"अग्निपुराणम्/अध्यायः ८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
===शान्तिशोधनकथनम्===
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्द्धंसार्धं यथाविधि।यथाविधि ।८७.००१
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥ १ ॥ ॥८७.००१
हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्त्तितौ।परिकीर्तितौ ।८७.००२
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥ २ ॥ ॥८७.००२
प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि।इत्यपि ।८७.००३
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥ ३ ॥ ॥८७.००३
त्रिदशेश्वरनामा च त्रिदशः कालसञ्ज्ञकः।कालसज्ज्ञकः ।८७.००४
सूक्ष्माम्बुजेश्वरश्चेति<ref>सूक्ष्मासूक्ष्मेश्वरश्चैव इति ग, चिह्नितपुस्तकपाठः</ref> रुद्राः शान्तौ प्रतिष्ठिताः ॥ ४ ॥ ॥८७.००४
व्योमव्यापिने व्योमव्याप्यरूपाय<ref>व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति ग, चिह्नितपुस्तकपाठः</ref> सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति<ref>ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग, चिह्नितपुस्तकपाठः</ref> द्वादशपादानि
व्योमव्यापिने व्योमव्याप्यरूपायसर्वव्यापिने
पुरुषः कवचौ मन्त्रौ बीजेवीजे बिन्दूपकारकौ।विन्दूपकारकौ ।८७.००५
शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय
अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौकृकरकर्मकौ ॥ ५ ॥ ॥८७.००५
शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति द्वादशपदानि।
इन्द्रिये त्वक्कारावस्यात्वक्करावस्या स्पर्शस्तु विषयो मतः।मतः ।८७.००६
पुरुषः कवचौ मन्त्रौ बीजे बिन्दूपकारकौ।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥ ६ ॥ ॥८७.००६
अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौ ॥ ५ ॥
तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।८७.००७
इन्द्रिये त्वक्कारावस्या स्पर्शस्तु विषयो मतः।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥ ७ ॥ ॥८७.००७
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥ ६ ॥
आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।८७.००८
तुर्य्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं।
आत्मन्यारोप्य सङ्‌गृह्यसङ्गृह्य कलां कुण्डे निवेशयेत् ॥ ८ ॥ ॥८७.००८
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥ ७ ॥
ईशं तवाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८७.००९
आकृष्य ग्रहणं कुर्य्याच्छान्तेवेदनसूत्रतः।
भव्यं त्वयानुकूलेन<ref>भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः</ref> कुर्यात्विज्ञापनामिति ॥८७.००९
आत्मन्यारोप्य सङ्‌गृह्य कलां कुण्डे निवेशयेत् ॥ ८ ॥
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं।ताडनादिकं ।८७.०१०
ईश तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं।
विधायादाय चैतन्यं विधिनाऽऽत्मनिविधिना.अत्मनि योजयेत् ॥ १० ॥ ॥८७.०१०
भव्यं त्वयाऽनुकूलेन कुर्य्यात् विज्ञापनामिति ॥ ९ ॥
पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८७.०११
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं।
हृत्सम्पुटात्मबीजेन देवीगर्भे नियोजयेत् ॥८७.०११
विधायादाय चैतन्यं विधिनाऽऽत्मनि योजयेत् ॥ १० ॥
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महतवे।जन्महेतवे ।८७.०१२
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्या।
शिखया वाऽधिकारायवाधिकाराय भोगाय कवचाणुना ॥ १२ ॥ ॥८७.०१२
हृत्सम्पुटात्मवीजेन हेवीगर्भे नियोजयेत् ॥ ११ ॥
लयाय शस्त्रमन्त्रेण श्रोतः शुद्धौश्रोतःशुद्धौ शिवेन च।च ।८७.०१३
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महतवे।
तत्त्वशुद्धौ हृदा ह्येवह्येवं गर्ब्भाधानादिगर्भाधानादि पूर्ववत् ॥ १३ ॥ ॥८७.०१३
