"रामायणम्/युद्धकाण्डम्/सर्गः ९७" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-096097-Sugreeva kills VirupakshaMahodara 0.ogg|thumb|सप्तनवतितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तनवतितमः सर्गः ॥६-९७॥'''
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ।। ६.९७.१ ।। <br>
 
रावणस्याप्रसह्यं तं शरसम्पातमेकतः ।
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।। <br>
सरसीव महाघर्मे सूपक्षीणे बभूवतुः॥ १॥
ते ऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।
 
पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ।। ६.९७.३ ।। <br>
स्वबलस्य तु घातेन विरूपाक्षवधेन च।
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः॥ २॥
स ययौ समरे तस्मिन् विधमन् रावणः शरैः ।। ६.९७.४ ।। <br>
 
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।
प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः।
आससाद ततो युद्धे राघवं त्वरितस्तदा ।। ६.९७.५ ।। <br>
बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम्॥ ३॥
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे ।
 
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे ऽद्भुतं मनः ।। ६.९७.६ ।। <br>
उवाच च समीपस्थं महोदरमनन्तरम्।
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् ।
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता॥ ४॥
सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ।। ६.९७.७ ।। <br>
 
पार्श्वतः पृष्टतश्चास्य सर्वे यूथपाधिपाः स्वयम् ।
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्।
अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ।। ६.९७.८ ।। <br>
भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्॥ ५॥
स नर्दन् युधि सुग्रीवः स्वरेण महता महान् ।
 
पातयन् विविधांश्चान्यान् जगामोत्तमराक्षसान् ।। ६.९७.९ ।। <br>
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।
ममन्थ च महाकायो राक्षसान् वानरेश्वरः ।
प्रविवेशारिसेनां स पतङ्ग इव पावकम्॥ ६॥
युगान्तसमये वायुः प्रवृद्धानगमानिव ।। ६.९७.१० ।। <br>
 
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।
ततः स कदनं चक्रे वानराणां महाबलः।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ।। ६.९७.११ ।। <br>
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः॥ ७॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।
 
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ।। ६.९७.१२ ।। <br>
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः ।
प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान्॥ ८॥
सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ।। ६.९७.१३ ।। <br>
 
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।
महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ।। ६.९७.१४ ।। <br>
चिच्छेद पाणिपादोरु वानराणां महाहवे॥ ९॥
स तं द्विरदमारुह्य विरूपाक्षो महारथः ।
 
विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ।। ६.९७.१५ ।। <br>
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे ।
दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः॥ १०॥
स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ।। ६.९७.१६ ।। <br>
 
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।
प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्।
चक्रोध स महाक्रोधो वधे चास्य मनो दधे ।। ६.९७.१७ ।। <br>
अभिदुद्राव सुग्रीवो महोदरमनन्तरम्॥ ११॥
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः ।
 
अभिपत्य जघानास्य प्रमुखे तु महागजम् ।। ६.९७.१८ ।। <br>
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।
स तु प्रहाराभिहतः सुग्रीवेण महागजः ।
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः॥ १२॥
अपासर्पद्धनुर्मात्रं निषसाद ननाद च ।। ६.९७.१९ ।। <br>
 
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।
राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ।। ६.९७.२० ।। <br>
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्॥ १३॥
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।
 
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ।। ६.९७.२१ ।। <br>
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।
निपपात तदा भूमौ गृध्रचक्रमिवाकुलम्॥ १४॥
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ।। ६.९७.२२ ।। <br>
 
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ।
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ।। ६.९७.२३ ।। <br>
सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा॥ १५॥
तेन खड्गप्रहारेण रक्षसा बलिना हतः ।
 
मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ।। ६.९७.२४ ।। <br>
शरैश्च विददारैनं शूरः परबलार्दनः।
स तदा सहसोत्पत्य राक्षसस्य महाहवे ।
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि॥ १६॥
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ।। ६.९७.२५ ।। <br>
 
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः ।
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।
तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे ।
परिघेणोग्रवेगेन जघानास्य हयोत्तमान्॥ १७॥
कवचं पातयामास पद्भ्यामभिहतो ऽपतत् ।। ६.९७.२६ ।। <br>
 
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ।
तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात्।
तलप्रहारमशनेः समानं भीमनिस्वनम् ।। ६.९७.२७ ।। <br>
गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः॥ १८॥
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।
 
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ।। ६.९७.२८ ।। <br>
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः।
ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः ।
नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ॥ १९॥
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
 
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ।। ६.९७.२९ ।। <br>
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।
ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् ।। ६.९७.३० ।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।। <br>
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः॥ २०॥
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।। ६.९७.३१ ।।।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।। <br>
 
पपात रुधिरक्लिन्नः शोणितं च समुद्वमन् ।
गदां तां सुमहाघोरामापतन्तीं महाबलः।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ।। ६.९७.३२ ।। <br>
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे॥ २१॥
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम् ।
 
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ।। ६.९७.३३ ।। <br>
आजघान गदां तस्य परिघेण हरीश्वरः।
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।
पपात तरसा भिन्नः परिघस्तस्य भूतले॥ २२॥
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ६.९७.३४ ।। <br>
 
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।
बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ।। ६.९७.३५ ।। <br>
आयसं मुसलं घोरं सर्वतो हेमभूषितम्॥ २३॥
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।
 
बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ।। ६.९७.३६ ।। <br>
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम्।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तनवतितमः सर्गः ।। ९७ ।। <br>
भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले॥ २४॥
 
ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ॥ २५॥
 
जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः।
तलैश्चान्योन्यमासाद्य पेततुश्च महीतले॥ २६॥
 
उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ॥ २७॥
 
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ।
आजहार तदा खड्गमदूरपरिवर्तिनम्॥ २८॥
 
राक्षसश्चर्मणा सार्धं महावेगो महोदरः।
तथैव च महाखड्गं चर्मणा पतितं सह।
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः॥ २९॥
 
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्।
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ॥ ३०॥
 
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ॥ ३१॥
 
स तु शूरो महावेगो वीर्यश्लाघी महोदरः।
महावर्मणि तं खड्गं पातयामास दुर्मतिः॥ ३२॥
 
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।
जहार सशिरस्त्राणं कुण्डलोपगतं शिरः॥ ३३॥
 
निकृत्तशिरसस्तस्य पतितस्य महीतले।
तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते॥ ३४॥
 
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः॥ ३५॥
 
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः॥ ३६॥
 
महोदरं तं विनिपात्य भूमौ
महागिरेः कीर्णमिवैकदेशम्।
सूर्यात्मजस्तत्र रराज लक्ष्म्या
सूर्यः स्वतेजोभिरिवाप्रधृष्यः॥ ३७॥
 
अथ विजयमवाप्य वानरेन्द्रः
समरमुखे सुरसिद्धयक्षसङ्घैः।
अवनितलगतैश्च भूतसङ्घै-
र्हरुषसमाकुलितैर्निरीक्ष्यमाणः॥ ३८॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥'''
</poem>
==स्रोतः==