"ब्रह्मपुराणम्/अध्यायः १५२" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः ९:
}}
{{ब्रह्मपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
'''आनंदतीर्थवर्णनम्
'''ब्रह्मोवाच
नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद।। १५२.१ ।। <br>
अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः।
सर्वान्वेदांश्च विधिवद्धनुर्वेदं यथाविधि।। १५२.२ ।। <br>
अधीत्य जीवात्सर्वाश्च विद्याश्चान्या महामते।
गुरूपूजां करोमीति जीवमाह स चन्द्रमाः।।
बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः।। १५२.३ ।। <br>
'''बृहस्पतिरुवाच
मम प्रिया तु जानीते तारा रतिसम्प्रभा।। १५२.४ ।। <br>
'''ब्रह्मोवाच
प्रष्टुं तां च तदा प्रायादन्तर्वेश्म स चन्द्रमाः।
तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः।। १५२.५ ।। <br>
स्ववेश्म प्रति तां लोभाद्‌बलादाकर्षयत्तदा।
तावद्‌धैर्यनिधिर्ज्ञानी मतिमान्विजितेन्द्रियः।। १५२.६ ।। <br>
यावन्न कामिनीनेत्रवागुराभिर्विबध्यते।
विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम्।। १५२.७ ।। <br>
विलोक्य न मनो याति कस्य कामेषु वश्यताम्।
अत एवान्यपुरुषदर्शनं न कदाचन।। १५२.८ ।। <br>
कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः।
विज्ञाय तत्परिजनात्सहसोत्थाय निर्गतः।। १५२.९ ।। <br>
दृष्ट्वा तद्‌दुष्कृतं कर्म बृहस्पतिरुदारधीः।
शशाप कोपाच्चाऽऽक्षिप्त वाग्भिर्विप्रियकारिभिः।। १५२.१० ।। <br>
पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः।
युयुधे तेन जीवोऽपि देवश्चन्द्रमसा रुषा।। १५२.११ ।। <br>
न शापैर्हन्यते चन्द्रो नाऽऽयुधैः सुरमन्त्रितैः।
बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी।। १५२.१२ ।। <br>
तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे।
बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः।। १५२.१३ ।। <br>
न जीयते तदा दैवैर्न कोपैः शापमन्त्रकैः।
न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः।। १५२.१४ ।। <br>
यदा भार्यां न लोभेऽसौ गुरुः सर्वप्रयत्नतः।
सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत्।। १५२.१५ ।। <br>
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः।
स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मुर्खता।। १५२.१६ ।। <br>
साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम्।
वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः।। १५२.१७ ।। <br>
एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत्।
तमागतं कविर्ज्ञात्वा संमानेनाभ्यनन्दयत्।। १५२.१८ ।। <br>
उपविष्टं सुविश्रान्तं पूजितं च यथाविधि।
पर्यपृच्छद्दैत्यगुरुस्तदागमनकारणम्।। १५२.१९ ।। <br>
गृहागतस्य विमुखाः शत्रवोऽप्युत्तमा न हि।
तस्मै स विस्तरेणाऽऽह भार्याहरणमादितः।। १५२.२० ।। <br>
बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः।
अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद।।
अतिक्रममिमं श्रुत्वा कोपात्कविरथाब्रवीत्।। १५२.२१ ।। <br>
'''शुक्र उवाच
तदा भोक्ष्ये तदा पास्ये तदा स्वप्‌स्ये तदा वदे।
