"रामायणम्/युद्धकाण्डम्/सर्गः १२६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 6 YK-123126-RamaHanuma showsrecounts to SeethaBharata about Rama in the placesforest 0.ogg|thumb|षड्विंशत्युत्तरशततमःषड्विंशत्यधिकशततमः सर्गः श्रूयताम्|center]]
 
{{रामायणम्/युद्धकाण्डम्}}
 
<poem>
 
अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम् ।
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥६-१२६॥'''
उत्पपात महामेघः श्वसनेनोद्धतो यथा ।। ६.१२६.१ ।। <br>
 
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ।। ६.१२६.२ ।। <br>
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥ १॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
 
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ।। ६.१२६.३ ।। <br>
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्।
एतदायोधनं पश्य मांसशोणितकर्दमम् ।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥ २॥
हरीणां राक्षसानां च सीते विशसनं महत् ।। ६.१२६.४ ।। <br>
 
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
राघवस्य हरीणां च कथमासीत् समागमः।
तव हेतोर्विशालाक्षि रावणो निहतो मया ।। ६.१२६.५ ।।
कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः॥ ३॥
कुम्भकर्णो ऽत्र निहतः प्रहस्तश्च निशाचरः ।
 
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ।। ६.१२६.६ ।। <br>
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः।
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ।। ६.१२६.७ ।। <br>
आचचक्षे ततः सर्वं रामस्य चरितं वने॥ ४॥
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।
 
अङ्गदेनात्र निहतो विकटो नाम राक्षसः ।। ६.१२६.८ ।। <br>
यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव।
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।
यथा च पुत्रशोकेन राजा दशरथो मृतः॥ ५॥
अकम्पनश्च निहतो बलिनो ऽन्ये च राक्षसाः ।। ६.१२६.९ ।। <br>
 
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो।
सपत्नीनां सहस्रेण सास्रेण परिवारिता ।। ६.१२६.१० ।। <br>
त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्॥ ६॥
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।
 
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ।। ६.१२६.११ ।। <br>
चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः।
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।
निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्॥ ७॥
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ।। ६.१२६.१२ ।। <br>
 
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्।
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ।। ६.१२६.१३ ।। <br>
आर्यस्य पादुके गृह्य यथासि पुनरागतः॥ ८॥
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।
 
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ।। ६.१२६.१४ ।। <br>
सर्वमेतन्महाबाहो यथावद् विदितं तव।
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ।। ६.१२६.१५ ।। <br>
त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे॥ ९॥
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।
 
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।
अपयाते त्वयि तदा समुद‍्भ्रान्तमृगद्विजम्।
एतत् पवित्रं परमं महापातकनाशनम् ।। ६.१२६.१६ ।। <br>
परिद्यूनमिवात्यर्थं तद् वनं समपद्यत॥ १०॥
अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ।। ६.१२६.१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।
 
अत्र राक्षसराजो ऽयमाजगाम विभीषणः ।। ६.१२६.१८ ।।१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।
तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्।
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।
प्रविवेशाथ विजनं स महद् दण्डकावनम्॥ ११॥
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ।। ६.१२६.१९ ।। <br>
 
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।
तेषां पुरस्ताद् बलवान् गच्छतां गहने वने।
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।। ६.१२६.२० ।। <br>
विनदन् सुमहानादं विराधः प्रत्यदृश्यत॥ १२॥
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ।
 
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्।
गन्तुमिच्छे सहायोध्यां राजधानीं त्वया ऽनघ ।। ६.१२६.२१ ।। <br>
निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्॥ १३॥
एवमुक्तो ऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।
 
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ।
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ।। ६.१२६.२२ ।। <br>
सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः॥ १४॥
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।
 
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ।। ६.१२६.२३ ।। <br>
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः।
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।
अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत्॥ १५॥
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ।। ६.१२६.२४ ।। <br>
 
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।
पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता।
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ।। ६.१२६.२५ ।। <br>
ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ १६॥
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ।। ६.१२६.२६ ।। <br>
 
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ।। ६.१२६.२७ ।। <br>
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्॥ १७॥
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
 
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ।। ६.१२६.२८ ।। <br>
हतानि वसता तत्र राघवेण महात्मना।
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
एकेन सह संगम्य रामेण रणमूर्धनि॥ १८॥
आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ।। ६.१२६.२९ ।। <br>
 
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।। <br>
अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ।। ६.१२६.३० ।। <br>
महाबला महावीर्यास्तपसो विघ्नकारिणः॥ १९॥
प्रवेशं चापि रामस्य पौरजानपदैः सह ।
 
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ।। ६.१२६.३१ ।। <br>
निहता राघवेणाजौ दण्डकारण्यवासिनः।
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।
राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे॥ २०॥
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ।
 
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ।। ६.१२६.३२ ।। <br>
दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्।
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
ततस्तेनार्दिता बाला रावणं समुपागता॥ २१॥
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ।। ६.१२६.३३ ।। <br>
 
