"रामायणम्/युद्धकाण्डम्/सर्गः ११०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-110-All the consorts of Ravana lament 0.ogg|thumb|दशाधिकशततमः सर्गः श्रूयताम्|center]]
 
{{रामायणम्/युद्धकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे दशाधिकशततमः सर्गः ॥६-११०॥'''
<poem>
रावणं निहतं श्रुत्वा राघवेण महात्मना।
तौ तदा युद्ध्यमानौ तु समरे रामरावणौ ।
अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः॥ १॥
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ।। ६.११०.१ ।। <br>
 
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ।। ६.११०.२ ।। <br>
विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव॥ २॥
परस्परवधे युक्तौ घोररूपौ बभूवतुः ।
 
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः।
दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ।। ६.११०.३ ।। <br>
प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्॥ ३॥
अर्दयन् रावणं रामो राघवं चापि रावणः ।
 
गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।। ६.११०.४ ।। <br>
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्॥ ४॥
चेरतुः संयुगमहीं सासारौ जलदौ यथा ।। ६.११०.५ ।। <br>
 
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः।
परस्परस्याभिमुखौ पुनरेवावतस्थतुः ।। ६.११०.६ ।। <br>
करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः॥ ५॥
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।
 
पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ।। ६.११०.७ ।। <br>
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।
रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥ ६॥
चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् ।। ६.११०.८ ।। <br>
 
स क्रोधवशमापन्नो हयानामपसर्पणे ।
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु।
मुमोच निशितान् बाणान् राघवाय निशाचरः ।। ६.११०.९ ।। <br>
निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव॥ ७॥
सो ऽतिविद्धो बलवता दशग्रीवेण राघवः ।
 
जगाम न विकारं च न चापि व्यथितो ऽभवत् ।। ६.११०.१० ।। <br>
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह।
चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ।
चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च॥ ८॥
साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ।। ६.११०.११ ।। <br>
 
मातलेस्तु महावेगाः शरीरे पतिताः शराः ।
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते।
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।। ६.११०.१२ ।। <br>
हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्॥ ९॥
तया धर्षणया क्रुद्धो मातलेर्न तथा ऽ ऽत्मनः ।
 
चकार शरजालेन राघवो विमुखं रिपुम् ।। ६.११०.१३ ।। <br>
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती।
विंशतं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः ।
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥ १०॥
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।। ६.११०.१४ ।। <br>
 
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.१५ ।। <br>
चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन्॥ ११॥
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।। ६.११०.१६ ।। <br>
 
गदानां मुसलानां च परिघाणां च निस्वनैः ।
येन वित्रासितः शक्रो येन वित्रासितो यमः।
शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ।। ६.११०.१७ ।। <br>
येन वैश्रवणो राजा पुष्पकेण वियोजितः॥ १२॥
क्षुब्धानां सागराणां च पातालतलवासिनः ।
 
व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ।। ६.११०.१८ ।। <br>
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्।
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।
भयं येन रणे दत्तं सोऽयं शेते रणे हतः॥ १३॥
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ।। ६.११०.१९ ।। <br>
 
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा।
चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ।। ६.११०.२० ।। <br>
भयं यो न विजानाति तस्येदं मानुषाद् भयम्॥ १४॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।
 
जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ।। ६.११०.२१ ।। <br>
अवध्यो देवतानां यस्तथा दानवरक्षसाम्।
एवं जपन्तो ऽपश्यंस्ते देवाः सर्षिगणास्तदा ।
हतः सोऽयं रणे शेते मानुषेण पदातिना॥ १५॥
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ।। ६.११०.२२ ।। <br>
 
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।। ६.११०.२३ ।। <br>
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा।
गगनं गगनाकारं सागरः सागरोपमः ।
सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः॥ १६॥
रामरावणयोर्युद्धं रामरावणयोरिव ।
 
एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ।। ६.११०.२४ ।। <br>
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः।
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।
भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः॥ १७॥
सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ।। ६.११०.२५ ।। <br>
 
रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।
अशृण्वता तु सुहृदां सततं हितवादिनाम्।
तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा ।। ६.११०.२६ ।। <br>
मरणायाहृता सीता राक्षसाश्च निपातिताः।
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।
एताः सममिदानीं ते वयमात्मा च पातितः॥ १८॥
तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ।। ६.११०.२७ ।। <br>
 
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः।
छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते ।। ६.११०.२८ ।। <br>
दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा॥ १९॥
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।
 
एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ।। ६.११०.२९ ।। <br>
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली।
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।। ६.११०.३० ।। <br>
न नः स्याद् व्यसनं घोरमिदं मूलहरं महत्॥ २०॥
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ।
 
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।। ६.११०.३१ ।। <br>
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।
वयं चाविधवाः सर्वाः सकामा न च शत्रवः॥ २१॥
क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ।। ६.११०.३२ ।। <br>
 
यैः साला गिरयो भग्ना वाली च क्षुभितो ऽम्बुधिः ।
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्।
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।
राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम्॥ २२॥
किं नु तत्कारणं येन रावणे मन्दतेजसः ।। ६.११०.३३ ।। <br>
 
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।
न कामकारः कामं वा तव राक्षसपुंगव।
ववर्ष शरवर्षाणि राघवो रावणोरसि ।। ६.११०.३४ ।।ा मम ।
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते॥ २३॥
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
 
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.३५ ।। <br>
वानराणां विनाशोऽयं राक्षसानां च ते रणे।
तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।
तव चैव महाबाहो दैवयोगादुपागतः॥ २४॥
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ।। ६.११०.३६ ।। <br>
 
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।
नैवार्थेन च कामेन विक्रमेण न चाज्ञया।
पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ।। ६.११०.३७ ।। <br>
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता॥ २५॥
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।
 
रामरावणयोर्युद्धं विराममुपगच्छति ।। ६.११०.३८ ।। <br>
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः।
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ।
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः॥ २६॥
सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु ।। ६.११०.३९ ।। <br>
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः ।। ११० ।। <br>
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशाधिकशततमः सर्गः ॥ ११० ॥'''
</poem>