"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

तैत्तिरीय आरण्यकम् 1.22 प्रपाठक 1, अनुवाक 22 योऽपां... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २:
1.22
प्रपाठक 1, अनुवाक 22
 
योऽपां पुष्पं वेद । पुष्पवान्प्रजावान्पशुमान्भवति । चन्द्रम्रा वा अपां पुष्पम् । पुष्पवान्प्रजावान्पशुमान्भवति । य एवं वेद, इति ।
 
Line ७७ ⟶ ७८:
 
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः । । २३ ।।
 
 
1.24
चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति ।
Line १०२ ⟶ १०५:
व्रह्मवर्चसितरो वहन्तीर्गृह्णाति ता उपरिष्टादुपादधात्यारुणकेतुकोऽष्टौ च ।।
इति कृप्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्विशोऽनुवाकः । । २४ । ।
 
 
1.25
जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति ।
"https://sa.wikisource.org/wiki/तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्माद् प्रतिप्राप्तम्