यदाऽऽनये प्रियां भ्रातस्तव भार्यां परार्दिताम्।। १५२.२२ ।। <br>
तामानीय भुवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम्।
पश्चाद्भोक्ष्ये महाबाहो श्रृणु वाचं ग्रहेश्वर।। १५२.२३ ।। <br>
'''ब्रह्मोवाच
एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह।
शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान्।। १५२.२४ ।। <br>
वरानपाप्य विविधाञ्शंकराद्‌भावपूजितात्।
शिवप्रसादात्किं नाम देहिनामिह दुर्लभम्।। १५२.२५ ।। <br>
जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः।
वर्तते तं शशपोच्चैः श्रृणु त्वं चन्द्र मे वचः।। १५२.२६ ।। <br>
यस्मात्पापतरं कर्म त्वया पाप मदात्कृतम्।
कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रूषा कविः।। १५२.२७ ।। <br>
कविशापप्रदग्धोऽभूत्तदैव मृगलाञ्छनः।
प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः।। १५२.२८ ।। <br>
तत्याज तां स चन्द्रोऽपि तां तारां जगृहे कविः।
शुक्रोऽपि देवानाहूय ऋषीन्पितृगणांस्तथा।। १५२.२९ ।। <br>
नदीर्नदांश्च विविधानोषधीश्च पतिव्रताः।
ततः संप्रष्टुमारेभे तारावृत्तविनिष्क्रयम्।। १५२.३० ।। <br>
ततः श्रुतिः सुरानाह गौतम्यां भक्तितस्त्वियम्।
स्नानं करोतु जीवेन तारा पूता भविष्यति।। १५२.३१ ।। <br>
रहस्यमेतत्परमं न कथ्यं यस्य कस्यचित्।
सर्वास्वपि दशास्वेह शरणं गौतमी नृणाम्।। १५२.३२ ।। <br>
तथाऽकरोच्चैव तारा भर्त्रा स्नानं यथाविधि।
पुष्पवृष्टिरभूत्तत्र जयशब्दो व्यवर्तत।। १५२.३३ ।। <br>
<ref>ऋ. [https://sa.wikisource.org/s/13mz १०.१०९.६]</ref>पुनर्वै देवा अददुः पुनर्मनुष्या उत।
राजानः सत्यं कृण्वाना ब्रह्‌मजायांब्रह्मजायां पुनर्ददुः।। १५२.३४ ।। <br>
पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम्।
सर्वं क्षेममभूत्तत्र तस्मात्तीर्थं महामुने।। १५२.३५ ।। <br>
तदभूत्सकलाघौघध्वंसनं सर्वकामदम्।
आनन्दं क्षेममभवत्सुराणामसुरारिणाम्।। १५२.३६ ।। <br>
बृहस्पतेश्च शुक्रस्य तारायाश्च विशेषतः।
परमानन्दमापन्नो गुरुर्गङ्गामभाषत।। १५२.३७ ।। <br>
'''गुरुरुवाच
त्वं गौतमि सदा पूज्या सर्वेषामपि मुक्तिदा।
विशेषतस्तु सिंहस्थे मयि त्रैलोक्यपावनी।। १५२.३८ ।। <br>
भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता।
यानि कानि च तीर्थानि स्वर्गमृत्युरसातले।।
त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थितेऽम्बिके।। १५२.३९ ।। <br>
'''ब्रह्मोवाच
धन्यं यशस्यमायुष्यमारोग्यश्रीविवर्धनम्।
सौभाग्यैश्वर्यजननं तीर्थमानन्दनामकम्।। १५२.४० ।। <br>
तत्र पञ्च सहस्राणि तीर्थान्याह स गौतमः।
स्मरणात्पठनाद्वाऽपि इष्टैः संयुज्यते सदा।। १५२.४१ ।। <br>
शिवस्यात्र निविष्टस्य नन्दी गङ्गातटेऽनिशम्।
साक्षात्च्चरत्यसौ धर्मस्तस्म्न्नन्दीतटं स्मृतम्।।
आनन्दमपि तत्तीर्थं सर्वानन्दविवर्धनात्।। १५२.४२ ।। <br>
इति श्रीमाहपुराणे आदिब्राह्मे तीर्थमाहात्म्ये आनन्दतीर्थादिपञ्चसहस्रतीर्थवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः।। १५२ ।। <br>
गौतमीमाहात्म्ये त्र्यशीतितमोऽध्यायः।। ८३ ।। <br>
</span></poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१५२" इत्यस्माद् प्रतिप्राप्तम्