"रामायणम्/युद्धकाण्डम्/सर्गः १००" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-099100-TheRavana battleruns betweenaway Ramafrom andthe Ravanabattle-field 0.ogg|thumb|शततमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
महोदरमहापार्शो हतौ दृष्ट्वा तु राक्षसौ ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे शततमः सर्गः ॥६-१००॥'''
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ।
 
आविवेश महान् क्रोधो रावणं तं महामृधे ।। ६.१००.१ ।। <br>
तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः।
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ।। ६.१००.२ ।। <br>
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्॥ १॥
निहतानाममात्यानां रुद्धस्य नगरस्य च ।
 
दुःखमेषो ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ।। ६.१००.३ ।। <br>
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः।
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।
उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे॥ २॥
प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ।। ६.१००.४ ।। <br>
 
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः ।
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च।
हमूमांश्च सुषेणश्च सर्वे च हरियूथपाः ।। ६.१००.५ ।। <br>
कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः॥ ३॥
स दिशो दश धोषेण रथस्यातिरथो महान् ।
 
नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ।। ६.१००.६ ।। <br>
मुद‍्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा।
पूरिता तेन शब्देन सनदीगिरिकानना ।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये॥ ४॥
सञ्चचाल मही सर्वा सवराहमृगद्विपा ।। ६.१००.७ ।। <br>
 
तामसं स महाघोरं चकारास्त्रं सुदारुणम् ।
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः।
निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ।। ६.१००.८ ।। <br>
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः॥ ५॥
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः ।
 
न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ।। ६.१००.९ ।। <br>
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना।
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्॥ ६॥
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ।। ६.१००.१० ।। <br>
 
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च।
स ददर्श ततो रामं तिष्ठन्तमपारजितम् ।। ६.१००.११ ।। <br>
कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः॥ ७॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।
 
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ।
तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः।
पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ।। ६.१००.१२ ।। <br>
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव॥ ८॥
ततो रामो महातेजाः सौमित्रिसहितो बली ।
 
वानरांश्च रणे भग्नानापतन्तं च रावणम् ।। ६.१००.१३ ।। <br>
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः।
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ।। ६.१००.१४ ।। <br>
आयुधानि च चित्राणि रावणस्य चमूमुखे॥ ९॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।
 
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ।। ६.१००.१५ ।। <br>
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः।
रावणस्य च बाणौघैरामविस्फारितेन च ।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु॥ १०॥
शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ।। ६.१००.१६ ।। <br>
 
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः ।
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः।
स बभौ च यथा राहुः समीपे शशिसूर्ययोः ।। ६.१००.१७ ।। <br>
रावणेन महातेजा न प्राकम्पत राघवः॥ ११॥
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।
 
मुमोच धनुरायम्य शरानग्निशिखोपमान् ।। ६.१००.१८ ।। <br>
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः।
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।
राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः॥ १२॥
बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ।। ६.१००.१९ ।। <br>
 
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश ।
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली।
लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ।। ६.१००.२० ।। <br>
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा॥ १३॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः ।
 
आससाद ततो रामं स्थितं शैलमिवाचलम् ।। ६.१००.२१ ।। <br>
तैः सायकैर्महावेगै रावणस्य महाद्युतिः।
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः ।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा॥ १४॥
व्यसृजच्छरवर्षाणि रावणो राघवोपरि ।। ६.१००.२२ ।। <br>
 
शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्।
दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ।। ६.१००.२३ ।। <br>
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः॥ १५॥
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।
 
दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ।। ६.१००.२४ ।। <br>
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्।
राघवो रावणं तूर्णं रावणो राघवं तदा ।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा॥ १६॥
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ।। ६.१००.२५ ।। <br>
 
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्।
बाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ ।। ६.१००.२६ ।। <br>
जघानाप्लुत्य गदया रावणस्य विभीषणः॥ १७॥
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः ।
 
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ।। ६.१००.२७ ।। <br>
हताश्वात् तु तदा वेगादवप्लुत्य महारथात्।
सन्ततं विविधैर्बाणैर्बभूव गगनं तदा ।
कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः॥ १८॥
घनैरिवातपापाये विद्युन्मालासमाकुलैः ।। ६.१००.२८ ।। <br>
 
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।। ६.१००.२९ ।। <br>
ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव।
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्॥ १९॥
शरान्धकारं तौ भीमं चक्रुतुः समरं तदा ।
 
गते ऽस्तं तपने चापि महामेघाविवोत्थितौ ।। ६.१००.३० ।। <br>
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः।
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।
अथोदतिष्ठत् संनादो वानराणां महारणे॥ २०॥
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ।। ६.१००.३१ ।। <br>
 
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।
सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी।
उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ।। ६.१००.३२ ।। <br>
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता॥ २१॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः ।
 
