्धाश्च हरयो निहताश्च गतासवः।
बभूवुः शतशस्तत्र पतिता धरणीतले॥ ३६॥
 
लक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत्।
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम्॥ ३७॥
 
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि॥ ३८॥
 
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।
पलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि॥ ३९॥
 
तस्यैव तु वधे यत्नं करिष्यामि महाभुज।
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान्॥ ४०॥
 
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः॥ ४१॥
 
यद्येष भूमिं विशते दिवं वा
रसातलं वापि नभस्तलं वा।
एवं विगूढोऽपि ममास्त्रदग्धः
पतिष्यते भूमितले गतासुः॥ ४२॥
 
इत्येवमुक्त्वा वचनं महार्थं
रघुप्रवीरः प्लवगर्षभैर्वृतः।
वधाय रौद्रस्य नृशंसकर्मण-
स्तदा महात्मा त्वरितं निरीक्षते॥ ४३॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः ॥ ८० ॥ '''
</poem>
==स्रोतः==