"विकिस्रोतः:समुदायद्वारम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४५४:
 
{{support}} एतत् बहु उत्तमं कार्यं अस्ति | अन्य सङ्ग्रहण कार्ये एतत् मार्गसूचि भविश्यति | अतः मम समर्थनम् अस्ति | शुभमस्तु | राम राम |--[[योजकः:Sandeep V Kulkarni|Sandeep V Kulkarni]] ([[योजकसम्भाषणम्:Sandeep V Kulkarni|सम्भाषणम्]]) १५:२४, २९ सितम्बर २०१४ (UTC)
 
{{support}} - बहुषु विश्वविद्यालयेषु छात्रैः विविधानि शास्त्राणि अधीत्य संस्कृतभाषया लिखितानां शोधपत्राणां विकिस्रोतसि स्थापनं नाम अत्युत्तमः कश्चन प्रकल्पः इति मम अभिप्रायः । अधुना शास्त्रज्ञानार्जनेच्छुकानां विद्यार्थिनां बोद्धारः विरलाः । स्वयं शास्त्रग्रन्थान् आलोड्य तत्र स्थितान् विषयान् अवगन्तुं ज्ञानशक्तिह्रासः एतेषाम् । अपि च आधुनिकविद्याभ्यासरतानाम् एतेषां समयश्च अल्पः । एवं सति गणकयन्त्रयुगे अस्मिन् यदि शास्त्रविषयकाः प्रमाणभूताः लेखाः यदि सर्वैः उपलब्धुं शक्याः नूनम् अभिनन्दनार्होऽयं प्रयासः । - [[योजकः:Pankaja Rajagopal|Pankaja Rajagopal]] ([[योजकसम्भाषणम्:Pankaja Rajagopal|सम्भाषणम्]]) ०४:१२, ३० सितम्बर २०१४ (UTC)
"https://sa.wikisource.org/wiki/विकिस्रोतः:समुदायद्वारम्" इत्यस्माद् प्रतिप्राप्तम्