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ।। ६.१००.३३ ।। <br>
ततः सम्भाविततरां कालेनापि दुरासदाम्।
ततः संसक्तहस्तस्तु रावणो लोकरावणः ।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा॥ २२॥
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ।। ६.१००.३४ ।। <br>
 
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।
सा वेगिता बलवता रावणेन दुरात्मना।
शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ।। ६.१००.३५ ।। <br>
जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा॥ २३॥
अथ मन्त्रानभिजपन् रौद्रमस्त्रमुदीरयन् ।
 
शरान् भूयः समादाय रामः क्रोधसमन्वितः ।
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्।
मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।। ६.१००.३६ ।। <br>
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत॥ २४॥
ते महामेघसङ्काशे कवचे पतिताः शराः ।
 
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ।। ६.१००.३७ ।। <br>
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः।
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत्॥ २५॥
ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ।। ६.१००.३८ ।। <br>
 
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।
कीर्यमाणः शरौघेण विसृष्टेन महात्मना।
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ।। ६.१००.३९ ।। <br>
न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः॥ २६॥
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः ।
 
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ।। ६.१००.४० ।। <br>
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः।
सिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि ।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्॥ २७॥
गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ।। ६.१००.४१ ।। <br>
 
ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान् ।
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः।
पञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान् ।। ६.१००.४२ ।। <br>
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते॥ २८॥
शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान् ।
 
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ।। ६.१००.४३ ।। <br>
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा।
एतानन्यांश्च मायावी ससर्ज निशितान् शरान् ।
मद‍्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति॥ २९॥
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ।। ६.१००.४४ ।। <br>
 
आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः ।
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्।
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ।। ६.१००.४५ ।। <br>
मयेन मायाविहिताममोघां शत्रुघातिनीम्॥ ३०॥
अग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि ।
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा।
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ।। ६.१००.४६ ।। <br>
रावणः परमक्रुद्धश्चिक्षेप च ननाद च॥ ३१॥
ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान् ।
 
विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान् ।। ६.१००.४७ ।। <br>
सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना।
ते रावणशरा घोरा राघवास्त्रसमाहताः ।। ६.१००.४८ ।। <br>
शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि॥ ३२॥
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।। ६.१००.४९ ।। <br>
 
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः।
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा॥ ३३॥
सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ।। ६.१००.५० ।। <br>
 
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम् ।
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा।
मुदा ऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ।। ६.१००.५१ ।। <br>
मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा॥ ३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे शततमः सर्गः ।। १०० ।। <br>
 
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः॥ ३५॥
ततो रावणवेगेन सुदूरमवगाढया।
शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः॥ ३६॥
 
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्॥ ३७॥
 
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः।
बभूव संरब्धतरो युगान्त इव पावकः॥ ३८॥
 
न विषादस्य कालोऽयमिति संचिन्त्य राघवः।
चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः।
सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च॥ ३९॥
 
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे।
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्॥ ४०॥
 
तामपि प्रहितां शक्तिं रावणेन बलीयसा।
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम्॥ ४१॥
 
अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम्।
सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम्॥ ४२॥
 
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्।
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च॥ ४३॥
 
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा।
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः॥ ४४॥
 
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्।
अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम्॥ ४५॥
 
लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः।
पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः॥ ४६॥
 
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः।
कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम्॥ ४७॥
 
अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः।
अरावणमरामं वा जगद् द्रक्ष्यथ वानराः॥ ४८॥
 
राज्यनाशं वने वासं दण्डके परिधावनम्।
वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्॥ ४९॥
 
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे॥ ५०॥
 
यदर्थं वानरं सैन्यं समानीतमिदं मया।
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे॥ ५१॥
 
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः।
चक्षुर्विषयमागत्य नायं जीवितुमर्हति॥ ५२॥
 
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः।
यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः॥ ५३॥
 
सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः।
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च॥ ५४॥
 
अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे।
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः॥ ५५॥
 
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः।
सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति।
समागम्य सदा लोके यथा युद्धं प्रवर्तितम्॥ ५६॥
 
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः।
आजघान रणे रामो दशग्रीवं समाहितः॥ ५७॥
 
तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः।
अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः॥ ५८॥
 
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्।
वराणां च शराणां च बभूव तुमुलः स्वनः॥ ५९॥
 
विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले॥ ६०॥
 
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः॥ ६१॥
 
स कीर्यमाणः शरजालवृष्टिभि-
र्महात्मना दीप्तधनुष्मतार्दितः।
भयात् प्रदुद्राव समेत्य रावणो
यथानिलेनाभिहतो बलाहकः॥ ६२॥
 
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥'''
</poem>
==स्रोतः==