"ऋग्वेदः सूक्तं १०.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वे देवा, ऋत्विजो वा। त्रिष्टुप्, ४, ६ गायत्री, ५ बृहती, ९, १२ जगती ।
}}
[[File:Budha graha.JPG|thumb|400px|बुध ग्रह]]
 
<poem><span style="font-size: 14pt; line-height:200%">
उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०१" इत्यस्माद् प्रतिप्राप्तम्