"ऋग्वेदः सूक्तं ९.११३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् ।
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥६॥
यत्र ज्योतिरजस्रं यस्मिँ लोकेयस्मिँल्लोके स्वर्हितम् ।
तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥७॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_९.११३" इत्यस्माद् प्रतिप्राप्तम्