"ऋग्वेदः सूक्तं १०.८१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘य इमा' इति सप्तर्चं त्रयोदशं सूक्तं भुवनपुत्रस्य विश्वकर्मण आर्षं त्रैष्टुभं विश्वकर्मदेवत्यम् । तथा चानुक्रान्तं --- ‘ य इमा विश्वकर्मा भौवनो वैश्वकर्मणं तु ' इति । गतः सूक्तविनियोगः । अत्र वाजसनेयकं -- ब्रह्म वै स्वयंभु तपोऽतप्यत । तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा ' ( श. ब्रा. [https://sa.wikisource.org/s/epo १३. ७. १]) इत्यादि ॥
 
 
पङ्क्तिः १४७:
{{टिप्पणी|
[http://puranastudy.byethost14.com/pur_index26/pva15.htm विश्वकर्मा उपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.byethost14.com/pur_index26/vishvakarma.htm विश्वकर्मा उपरि वैदिकसंदर्भाः]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८१" इत्यस्माद् प्रतिप्राप्तम्