"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<big>तैत्तिरीय आरण्यकम्
 
1.22
 
प्रपाठक 1, अनुवाक 22
 
Line ४६ ⟶ ४८:
 
1.23
 
आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।
 
Line ८१ ⟶ ८४:
 
1.24
 
चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति ।
 
Line १०८ ⟶ ११२:
 
1.25
 
जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति ।
 
Line १२५ ⟶ १३०:
विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ३), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ।। २५ ।।
</big>
"https://sa.wikisource.org/wiki/तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्माद् प्रतिप्राप्तम्