"ऋग्वेदः सूक्तं ९.७४" इत्यस्य संस्करणे भेदः

(लघु) Yann ९ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
शिशुर्न जातो.अवजातोऽव चक्रददचक्रदद्वने वने सवर्यद वाज्यरुषःस्वर्यद्वाज्यरुषः सिषासति ।
दिवो रेतसा सचते पयोव्र्धापयोवृधा तमीमहे सुमती शर्म सप्रथः ॥१॥
दिवो य सकम्भोस्कम्भो धरुणः सवाततस्वातत आपूर्णो अंशुः पर्येतिविश्वतःपर्येति विश्वतः
सेमे मही रोदसी यक्षदाव्र्तायक्षदावृता समीचीने दाधार समिषः कविः ॥२॥
महि पसरःप्सरः सुक्र्तंसुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरतंगव्यूतिरदितेरृतं यते ।
ईशे यो वर्ष्टेरितवृष्टेरित उस्रियो वर्षापांवृषापां नेता य इतूतिरगमियःइततिरृग्मियः ॥३॥
आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
समीचीनाः सुदानवः परीणन्तिप्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥४॥
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वतित्वचमपिन्वति त्वचम्
दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥५॥
सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यम्र्तंहविर्भरन्त्यमृतं घर्तश्चुतःघृतश्चुतः ॥६॥
श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।
धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥७॥
अध शवेतंश्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत ससवानवाज्यक्रमीत्ससवान्
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनामगोनाम् ॥८॥
अद्भिः सोम पप्र्चानस्यपपृचानस्य ते रसो.अव्योरसोऽव्यो वारं वि पवमान धावति ।
मर्ज्यमानःमृज्यमानः कविभिर्मदिन्तम सवदस्वेन्द्रायस्वदस्वेन्द्राय पवमान पीतये ॥९॥
 
आत्मन्वन नभो दुह्यते घर्तं पय रतस्य नाभिरम्र्तं विजायते ।
समीचीनाः सुदानवः परीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वतित्वचम ।
दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥
सहस्रधारे.अव ता असश्चतस्त्र्तीये सन्तु रजसि परजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यम्र्तं घर्तश्चुतः ॥
 
शवेतं रूपं कर्णुते यत सिषासति सोमो मीढ्वानसुरो वेद भूमनः ।
धिया शमी सचते सेमभि परवद दिवस कवन्धमव दर्षदुद्रिणम ॥
अध शवेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत ससवान ।
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम ॥
अद्भिः सोम पप्र्चानस्य ते रसो.अव्यो वारं वि पवमान धावति ।
स मर्ज्यमानः कविभिर्मदिन्तम सवदस्वेन्द्राय पवमान पीतये ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_९.७४" इत्यस्माद् प्रतिप्राप्तम्