"विकिस्रोतः:समुदायद्वारम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४२६:
'''प्रिय! संस्कृतविकिसम्पादकाः''',
 
'''शास्त्रमन्थनम्''' इति नामधेयः अभूतपूर्वः प्रकल्पः परिकल्प्यते अस्माभिः। शास्त्रसम्बद्धानां गहनविषयाणां रहस्योद्धारनिमित्तं प्रस्तूयते इयं लघ्वी प्रचेष्टा । प्रकल्पेऽस्मिन् विविधसंस्कृतविश्वविद्यालयेषु शोधसंस्थासु च लेखरूपेण सञ्चितानि शोधपत्राणि संगृह्यन्ते '''विकिस्रोतसि''' । कृतभूरिपरिश्रमैः शोधकर्तृभिः गवेषिताः शास्त्रविषयाः विश्वव्याप्ताः भवन्ति अनेन प्रकल्पेन । षाण्मासिकी भवति अस्य प्रकल्पस्य समयव्याप्तिः । त्रिभिः योजकैः आवेद्यमानेऽस्मिन् प्रकल्पे प्रायः '''त्रिसहस्रं'''(३,०००) शोधपत्राणां सन्निवेशः विकिस्रोतसि लक्ष्यरूपेण स्वीकृतः । पूर्णाङ्गविवरणाय अवलोक्यताम् - [https://meta.wikimedia.org/wiki/Grants:IEG/Samskrit_Shastra_Project शास्त्रमन्थनम्शास्त्रमन्थनप्रकल्पः] ।
 
शास्त्रमन्थनप्रकल्पस्य प्रस्तावकाः सन्ति-
"https://sa.wikisource.org/wiki/विकिस्रोतः:समुदायद्वारम्" इत्यस्माद् प्रतिप्राप्तम्