"रामायणम्/युद्धकाण्डम्/सर्गः १०८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-106108-Rama spokekills to MataliRavana 0.ogg|thumb|अष्टोत्तरशततमःअष्टाधिकशततमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाधिकशततमः सर्गः ॥६-१०८॥'''
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ।। ६.१०८.१ ।। <br>
 
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।
अथ संस्मारयामास मातली राघवं तदा।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ।। ६.१०८.२ ।। <br>
अजानन्निव किं वीर त्वमेनमनुवर्तसे॥ १॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।
 
प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ।
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो।
रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।। ६.१०८.३ ।। <br>
विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते॥ २॥
तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।
 
रथं राक्षसराजस्य नरराजो ददर्श ह ।। ६.१०८.४ ।। ।
ततः संस्मारितो रामस्तेन वाक्येन मातलेः।
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।
जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥ ३॥
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।। ६.१०८.५ ।। <br>
 
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः।
तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।। ६.१०८.६ ।। <br>
ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान्॥ ४॥
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।
 
विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः ।। ६.१०८.७ ।। <br>
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा।
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ।। ६.१०८.८ ।। <br>
दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः॥ ५॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः ।। ६.१०८.९ ।। <br>
 
यथा ऽ ऽपसव्यं पतता वेगेन महता पुनः ।
यस्य वाजेषु पवनः फले पावकभास्करौ।
समरे हन्तुमात्मानं तथा तेन कृता मतिः ।। ६.१०८.१० ।। <br>
शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥ ६॥
तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः ।
 
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ।। ६.१०८.११ ।। <br>
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्।
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।
तेजसा सर्वभूतानां कृतं भास्करवर्चसम्॥ ७॥
रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ।। ६.१०८.१२ ।। <br>
 
कामं न त्वं समाधेयः पुरन्दररथोचितः ।
सधूममिव कालाग्निं दीप्तमाशीविषोपमम्।
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।। ६.१०८.१३ ।। <br>
नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्॥ ८॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।
 
प्रचोदयामास रथं सुरसारथिसत्तमः ।। ६.१०८.१४ ।। <br>
द्वाराणां परिघाणां च गिरीणां चापि भेदनम्।
अपसव्यं ततः कुर्वन् रावणस्य महारथम् ।
नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम्॥ ९॥
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ।। ६.१०८.१५ ।। <br>
 
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।
वज्रसारं महानादं नानासमितिदारुणम्।
रथप्रतिमुखं रामं सायकैरवधूनयत् ।। ६.१०८.१६ ।। <br>
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्॥ १०॥
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।
 
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्।
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ।। ६.१०८.१७ ।। <br>
नित्यभक्षप्रदं युद्धे यमरूपं भयावहम्॥ ११॥
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।
 
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ।। ६.१०८.१८ ।। <br>
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः॥ १२॥
समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ।। ६.१०८.१९ ।। <br>
 
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्।
रावणस्य विनाशाय राघवस्य जयाय च ।। ६.१०८.२० ।। <br>
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः॥ १३॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।
 
वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ।। ६.१०८.२१ ।। <br>
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः।
महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले ।
वेदप्रोक्तेन विधिना संदधे कार्मुके बली॥ १४॥
येन येन रथो याति तेन तेन प्रधावति ।। ६.१०८.२२ ।। <br>
 
सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे।
दृश्यते सम्प्रदीप्तेव दिवसे ऽपि वसुन्धरा ।। ६.१०८.२३ ।। <br>
सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा॥ १५॥
सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।
 
विषादयंस्ते रक्षांसि रावणस्य तदा ऽहिताः ।। ६.१०८.२४ ।। <br>
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्।
रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।
चिक्षेप परमायत्तः शरं मर्मविदारणम्॥ १६॥
रक्षसां च प्रहरतां गृहीता इव बाहवः ।। ६.१०८.२५ ।। <br>
 
ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः ।
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः।
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ।। ६.१०८.२६ ।। <br>
कृतान्त इव चावार्यो न्यपतद् रावणोरसि॥ १७॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।
 
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ।। ६.१०८.२७ ।। <br>
स विसृष्टो महावेगः शरीरान्तकरः परः।
प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन् ।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः॥ १८॥
तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ।। ६.१०८.२८ ।। <br>
 
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।
रुधिराक्तः स वेगेन शरीरान्तकरः शरः।
दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ।। ६.१०८.२९ ।। <br>
रावणस्य हरन् प्राणान् विवेश धरणीतलम्॥ १९॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।
 
पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् ।। ६.१०८.३० ।। <br>
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः।
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।
कृतकर्मा निभृतवत् स तूणीं पुनराविशत्॥ २०॥
निपेतुः शतशस्तत्र दारुणं दारुणारुताः ।। ६.१०८.३१ ।। <br>
 
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्यो ऽश्रूणि सन्ततम् ।
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ।। ६.१०८.३२ ।। <br>
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्॥ २१॥
एवम्प्रकारा बहवः समुत्पाता भयावहाः ।
 
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ।। ६.१०८.३३ ।। <br>
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः।
रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।
पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा॥ २२॥
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ।। ६.१०८.३४ ।। <br>
 
निमित्तानि च सौम्यानि राघवः स्वजयाय च ।
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ।। ६.१०८.३५ ।। <br>
हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः॥ २३॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।
 
जगाम हर्षं च परां च निर्वृत्तिं चकार युद्धे ह्यधिकं च विक्रमम् ।। ६.१०८.३६ ।। <br>
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टोत्तरशततमः सर्गः ।। १०८ ।। <br>
दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः॥ २४॥
 
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्।
हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः॥ २५॥
 
ततो विनेदुः संहृष्टा वानरा जितकाशिनः।
वदन्तो राघवजयं रावणस्य च तद्वधम्॥ २६॥
 
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः।
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ॥ २७॥
 
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि।
किरन्ती राघवरथं दुरावापा मनोहरा॥ २८॥
 
राघवस्तवसंयुक्ता गगने च विशुश्रुवे।
साधुसाध्विति वागग्र्या देवतानां महात्मनाम्॥ २९॥
 
आविवेश महान् हर्षो देवानां चारणैः सह।
रावणे निहते रौद्रे सर्वलोकभयंकरे॥ ३०॥
 
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्।
चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्॥ ३१॥
 
ततः प्रजग्मुः प्रशमं मरुद‍्गणा
दिशः प्रसेदुर्विमलं नभोऽभवत्।
मही चकम्पे न च मारुतो ववौ
स्थिरप्रभश्चाप्यभवद् दिवाकरः॥ ३२॥
 
ततस्तु सुग्रीवविभीषणाङ्गदाः
सुहृद्विशिष्टाः सहलक्ष्मणस्तदा।
समेत्य हृष्टा विजयेन राघवं
रणेऽभिरामं विधिनाभ्यपूजयन्॥ ३३॥
 
स तु निहतरिपुः स्थिरप्रतिज्ञः
स्वजनबलाभिवृतो रणे बभूव।
रघुकुलनृपनन्दनो महौजा-
स्त्रिदशगणैरभिसंवृतो महेन्द्रः॥ ३४॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाधिकशततमः सर्गः ॥ १०८ ॥'''
</poem>
==स्रोतः==