शिखया वाऽधिकाराय भोगाय कवचाणुना ॥ १२ ॥
वर्म्मणावर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत्।जपेत् ।८७.०१४
लयाय शस्त्रमन्त्रेण श्रोतः शुद्धौ शिवेन च।
मलशक्तितिरोधानेमलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥ १४ ॥ ॥८७.०१४
तत्त्वशुद्धौ हृदा ह्येव गर्ब्भाधानादि पूर्ववत् ॥ १३ ॥
एवं पाशवियोगेऽपि<ref>एकं पाशवियोगार्थमिति ग, घ, चिह्नितपुस्तकपाठः</ref> ततः सप्तास्त्रजप्तया ।८७.०१५
वर्म्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत्।
छिन्द्यादस्त्रेण कर्त्तर्य्याकर्तर्या पाशान्वीजवता यथा ॥ १५ ॥ ॥८७.०१५
मलशक्तितिरोधाने शस्त्रेणाहुतिपञ्चकं ॥ १४ ॥
ओं हौं<ref>ओं ह्यैमिति क, ङ, चिह्नितपुस्तकपाठः । ओं ओमिति ग, चिह्नितपुस्तकपाठः । ओं यैमिति घ, चिह्नितपुस्तकपाठः</ref> शान्तिकलापाशाय हः हूं फट्
एवं पाशवियोगेऽपि ततः सप्ताश्त्रजप्तया।
विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।८७.०१६
छिन्द्यादस्त्रेण कर्त्तर्य्या पाशान्वीजवता यथा ॥ १५ ॥
घृत पूर्णेघृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥ १६ ॥ ॥८७.०१६
ओं हौं शान्तिकलापाशाय हः हूं फट्।
अस्त्रेण जुहुयात्पञ्च पाशाङ्कुशनिवृत्तये ।८७.०१७
विसृज्य वर्त्तुलीकृत्य पाशमस्रेण पूर्ववत्।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥ १७ ॥ ॥८७.०१७
घृत पूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥ १६ ॥
ओं हः अस्त्राय हूं फट्।फट्
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये।
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे।पूजनतर्पणे ।८७.०१८
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥ १७ ॥
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥ १८ ॥ ॥८७.०१८
ओं हः अस्त्राय हूं फट्।
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा।स्वाहा
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे।
निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।८७.०१९
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥ १८ ॥
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥ १९ ॥ ॥८७.०१९
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा।
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत्।नियोजयेत् ।८७.०२०
निः शेषदग्धपाशस्य पशोरस्येश्वर त्वया।
ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनिविधिना आत्मनि योजयेत् ॥ २० ॥ ॥८७.०२०
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥ १९ ॥
सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।८७.०२१
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत्।
दद्यात्मूलेन शिष्यस्य शिरस्यमृतबिन्दुकं ॥८७.०२१
ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनि योजयेत् ॥ २० ॥
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः।कुसुमादिभिः ।८७.०२२
सूत्रे संयोजयंदेनं शुद्धयोद्भवमुद्रया।
दद्यात्पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥८७.०२२
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥ २१ ॥
अस्यामपि विधातव्यं पूर्ववत्ताडनादिकं।पूर्ववत्ताडनादिकं ।८७.०२३
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः।
स्ववीजन्तु विशेषः स्चाच्छुद्धिःस्याच्छुद्धिः शान्तेरपीडिता ॥ २३ ॥ ॥८७.०२३
दद्यात् पूर्णां विधानज्ञो निः शेषविधिपूरणीं ॥ २२ ॥
अस्यामपि विधातव्यं पूर्ववत्ताडनादिकं।
स्ववीजन्तु विशेषः स्चाच्छुद्धिः शान्तेरपीडिता ॥ २३ ॥
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः।
 
 
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः।सप्तशीतितमोऽध्यायः ॥
</span></poem>
 
 
 
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८७" इत्यस्माद् प्रतिप्राप्तम्