"रामायणम्/युद्धकाण्डम्/सर्गः १०१" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-100101-RavanaHanuma runsbrings awaymountain fromwith thelife battle-fieldgiving herbs 0.ogg|thumb|एकोत्तरशततमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोत्तरशततमः सर्गः ॥६-१०१॥'''
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ।। ६.१०१.१ ।। <br>
 
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा।
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।। ६.१०१.२ ।। <br>
लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम्॥ १॥
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।
 
कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ।। ६.१०१.३ ।। <br>
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः।
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।
विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत्॥ २॥
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।। ६.१०१.४ ।। <br>
 
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।
एष रावणवीर्येण लक्ष्मणः पतितो भुवि।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।। ६.१०१.५ ।। <br>
सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ ३॥
तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना ।
 
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ।। ६.१०१.६ ।। <br>
शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम।
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।
पश्यतो मम का शक्तिर्योद‍्धुं पर्याकुलात्मनः॥ ४॥
कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।। ६.१०१.७ ।। <br>
 
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।
अयं स समरश्लाघी भ्राता मे शुभलक्षणः।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।। ६.१०१.८ ।। <br>
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा॥ ५॥
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।
 
आयुधानि च चित्राणि रावणस्य चमूमुखे ।। ६.१०१.९ ।। <br>
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः।
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ ६॥
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।। ६.१०१.१० ।। <br>
 
स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव।
रावणेन महातेजा न प्राकम्पत राघवः ।। ६.१०१.११ ।। <br>
चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते॥ ७॥
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।
 
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ।। ६.१०१.१२ ।। <br>
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना।
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।
विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ ८॥
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ।। ६.१०१.१३ ।। <br>
 
तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ।। ६.१०१.१४ ।। <br>
दुःखेन महताविष्टो ध्यानशोकपरायणः॥ ९॥
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।
 
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ।। ६.१०१.१५ ।। <br>
परं विषादमापन्नो विललापाकुलेन्द्रियः।
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु॥ १०॥
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ।। ६.१०१.१६ ।। <br>
 
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।
विजयोऽपि हि मे शूर न प्रियायोपकल्पते।
जघानाप्लुत्य गदया रावणस्य विभीषणः ।। ६.१०१.१७ ।। <br>
अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति॥ ११॥
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ।
 
क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ।। ६.१०१.१८ ।। <br>
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते।
ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव ।
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः॥ १२॥
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ।। ६.१०१.१९ ।। <br>
 
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।
यथैव मां वनं यान्तमनुयाति महाद्युतिः।
अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ।। ६.१०१.२० ।। <br>
अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ १३॥
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।
 
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ।। ६.१०१.२१ ।। <br>
इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः।
ततः सम्भाविततरां कालेनापि दुरासदाम् ।
इमामवस्थां गमितो राक्षसैः कूटयोधिभिः॥ १४॥
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ।। ६.१०१.२२ ।। <br>
 
सा वेगिता बलवता रावणेन दुरासदा ।
देशे देशे कलत्राणि देशे देशे च बान्धवाः।
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ।। ६.१०१.२३ ।। <br>
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ १५॥
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।
 
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ।। ६.१०१.२४ ।। <br>
किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम।
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।
कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्॥ १६॥
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ।। ६.१०१.२५ ।। <br>
 
कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया।
स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ।। ६.१०१.२६ ।। <br>
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्॥ १७॥
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।
 
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ।। ६.१०१.२७ ।। <br>
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्।
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।
सह तेन वनं यातो विना तेनागतः कथम्॥ १८॥
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ।। ६.१०१.२८ ।। <br>
 
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्।
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ।। ६.१०१.२९ ।। <br>
किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि॥ १९॥
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।
 
मयेन मायाविहिताममोघां शत्रुघातिनीम् ।। ६.१०१.३० ।। <br>
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः।
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।
हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो॥ २०॥
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ।। ६.१०१.३१ ।। <br>
 
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ।। ६.१०१.३२ ।। <br>
विलपन्तं च मां भ्रातः किमर्थं नावभाषसे॥ २१॥
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।
 
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ।। ६.१०१.३३ ।। <br>
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा।
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।
शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ २२॥
मुक्ता ऽ ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ।। ६.१०१.३४ ।। <br>
 
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।
विषण्णस्य महाबाहो समाश्वासयिता मम।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ।। ६.१०१.३५ ।। <br>
राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्॥ २३॥
ततो रावणवेगेन सुदूरमवगाढया ।
 
शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ।। ६.१०१.३६ ।। <br>
आश्वासयन्नुवाचेदं सुषेणः परमं वचः।
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।
त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्॥ २४॥
भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् ।। ६.१०१.३७ ।। <br>
 
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे।
बभूव संरब्धतरो युगान्त इव पावकः ।। ६.१०१.३८ ।। <br>
नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ २५॥
न विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः ।
 
चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।
नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्।
सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।। ६.१०१.३९ ।। <br>
सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्॥ २६॥
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।
 
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ।। ६.१०१.४० ।। <br>
पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने।
तामपि प्रहितां शक्तिं रावणेन बलीयसा ।
नेदृशं दृश्यते रूपं गतासूनां विशां पते॥ २७॥
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।। ६.१०१.४१ ।। <br>
 
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ।। ६.१०१.४२ ।। <br>
विषादं मा कृथा वीर सप्राणोऽयमरिंदम।
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।। ६.१०१.४३ ।। <br>
आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ २८॥
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।
 
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ।। ६.१०१.४४ ।। <br>
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः।
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।
एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः॥ २९॥
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।। ६.१०१.४५ ।। <br>
 
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम् ।
समीपस्थमुवाचेदं हनूमन्तं महाकपिम्।
अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ।। ६.१०१.४६ ।। <br>
सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्॥ ३०॥
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ।। ६.१०१.४७ ।। <br>
 
पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः ।
पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव।
पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः ।
दक्षिणे शिखरे जातां महौषधिमिहानय॥ ३१॥
काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ।। ६.१०१.४८ ।। <br>
 
अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा।
अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ।। ६.१०१.४९ ।। <br>
संजीवकरणीं वीर संधानीं च महौषधीम्॥ ३२॥
राज्यनाशं वने वासं दण्डके परिधावनम् ।
 
वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ।। ६.१०१.५० ।। <br>
संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय।
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।
इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ।। ६.१०१.५१ ।। <br>
चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः॥ ३३॥
यदर्थं वानरं सैन्यं समानीतमिदं मया ।
 
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।। ६.१०१.५२ ।। <br>
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।
इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ ३४॥
सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।। ६.१०१.५३ ।। <br>
 
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।
अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्।
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।। ६.१०१.५४ ।। <br>
प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्॥ ३५॥
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।
 
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ।। ६.१०१.५५ ।। <br>
अगृह्य यदि गच्छामि विशल्यकरणीमहम्।
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।
कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्॥ ३६॥
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ।। ६.१०१.५६ ।। <br>
 
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः।
सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।
आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः॥ ३७॥
समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।। ६.१०१.५७ ।। <br>
 
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।
फुल्लनानातरुगणं समुत्पाट्य महाबलः।
आजघान दशग्रीवं रणे रामः समाहितः ।। ६.१०१.५८ ।। <br>
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ ३८॥
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।
 
अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ।। ६.१०१.५९ ।। <br>
स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्।
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।
उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः॥ ३९॥
शराणां च शराणां च बभूव तुमुलः स्वनः ।। ६.१०१.६० ।। <br>
 
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।
समागम्य महावेगः संन्यस्य शिखरं गिरेः।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ।। ६.१०१.६१ ।। <br>
विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्॥ ४०॥
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।
 
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ।। ६.१०१.६२ ।। <br>
औषधीर्नावगच्छामि ता अहं हरिपुङ्गव।
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः ।
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ ४१॥
भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः ।। ६.१०१.६३ ।। <br>
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः ।। १०१ ।। <br>
एवं कथयमानं तु प्रशस्य पवनात्मजम्।
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः॥ ४२॥
 
विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः।
दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्॥ ४३॥
 
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः।
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ ४४॥
 
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा।
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ ४५॥
 
तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्।
साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्॥ ४६॥
 
एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा।
सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः॥ ४७॥
 
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा।
दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥ ४८॥
 
नहि मे जीवितेनार्थः सीतया च जयेन वा।
को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते॥ ४९॥
 
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः।
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ ५०॥
 
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम।
लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि॥ ५१॥
 
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः।
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ ५२॥
 
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ।
वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ ५३॥
 
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः।
नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ ५४॥
 
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ ५५॥
 
यदि वधमिच्छसि रावणस्य संख्ये
यदि च कृतां हि तवेच्छसि प्रतिज्ञाम्।
यदि तव राजसुताभिलाष आर्य
कुरु च वचो मम शीघ्रमद्य वीर॥ ५६॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥'''
</poem>
==स्रोतः==