"रामायणम्/युद्धकाण्डम्/सर्गः ११९" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-116119-SeethaLord sShiva tauntinginforms replyRama toabout Ramahis father 0.ogg|thumb|एकोनविंशत्युत्तरशततमःएकोनविंशत्यधिकशततमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशत्यधिकशततमः सर्गः ॥६-११९॥'''
राघवेण सरोषेण भृशं प्रव्यथिता ऽभवत् ।। ६.११९.१ ।। <br>
 
सा तदश्रुतपूर्वं हि जने महति मैथिली ।
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्।
श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिता ऽभवत् ।। ६.११९.२ ।। <br>
ततः शुभतरं वाक्यं व्याजहार महेश्वरः॥ १॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।
 
वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ।। ६.११९.३ ।। <br>
पुष्कराक्ष महाबाहो महावक्षः परंतप।
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।
दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर॥ २॥
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ।। ६.११९.४ ।। <br>
 
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ।। ६.११९.५ ।। <br>
अपवृत्तं त्वया संख्ये राम रावणजं भयम्॥ ३॥
न तथा ऽस्मि महाबाहो यथा त्वमवगच्छसि ।
 
प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।। ६.११९.६ ।। <br>
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्।
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ ४॥
परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता ।। ६.११९.७ ।। <br>
 
यद्यहं गात्रसंस्पर्शं गता ऽस्मि विवशा प्रभो ।
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्।
कामकारो न मे तत्र दैवं तत्रापराध्यति ।। ६.११९.८ ।। <br>
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल॥ ५॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।
 
पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ।। ६.११९.९ ।। <br>
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः।
सहसंवृद्धभावाच्च संसर्गेण च मानद ।
ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ ६॥
यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।। ६.११९.१० ।। <br>
 
प्रेषितस्ते यदा वीरो हनुमानवलोककः ।
एष राजा दशरथो विमानस्थः पिता तव।
लङ्कास्था ऽहं त्वया वीर किं तदा न विसर्जिता ।। ६.११९.११ ।। <br>
काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः॥ ७॥
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् ।
 
त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ।। ६.११९.१२ ।। <br>
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः।
न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् ।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय॥ ८॥
सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।। ६.११९.१३ ।। <br>
 
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।
महादेववचः श्रुत्वा राघवः सहलक्ष्मणः।
लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ।। ६.११९.१४ ।। <br>
विमानशिखरस्थस्य प्रणाममकरोत् पितुः॥ ९॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।
 
मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ।। ६.११९.१५ ।। <br>
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्।
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः॥ १०॥
मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।। ६.११९.१६ ।। <br>
 
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः।
अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ।। ६.११९.१७ ।। <br>
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ ११॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।
 
मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ।। ६.११९.१८ ।। <br>
आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः।
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।
बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे॥ १२॥
या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।। ६.११९.१९ ।। <br>
 
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।
न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः।
अमर्षवशमापन्नो राघवाननमैक्षत ।। ६.११९.२० ।। <br>
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ १३॥
स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् ।
 
चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ।। ६.११९.२१ ।। <br>
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्।
अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।
निस्तीर्णवनवासं च प्रीतिरासीत् परा मम॥ १४॥
उपासर्पत वैदेही दीप्यमानं हुताशनम् ।। ६.११९.२२ ।। <br>
 
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ।। ६.११९.२३ ।। <br>
तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ १५॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
 
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२४ ।। <br>
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्।
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।
अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः॥ १६॥
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२५ ।। <br>
 
कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना।
राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ।। ६.११९.२६ ।। <br>
अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा॥ १७॥
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च ।
 
अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ।
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः।
यथान्ये ऽपि विजानन्ति तथा चारित्रसंयुताम् ।। ६.११९.२७ ।। <br>
वधार्थं रावणस्येह विहितं पुरुषोत्तमम्॥ १८॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।
 
विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ।। ६.११९.२८ ।। <br>
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्।
जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः ।
वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम्॥ १९॥
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ।। ६.११९.२९ ।। <br>
 
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्।
पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ।। ६.११९.३० ।। <br>
राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्॥ २०॥
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।
 
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ।। ६.११९.३१ ।। <br>
अनुरक्तेन बलिना शुचिना धर्मचारिणा।
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।
इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्॥ २१॥
पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ।। ६.११९.३२ ।। <br>
 
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।
चतुर्दश समाः सौम्य वने निर्यातितास्त्वया।
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ।। ६.११९.३३ ।। <br>
वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च॥ २२॥
तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः ।
 
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.११९.३४ ।। <br>
निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।। <br>
रावणं च रणे हत्वा देवताः परितोषिताः॥ २३॥
 
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन।
भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि॥ २४॥
 
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्।
कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च॥ २५॥
 
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया।
स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो॥ २६॥
 
तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्।
लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ २७॥
 
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया।
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते॥ २८॥
 
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि।
रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम्॥ २९॥
 
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन।
रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा॥ ३०॥
 
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः।
अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ ३१॥
 
एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्।
देवानां हृदयं सौम्य गुह्यं रामः परंतपः॥ ३२॥
 
अवाप्तधर्माचरणं यशश्च विपुलं त्वया।
एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया॥ ३३॥
 
इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्।
पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह॥ ३४॥
 
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति।
रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा॥ ३५॥
 
सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्।
कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति॥ ३६॥
 
न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति।
अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ ३७॥
 
इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः।
इन्द्रलोकं विमानेन ययौ दशरथो नृपः॥ ३८॥
 
विमानमास्थाय महानुभावः
श्रिया च संहृष्टतनुर्नृपोत्तमः।
आमन्त्र्य पुत्रौ सह सीतया च
जगाम देवप्रवरस्य लोकम्॥ ३९॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्यधिकशततमः सर्गः ॥ ११९ ॥'''
</poem>
==स्रोतः==