दृश्यते ऽसौ महान् सीते सविद्युदिव तोयदः ।
रावणानुचरो घोरो मारीचो नाम राक्षसः।
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ।। ६.१२६.३४ ।। <br>
लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ २२॥
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।
 
समयश्च कृतः सीते वधार्थं वालिनो मया ।। ६.१२६.३५ ।। <br>
सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति।
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।
अयं मनोहरः कान्त आश्रमो नो भविष्यति॥ २३॥
त्वया विहीनो यत्राहं विललाप सुदुःखितः ।
 
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।। ६.१२६.३६ ।। <br>
ततो रामो धनुष्पाणिर्मृगं तमनुधावति।
अत्र योजनबाहुश्च कबन्धो निहतो मया ।। ६.१२६.३७ ।।विहीनो यत्राहं विललाप सुदुःखितः ।
स तं जघान धावन्तं शरेणानतपर्वणा॥ २४॥
दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः ।
 
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ।
अथ सौम्य दशग्रीवो मृगं याति तु राघवे।
रावणस्य नृशंसस्य जटायोश्च महात्मनः ।। ६.१२६.३८ ।। <br>
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा॥ २५॥
खरश्च निहतो यत्र दूषणश्च निपातितः ।
 
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ।
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव।
एतत्तदाश्रमपदमस्माकं वरवर्णिनि ।। ६.१२६.३९ ।। <br>
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्॥ २६॥
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।
 
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ।। ६.१२६.४० ।। <br>
प्रगृह्य सहसा सीतां जगामाशु स राक्षसः।
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।
ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि॥ २७॥
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ।। ६.१२६.४१ ।। <br>
 
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ।। ६.१२६.४२ ।। <br>
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः।
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।
ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम्॥ २८॥
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ।। ६.१२६.४३ ।। <br>
 
अस्मिन् देशे महाकायो विराधो निहतो मया ।। ६.१२६.४४ ।। <br>
ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम्।
एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।
आरुह्य सह वैदेह्या पुष्पकं स महाबलः॥ २९॥
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः ।
 
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ।। ६.१२६.४५ ।। <br>
प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः।
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
तां सुवर्णपरिष्कारे शुभे महति वेश्मनि॥ ३०॥
यत्र मां केकयीपुत्रः प्रसादयितुमागतः ।। ६.१२६.४६ ।। <br>
 
एषा सा यमुना दूराद्दृश्यते चित्रकानना ।। ६.१२६.४७ ।। <br>
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः।
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ।। ६.१२६.४८ ।। <br>
तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम्॥ ३१॥
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
 
नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना ।। ६.१२६.४९ ।। <br>
अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता।
शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ।। ६.१२६.५० ।। <br>
न्यवर्तत तदा रामो मृगं हत्वा तदा वने॥ ३२॥
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।
 
नानातरुशताकीर्णा सम्प्रपुष्पितकानना ।। ६.१२६.५१ ।। <br>
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे।
एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम् ।
गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः॥ ३३॥
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ।। ६.१२६.५२ ।। <br>
 
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ।। ६.१२६.५३ ।। <br>
गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान्॥ ३४॥
ततस्तु तां पाम्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् ।
 
पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथा ऽमरावतीम् ।। ६.१२६.५४ ।। <br>
आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।। <br>
ततः कबन्धवचनाद् रामः सत्यपराक्रमः॥ ३५॥
 
ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः।
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत॥ ३६॥
 
भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा।
इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः॥ ३७॥
 
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्।
वालिनं समरे हत्वा महाकायं महाबलम्॥ ३८॥
 
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः।
रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्॥ ३९॥
 
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना।
दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः॥ ४०॥
 
तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे।
भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत॥ ४१॥
 
भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्।
समाख्याति स्म वसतीं सीतां रावणमन्दिरे॥ ४२॥
 
सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्।
आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः।
तत्राहमेकामद्राक्षमशोकवनिकां गताम्॥ ४३॥
 
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्।
तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्॥ ४४॥
 
अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्।
अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ ४५॥
 
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः।
अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः॥ ४६॥
 
श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम्।
जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः॥ ४७॥
 
उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः।
जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः॥ ४८॥
 
ततः समुद्रमासाद्य नलं सेतुमकारयत्।
अतरत् कपिवीराणां वाहिनी तेन सेतुना॥ ४९॥
 
प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः।
लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्॥ ५०॥
 
स शक्रेण समागम्य यमेन वरुणेन च।
महेश्वरस्वयंभूभ्यां तथा दशरथेन च॥ ५१॥
 
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः।
सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः॥ ५२॥
 
स तु दत्तवरः प्रीत्या वानरैश्च समागतैः।
पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्॥ ५३॥
 
तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ।
अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि॥ ५४॥
 
ततः स वाक्यैर्मधुरैर्हनूमतो
निशम्य हृष्टो भरतः कृताञ्जलिः।
उवाच वाणीं मनसः प्रहर्षिणीं
चिरस्य पूर्णः खलु मे मनोरथः॥ ५५॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥ १२६ ॥'''
</poem>
==स्रोतः==