"समास:०८ सद्विद्यानिरूपणम्" इत्यस्य संस्करणे भेदः

द्वितीयदशके अष्टम: समास:॥<br> अथ सद्विद्यालक्षणा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १०:
स: निरभिमान: कार्यकर्ता अस्ति।गायक: च वैष्णव: च अस्ति।वैभवयुत: अपि भगवद्भजने सादर: अस्ति।२.८.९<br>
स: तत्त्वज्ञ: च उदासीन: च भवति।बहुश्रुत: अपि सज्जन: भवति।मन्त्री अपि गुणवान् नीतिमान् भवति।२.८.१०<br>
परमार्थविषये परा प्रीति:, सन्मार्गानुसरणं, सत्क्रियानुष्ठानं, धारणा, धृति:, श्रुत्यध्ययनं, स्मृत्यध्ययनं, भगवल्लीलाश्रवणं, शास्त्रयुक्ति:, भगवत्स्तुति:, मति:, परीक्षा एते गुणा: तस्मिन् सन्ति॥२.८.१२<br>
स: दक्ष:, धूर्त:,योग्य:, तार्किक:, सत्य:, साहित्यिक:, नियत:, मर्मज्ञ:, कुशल:, चपल:, नानाचमत्कारयुक्त: भवति।२.८.१३<br>
स: सादर:, मानज्ञ:, तारतम्यवेत्ता, प्रयोगज्ञ:, समयज्ञ:, प्रसङ्गावधानी, कार्यकारणचिह्नज्ञ:, विचक्षण:, सुवक्ता भवति।२.८.१४<br>
स: सावधान:, साक्षेप:, साधक:, आगमनिगमशोधक:, ज्ञानविज्ञानबोधक:, निश्चयी च भवति।२.८.१५<br>
स: पुरश्चरणी, तीर्थवासी, दृडगव्रत:, कायक्लेशी, उपासक:, निग्रहवेत्ता भवति।२.८.१६<br>
स: सर्वदा सत्यवचन:,शुभवचन:, कोमलवचन:, एकवचन:, निश्चयवचन:, सौख्यवचन:, भवति।२.८.१७<br>
स: तृप्तकाम:, गभीर:, योगी, उदारमनस्क:, सुप्रसन्न:, वीतराग:, सौम्य:, सात्विक:, शुद्धमार्ग:, निष्कपट:, निर्व्यसन: भवति॥२.८.१८<br>
स: सुघटसङ्गीत:, गुणग्राहक:, निरपेक्ष:, लोकसङ्ग्राहक:, आर्जवी, सर्वभूतेषु मैत्रपूर्ण: भवति॥२.८.१९<br>
स: द्रव्यशुचि:, दारशुचि:, न्यायशुचि:, अन्त:शुचि:, प्रवृत्तिशुचि:, निवृत्तिशुचि:, सर्वशुचि: भवति॥२.८.२०<br>
मैत्रभावनया स: परहितं करोति।वाङ्माधुर्येण स: परशोकं हरति।सामर्थ्येन दण्डं धारयते।पुरुषार्थेन जगन्मैत्रं सम्पादयति॥२.८.२१<br>
स: संशयच्छेदक:, विशालवक्ता भवति।सर्वज्ञत्वे अपि अन्येषां श्रोता भवति।कथानिरूपणे अर्थकथनरहितं शब्दं न गमयति॥२.८.२२<br>
स: साधु: पवित्र: पुण्यशील: भवति।स: शुद्धचित्त:, धर्मात्मा,कृपालु:, कर्मनिष्ठ:, स्वधर्माचरणेन निर्मल:, निर्लोभ:, सानुताप: भवति।
स: विवादरहितं संवादं कुरुते।स: नि:सङ्ग:, निरुपाधिक: भवति। दुराशारहित: अक्रोध: निर्दोष: निर्मत्सर: भवति।२.८.२३<br>
Line १७ ⟶ २८:
स: यशस्वी, कीर्तिमान्, शक्तिमान्, समर्थ:, वीर्यवान्, वरद:, सत्य:, सुकृती च भवति। २.८.२७<br>
स: विद्यावान्, कलावान्, शुभलक्षण:, कुलवान्, शुचि:, बली, दयालु: च भवति। २.८.२८<br>
स: युक्तिमान्, गुणी, वरिष्ठ:, बुद्धिमान, बहु धीर:,दीक्षित:, सदा सन्तुष्ट:,नि:स्पृह:, वीतराग: च भवति॥२.८.२९ <br>
अस्तु।एतादृश: उत्तमगुणा: नाम सद्विद्यालक्षणम्।अभ्यासार्थम् अल्पमात्रं निरूपितम्॥२.८.३०<br>
रूपं वा लावण्यं वा अभ्यासप्राप्यं नास्ति।सहजगुणा: उपायलभ्या: न सन्ति अत: आगन्तुकगुणाम् ईषन्मात्रं वा अभ्यास: भवतु॥२.८.३१ <br>
सेयं सद्विद्या उत्तमा।सर्वेषां भवितुमर्हति।परं विरक्तजनेन विशेषत: अभ्यसनीया॥२.८.३२<br><br>
इति सद्विद्यानिरूपणं नाम अष्टम: समास:॥
 
[[दासबोध:]] [[दशक ०२ – मूर्खलक्षणम्]]
[[दशक ०२ – मूर्खलक्षणम्]]
"https://sa.wikisource.org/wiki/समास:०८_सद्विद्यानिरूपणम्" इत्यस्माद् प्रतिप्राप्तम्