"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<big><big><big>तैत्तिरीयारण्यक
तैत्तिरीयारण्यक
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः
1.1 प्रपाठक १ अनुवाक १ 1.1
प्रपाठक १ अनुवाक १ 1.1
 
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः
Line १७ ⟶ १८:
अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपा रघम् । अपाघ्रामप चावर्त्तिम् ।
अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ३ 1.1.3
अमुतः सूतौषधयो द्वे च
1.2 अनुवाक २
1.2 अनुवाक २
 
स्मृतिः प्रत्यक्षमैतिह्याम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचीमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्का चित् ।
पङ्क्तिः ३१:
दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । षुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी घौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुववम् । न पूषा । न पशवः । नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतमं रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरं
दद्यात् ७ 1.2.4 यथा लक्षण ऋतुलक्षणं भुवनं सप्त च
1.3 अनुवाक ३
 
1.3 अनुवाक ३
 
साकंजानां सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः । को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते । यस्तित्याज सखिविदं सखायम् । न तस्य वाच्यपि भोगो अस्ति । यदीं शृणोत्यलकं शृणोति ८ 1.3.1
न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः
Line ४३ ⟶ ४२:
। संवत्सरीणं कर्मफलम् । वर्षाभिर्ददतां सह । अदुःखो दुःखचक्षुरिव । तद्मा पीत इव दृश्यते । शीतेनाव्यथ्यन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । व्या वै प्रजा भ्रंश्यन्ते । संवत्सरात्ता भ्रंश्यन्ते । याः प्रति तिष्ठन्ति । संवत्सरे ताः प्रति तिष्ठन्ति । वर्षाभ्य इत्यर्थः
११ 1.3.4 शृणोत्यन्यान्सर्वामेव षट्च
1.4 अनुवाक ४
 
1.4 अनुवाक ४
 
अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्ते चाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानि वासांसि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते
Line ५६ ⟶ ५४:
दृश्यत इवावृणे
 
1.5 अनुवाक ५ 1.5
 
अतिताम्राणि वासांसि । अष्टि वज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत् । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता १५ 1.5.1
Line ६२ ⟶ ६०:
अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्र स्य धनुः । रुद्र स्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते । रुद्र स्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति । य
एवं वेद १६ 1.5.2
श्रिता यजते त्रीणि च
1.5 अनुवाक
अनुवाक ६ 1.6
 
अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासांसि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हिंस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शार शीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् १७ 1.6.1
निजानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो
Line ७२ ⟶ ६९:
अव द्र प्सो अंशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रैः । आवर्तमिन्द्रः
शच्या धमन्तम् । उप स्नुहि तं नृमणामथ द्रा मिति । चेतयैवेन्द्र ः! सलावृक्या सह । असुरान्परिवृश्चति । पृथिव्यंशुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवंविदुषाचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वं सनिर्वचनाः १९ 1.6.3
निजानुकां भवति द्रुह्यातां पञ्च च
अनुवाक ७
1.7 अनुवाक ६ 1.6
Remainder of first prapathaka and prapathakas two and three as well as prapathakas 6 through 10 are still under preparation and are not yet included.
 
1.15 अनुवाक १५
 
Line ८२ ⟶ ७९:
 
1.16 अनुवाक १६
 
आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वते-जसास्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि । स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योति-षीमतस्यज्योतिषीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । ॐ भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनँ रीढ्वम् ( १), इति । आरोगस्य दश ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके षोडशोऽनुवाकः ।। १६ ।। 1.16
 
1.17 अनुवाक १७
 
अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमानानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । व्यवदातानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भ्रानि । रजतानाँ रुद्राणां स्थाने स्वतेजसा भानि । परु- षाणां रुद्राणाँ स्थाने स्वतेजसा भानि । श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणां- स्थाने स्वतेजसा भानि । अतिलोहितानाशं रुद्राणां स्थाने स्वतेजसा भानि । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि ( १) । अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । वैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि । प्रभ्राजमानीनां रुद्रा-णीनांरुद्राणीनां स्थाने स्वतेजसा भानि । व्यवदातीनां रुद्रा-णीनांरुद्राणीनां स्थाने स्वतेजसा भानि । वासुकिवैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि । रजतानां रुद्राणीनां स्थाने स्वतेजसा भानि । परुषाणां रुद्राणीनां स्थाने स्वतेजसा भानि । श्यामानां रुद्राणीनां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणीनां स्थाने स्वतेजसा भानि । अतिलोहिती-नांअतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भ्रानि । ऊर्ध्वानां रुद्राणीनां स्थाने स्वतेजसा भानि । अवपतन्तीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वैद्युतीनाँ रुद्राणीनां स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनं रीढ्वम् ( २), इति । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भान्यतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भानि पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
सप्तदशोऽनुवाकः ।। १७ ।। 1.17
Line ९३ ⟶ ९१:
1.18 अनुवाक १८
 
अथाग्नेरष्टपुरुषस्य, इति । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदि-श्यस्यउपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पङ्तिरा-धस उदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदि- श्यस्य स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुन#मिथुनꣳ रीढ्वम् ( १), इति ।। स्वरेकं च ।।
एतद्रश्मय आपो रूपाणि दिशः पञ्च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टा-दशोऽनुवाकःप्रथमप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।
 
