"रामायणम्/युद्धकाण्डम्/सर्गः १२४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-121124-Rama prepareslands toat leaveSage forBharadwaja Ayodhyahermitage 0.ogg|thumb|चतुर्विंशत्युत्तरशततमःचतुर्विंशत्यधिकशततमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशत्यधिकशततमः सर्गः ॥६-१२४॥'''
अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ।। ६.१२४.१ ।। <br>
 
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः।
चन्दनानि च दिव्यानि माल्यानि विविधानि च ।। ६.१२४.२ ।। <br>
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्॥ १॥
अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।
 
उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ।
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्।
प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ।। ६.१२४.३ ।। <br>
शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे।
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ।। ६.१२४.४ ।।ां विधिवत् स्नापयिष्यन्ति राघव ।
कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः॥ २॥
हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ।। ६.१२४.५ ।।िधिवत् स्नापयिष्यन्ति राघव ।
 
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः।
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ।। ६.१२४.६ ।। <br>
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्॥ ३॥
तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।
 
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ।। ६.१२४.७ ।। <br>
आज्ञावशत्वे भरतो जटिलस्त्वां प्रतीक्षते।
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे॥ ४॥
अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ।। ६.१२४.८ ।। <br>
 
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।। ६.१२४.९ ।। <br>
त्वां पुरा चीरवसनं प्रविशन्तं महावनम्।
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ।
स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम्॥ ५॥
पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।। ६.१२४.१० ।। <br>
 
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ।
पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम्।
हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ।। ६.१२४.११ ।। <br>
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्॥ ६॥
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ।
 
तदिदं मेघसङ्काशं विमानमिह तिष्ठति ।। ६.१२४.१२ ।। <br>
दृष्ट्वा तु करुणापूर्वं ममासीत् समितिंजय।
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ।। ६.१२४.१३ ।। <br>
कैकेयीवचने युक्तं वन्यमूलफलाशिनम्॥ ७॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।। ६.१२४.१४ ।। <br>
 
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ् ।
साम्प्रतं तु समृद्धार्थं समित्रगणबान्धवम्।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।। ६.१२४.१५ ।। <br>
समीक्ष्य विजितारिं च ममाभूत् प्रीतिरुत्तमा॥ ८॥
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ।
 
प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ।। ६.१२४.१६ ।। <br>
सर्वं च सुखदुःखं ते विदितं मम राघव।
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ।
यत् त्वया विपुलं प्राप्तं जनस्थाननिवासिना॥ ९॥
प्रणयाद्वहुमानाच्च सौहृदेन च राघव ।
 
प्रसादयामि प्रेष्यो ऽहं न खल्वाज्ञापयामि ते ।। ६.१२४.१७ ।। <br>
ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्।
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् ।
रावणेन हृता भार्या बभूवेयमनिन्दिता॥ १०॥
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।। ६.१२४.१८ ।। <br>
 
पूजितो ऽहं त्वया सौम्य साचिव्येन परन्तप ।
मारीचदर्शनं चैव सीतोन्मथनमेव च।
सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ।। ६.१२४.१९ ।। <br>
कबन्धदर्शनं चैव पम्पाभिगमनं तथा॥ ११॥
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।
 
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।
सुग्रीवेण च ते सख्यं यत्र वाली हतस्त्वया।
मां निवर्तयितुं यो ऽसौ चित्रकूटमुपागतः ।। ६.१२४.२० ।। <br>
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च॥ १२॥
शिरसा याचतो यस्य वचनं न कृतं मया ।। ६.१२४.२१ ।।तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।
 
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः।
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ।। ६.१२४.२२ ।। <br>
यथा चादीपिता लङ्का प्रहृष्टैर्हरियूथपैः॥ १३॥
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।
 
कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ।। ६.१२४.२३ ।। <br>
सपुत्रबान्धवामात्यः सबलः सहवाहनः।
अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण ।
यथा च निहतः संख्ये रावणो बलदर्पितः॥ १४॥
मन्युर्न खलु कर्तव्यस्त्वरितं त्वा ऽनुमानये ।। ६.१२४.२४ ।। <br>
 
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।
यथा च निहते तस्मिन् रावणे देवकण्टके।
तं विमानं समादाय तूर्णं प्रतिनिवर्तत ।। ६.१२४.२५ ।। <br>
समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः॥ १५॥
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।
 
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ।। ६.१२४.२६ ।। <br>
सर्वं ममैतद् विदितं तपसा धर्मवत्सल।
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ।
सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः॥ १६॥
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ।। ६.१२४.२७ ।। <br>
 
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर।
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ।। ६.१२४.२८ ।। <br>
अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि॥ १७॥
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।
 
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ।। ६.१२४.२९ ।। <br>
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः।
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।
बाढमित्येव संहृष्टः श्रीमान् वरमयाचत॥ १८॥
महार्हास्तरणो पेतैरुपपन्नं महाधनैः ।। ६.१२४.३० ।।
 
उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।
अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ।। ६.१२४.३१ ।। <br>
फलान्यमृतगन्धीनि बहूनि विविधानि च॥ १९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ।। १२४ ।। <br>
 
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः।
तथेति च प्रतिज्ञाते वचनात् समनन्तरम्॥ २०॥
 
अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः।
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः॥ २१॥
 
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः।
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा॥ २२॥
 
ततः प्रहृष्टाः प्लवगर्षभास्ते
बहूनि दिव्यानि फलानि चैव।
कामादुपाश्नन्ति सहस्रशस्ते
मुदान्विताः स्वर्गजितो यथैव॥ २३॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशत्यधिकशततमः सर्गः ॥ १२४ ॥'''
</poem>
==स्रोतः==