"रामायणम्/युद्धकाण्डम्/सर्गः १२५" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-122125-RamaHanuma alonginforms withBharata Lakshmanaabout andRamas Seetha ascend the aerial car 0return.ogg|thumb|पञ्चविंशत्युत्तरशततमःपञ्चविंशत्यधिकशततमः सर्गः श्रूयताम्|center]]
{{रामायणम्/युद्धकाण्डम्}}
<poem>
 
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशत्यधिकशततमः सर्गः ॥६-१२५॥'''
अविदूरस्थितो रामं प्रत्युवाच विभीषणः ।। ६.१२५.१ ।। <br>
 
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।
अयोध्यां तु समालोक्य चिन्तयामास राघवः।
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ।। ६.१२५.२ ।। <br>
प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः॥ १॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
 
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ।। ६.१२५.३ ।। <br>
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्।
कृतप्रयत्नकर्माणो विभीषण वनौकसः ।
उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्॥ २॥
रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ।। ६.१२५.४ ।। <br>
 
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम।
हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ।। ६.१२५.५ ।। <br>
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे॥ ३॥
त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।। ६.१२५.६ ।। <br>
 
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ।। ६.१२५.७ ।। <br>
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्।
एव सम्मानिताश्चैते मानार्हा मानद त्वया ।
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम॥ ४॥
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ।। ६.१२५.८ ।। <br>
 
त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् ।
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्।
सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ।। ६.१२५.९ ।। <br>
भविष्यति गुहः प्रीतः स ममात्मसमः सखा॥ ५॥
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।
 
त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ।। ६.१२५.१० ।। <br>
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च।
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ।
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः॥ ६॥
रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ।। ६.१२५.११ ।। <br>
 
ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम।
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।। ६.१२५.१२ ।। <br>
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्॥ ७॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।
 
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ।। ६.१२५.१३ ।। <br>
हरणं चापि वैदेह्या रावणेन बलीयसा।
अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् ।
सुग्रीवेण च संवादं वालिनश्च वधं रणे॥ ८॥
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ।। ६.१२५.१४ ।। <br>
 
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ।। ६.१२५.१५ ।। <br>
लङ्घयित्वा महातोयमापगापतिमव्ययम्॥ ९॥
यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।
 
कृतं सुग्रीव तत् सर्वं भवता ऽधर्म भीरुणा ।। ६.१२५.१६ ।। <br>
उपयानं समुद्रस्य सागरस्य च दर्शनम्।
विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ।। ६.१२५.१७ ।। <br>
यथा च कारितः सेतू रावणश्च यथा हतः॥ १०॥
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।
 
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ।। ६.१२५.१८ ।। <br>
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च।
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।
महादेवप्रसादाच्च पित्रा मम समागमम्॥ ११॥
अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ।। ६.१२५.१९ ।। <br>
 
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।
उपयातं च मां सौम्य भरताय निवेदय।
ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।। ६.१२५.२० ।। <br>
सह राक्षसराजेन हरीणामीश्वरेण च॥ १२॥
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।
 
उद्युक्ता विचरिष्यामो वनानि नगराणि च ।। ६.१२५.२१ ।। <br>
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः।
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।
उपायाति समृद्धार्थः सह मित्रैर्महाबलैः॥ १३॥
अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ।। ६.१२५.२२ ।। <br>
 
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः।
अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ।। ६.१२५.२३ ।। <br>
स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति॥ १४॥
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।
 
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ।। ६.१२५.२४ ।। <br>
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च।
क्षिप्रमारोह सुग्रीव विमानं वानरै सह ।
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च॥ १५॥
त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ।। ६.१२५.२५ ।। <br>
 
ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ।
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्।
अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ।। ६.१२५.२६ ।। <br>
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः॥ १६॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
 
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ।। ६.१२५.२७ ।। <br>
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्।
ययौ तेन विमानेन हंसयुक्तेन भास्वता ।
प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः॥ १७॥
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ।। ६.१२५.२८ ।। <br>
 
ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर।
यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ।। ६.१२५.२९ ।। <br>
यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि॥ १८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ।। १२५ ।। <br>
 
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः।
मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ॥ १९॥
 
अथोत्पपात वेगेन हनूमान् मारुतात्मजः।
गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम्॥ २०॥
 
लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्।
गङ्गायमुनयोर्भीमं समतीत्य समागमम्॥ २१॥
 
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्।
स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्॥ २२॥
 
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः।
ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्॥ २३॥
 
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः।
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम्॥ २४॥
 
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः।
उत्पपात महावेगाद् वेगवानविचारयन्॥ २५॥
 
सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा।
वरूथीं गोमतीं चैव भीमं शालवनं तथा॥ २६॥
 
प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि।
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः॥ २७॥
 
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्।
सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्॥ २८॥
 
स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः।
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्॥ २९॥
 
ददर्श भरतं दीनं कृशमाश्रमवासिनम्।
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्॥ ३०॥
 
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्।
समुन्नतजटाभारं वल्कलाजिनवाससम्॥ ३१॥
 
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्।
पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम्॥ ३२॥
 
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्।
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः॥ ३३॥
 
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः।
नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्॥ ३४॥
 
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः।
तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम्॥ ३५॥
 
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः।
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्॥ ३६॥
 
अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्।
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्॥ ३७॥
 
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः।
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्॥ ३८॥
 
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः।
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी।
सीता समग्रा रामेण महेन्द्रेण शची यथा॥ ३९॥
 
एवमुक्तो हनुमता भरतः कैकयीसुतः।
पपात सहसा हृष्टो हर्षान्मोहमुपागमत्॥ ४०॥
 
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः।
हनूमन्तमुवाचेदं भरतः प्रियवादिनम्॥ ४१॥
 
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्।
सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः॥ ४२॥
 
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४३॥
 
गवां शतसहस्रं च ग्रामाणां च शतं परम्।
सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश॥ ४४॥
 
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः।
सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः॥ ४५॥
 
निशम्य रामागमनं नृपात्मजः
कपिप्रवीरस्य तदाद्भुतोपमम्।
प्रहर्षितो रामदिदृक्षयाभवत्
पुनश्च हर्षादिदमब्रवीद् वचः॥ ४६॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्यधिकशततमः सर्गः ॥ १२५ ॥'''
</poem>
==स्रोतः==