"रामायणम्/अरण्यकाण्डम्/सर्गः २०" इत्यस्य संस्करणे भेदः

(लघु) {{Ramayana|अरण्यकाण्ड}}
No edit summary
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे विंशः सर्गः ॥३-२०॥'''<BR><BR>
 
<div class="verse">
<pre>
ततः शूर्पणखा घोरा राघव आश्रमम् आगता ।<BR>
रक्षसान् आचचक्षे तौ भ्रातरौ सह सीतया ॥३-२०-१॥<BR><BR>
 
ते रामम् पर्ण शालायाम् उपविष्टम् महाबलम् ।<BR>
ददृशुः सीतया सार्धम् लक्ष्मणेन अपि सेवितम् ॥३-२०-२॥<BR><BR>
 
ताम् दृष्ट्वा राघवः श्रीमान् आगताम् ताम् च राक्षसीम् ।<BR>
अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-२०-३॥<BR><BR>
 
मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनंतरः ।<BR>
इमान् अस्या वधिष्यामि पदवीम् आगतान् इह ॥३-२०-४॥<BR><BR>
 
वाक्यम् एतत् ततः श्रुत्वा रामस्य विदित आत्मनः ।<BR>
तथा इति लक्ष्मणो वाक्यम् रामस्य प्रत्यपूजयत् ॥३-२०-५॥<BR><BR>
 
राघवो अपि महत् चापम् चामीकर विभूषितम् ।<BR>
चकार सज्यम् धर्मात्मा तानि रक्षांसि च अब्रवीत् ॥३-२०-६॥<BR><BR>
 
पुत्रौ दशरथस्य आवाम् भ्रातरौ राम लक्ष्मणौ ।<BR>
प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डका वनम् ॥३-२०-७॥<BR><BR>
 
फल मूल अशनौ दांतौ तापसौ धर्म चारिणौ ।<BR>
वसन्तौ दण्डकारण्ये किम् अर्थम् उपहिंसथ ॥३-२०-८॥<BR><BR>
 
युष्मान् पाप आत्मकान् हंतुम् विप्रकारान् महाहवे ।<BR>
ऋषीणाम् तु नियोगेन प्राप्तो अहम् सशर आसनः ॥३-२०-९॥<BR><BR>
 
तिष्ठत एव अत्र संतुष्टा न उपवरितितुम् अर्हथ ।<BR>
यदि प्राणैः इह अर्थो वो निवर्तध्वम् निशा चराः ॥३-२०-१०॥<BR><BR>
 
तस्य तद् वचनम् श्रुत्वा राक्षसाः ते चतुर्दश ।<BR>
ऊचुर् वाचम् सुसंक्रुद्धा ब्रह्मघ्नः शूल पाणयः ॥३-२०-११॥<BR>
 
संरक्त नयना घोरा रामम् रक्तांत लोचनम् ।<BR>
परुषा मधुर आभाषम् हृष्टाः अदृष्ट पराक्रमम् ॥३-२०-१२॥<BR><BR>
 
क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।<BR>
त्वम् एव हास्यसे प्राणान् अद्य अस्माभिर् हतो युधि ॥३-२०-१३॥<BR><BR>
 
का हि ते शक्तिर् एकस्य बहूनाम् रण मूर्धनि ।<BR>
अस्माकम् अग्रतः स्थातुम् किम् पुनर् योद्धुम् आहवे ॥३-२०-१४॥<BR><BR>
 
एभिः बाहु प्रयुक्तैः नः परिघैः शूल पट्टिशैः ।<BR>
प्राणाम् त्यक्ष्यसि वीर्यम् च धनुः च कर पीडितम् ॥३-२०-१५॥<BR><BR>
 
इति एवम् उक्त्वा संरब्धा राक्षसाः ते चतुर्दश ।<BR>
उद्यत आयुध निस्त्रिंशा रामम् एव अभिदुद्रुवुः ॥३-२०-१६॥<BR>
 
चिक्षिपुः तानि शूलानि राघवम् प्रति दुर्जयम् ।<BR><BR>
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥३-२०-१७॥<BR>
 
तावद्भिः एव चिच्छेद शरैः कांचन भूषितैः ।<BR><BR>
ततः पश्चात् महातेजा नाराचान् सूर्य संनिभान् ॥३-२०-१८॥<BR>
 
जग्राह परम क्रुद्धः चतुर्दश शिल अशितान् ।<BR><BR>
गृहीत्वा धनुः आयम्य लक्ष्यान् उद्दिश्य राक्षसान् ॥३-२०-१९॥<BR>
 
मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः ।<BR><BR>
ते भित्त्वा रक्षसाम् वेगात् वक्षांसि रुधिर आप्लुताः ॥३-२०-२०॥<BR>
 
विनिष्पेतुः तदा भूमौ वल्मीकात् इव पन्नगाः ।<BR><BR>
तैः भग्न हृदया बूमौ छिन्न मूला इव द्रुमाः ॥३-२०-२१॥<BR>
 
निपेतुः शोणित स्नाता विकृता विगत असवः ।<BR><BR>
तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध मूर्च्छिता ॥३-२०-२२॥<BR>
 
उपगम्य खरम् सा तु किंचित् संशुष्क शोणिता ।<BR>
पपात पुनः एव आर्ता सनिर्यासा इव वल्लरी ॥३-२०-२३॥<BR><BR>
 
भ्रातुः समीपे शोक आर्ता ससर्ज निनदम् महत् ।<BR>
सस्वरम् मुमोच बाष्पम् विवर्ण वदना तदा ॥३-२०-२४॥<BR><BR>
 
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनः ततः ।<BR>
वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा ॥३-२०-२५॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे विंशः सर्गः ॥३-२०॥'''<BR><BR>