"ऋग्वेदः सूक्तं १०.१८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७२:
 
{{टिप्पणी|
१०.८४१८४.१ विष्णुर्योनिं कल्पयतु इति
 
तु. संवत्सरो वा एष यद् अग्निस् तस्य त्रेधाविहिता इष्टकाः प्राजापत्या वैष्णवीः वैश्वकर्मणीः । अहोरात्राण्य् एवास्य प्राजापत्याः । यद् उख्यम् बिभर्ति प्राजापत्या एव तद् उप धत्ते यत् समिध आदधाति वैष्णवा वै वनस्पतयः । वैष्णवीर् एव तद् उप धत्ते यद् इष्टकाभिर् अग्निं चिनोतीयं वै विश्वकर्मा वैश्वकर्मणीर् एव तद् उप धत्ते तस्माद् आहुस् त्रिवृद् अग्निर् इति – तै.सं. [https://sa.wikisource.org/s/1e1q ५.६.९.३]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८४" इत्यस्माद् प्रतिप्राप्तम्