1.19 अनुवाक १९
Line १०४ ⟶ १०२:
1.20 अनुवाक २०
 
इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृ-भिर्दक्षिणतपितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यैरुत्तरत उपदधताम् । त्वष्टा वो रूपै-रुपरिष्टादुपदधताम्रूपैरुपरिष्टादुपदधताम् । संज्ञानं वः पश्चादिति, इति । आदित्यः सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके, इति । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ( १), इति । दिक्षु, सप्त च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके विंशोऽनुवाकः ।। २० ।। 1.20
 
1.21 अनुवाक २१
 
आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्या- त्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महा-नाम्नीर्महामानाःमहानाम्नीर्महामानाः । महसो महसः स्वः ( १) देवीः पर्जन्यसू वरीः । पुत्रवत्त्वाय मे सुत । अपाश्नुष्णिमपा रक्षः । अपाश्नुष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत ( २) भद्रं कर्णेभिः शृणुयामं देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवासंस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृह-स्पतिर्दधातुबृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३), इति । स्वरुदीषत वातरशनाः षट्च । ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकविंशोऽनुवाकः ।। २१ ।। 1.21
 
Line १३७ ⟶ १३५:
 
1.26 अनुवाक २६
 
अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपद-धातिउपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातु- र्मास्येषु । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । अथ ह स्माऽऽहारुणः स्वायंभुवः । सावित्रः सर्वोऽग्नि-रित्यननुषङ्गंसर्वोऽग्निरित्यननुषङ्गं मन्यामहे । नाना वा एतेषां वीर्याणि,इति । कमग्निं चिनुते ( १) । सत्रियमग्निं चिन्वानः । कमग्निं चिनुते । सावित्रमग्निं चिन्वानः । कमग्निं चिनुते । नाचिकेतमग्निं चिन्वानः । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । कमग्निं चिनुते ( २) । उपानुवाक्यमाशुमग्निं चिन्वानः । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति, इति । वृषा वा अग्निः । वृषाणौ सँस्फालयेत् । हन्येतास्य यज्ञः । तस्मान्नानुषज्यः, इति । सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवेद्यां ह्यग्निश्चीयते, इति । प्रजाकामश्चिन्वीत ( ३) । प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः । प्रजावान्भवति । य एवं वेद, इति । पशुकामश्चिन्वीत । संज्ञानं वा एतत्पशूनाम् । यदापः । पशूनामेव संज्ञानेऽग्निं चिनुते । पशु मान्भवति । य एवं वेद ( ४), इति । वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः । पर्जन्यो वर्षुको भवति । य एवं वेद, इति । आमयावी चिन्वीत । आपो वै भेषजम् । भेषजमेवास्मै करोति । सर्वमायुरेति, इति । अभिचरँश्चिन्वीत । वज्रो वा आपः ( ५) । वज्र-मेववज्रमेव भ्रातृव्येभ्यः प्रहरति । स्तृणुत एनम्, इति । तेजस्काम्रो यशस्कामः । ब्रह्मवर्चसकामः स्वर्गकामश्चिन्वीत । एतावद्वावास्ति । याव-देतत्यावदेतत् । यावदेवास्ति । तदवरुन्धे, इति । तस्यैतद्व्रतम् । वर्षति न धावेत् (६) अमृतं वा आपः । अमृतस्यानन्तरित्यै, इति । नाप्सु मूत्रपुरीषं कुर्यात् । न निष्ठीवेत् । न विवसनः स्नायात् । गुह्यो वा एषोऽग्निः । एतस्याग्नेरनतिदाहाय, इति । न पुष्करपर्णानि हिरण्यं वाऽधिति-ष्ठेत्वाऽधितिष्ठेत् । एतस्याग्नेरनभ्यारोहाय, इति । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येन मोदकानि भवन्ति । अघातुका आपः । य एत-मग्निंएतमग्निं चिनुते । य उ चैनमेवं वेद (७), इति । चिनुते चिनुते प्रजाकामश्चिन्वीत य एवं वेदाऽऽपो धावेदश्नीयाच्चत्वारि च ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके षड्विंशोऽनुवाकः ।। २६ ।। 1.26
 
Line १५२ ⟶ १५१:
1.29 अनुवाक २९
 
पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु, इति । इदं वचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरं तद्युयोत । मयो-भूर्वातोमयोभूर्वातो विश्वकृष्टयः सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः,इति । यो गर्भमोषधीनाम् । गवां कृणोत्यर्वताम् । पर्जन्यः पुरुषीणाम् ( १), इति ।। विशीर्ष्णी पर्जन्याय दश दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकोनत्रिंशोऽनुवाकः ।। २९ ।। 1.29
 
1.30 अनुवाक ३०
 
पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा, इति । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसर-द्यदापःयदोषधीरप्यसरद्यदापः । इदं तत्पुनराददे । दीर्घायुत्वाय वर्चसे, इति । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसं कुरु (१), इति ।
पुनर्द्वे च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रिंशोऽनुवाकः ।। ३० ।। 1.30
Line १६३ ⟶ १६२:
1.31 अनुवाक ३१
 
अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणः सदा । तिरो धेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन, इति । त्वाष्ट्री मायां वैश्रवणः । रथँ सहस्रवन्धुरम् । पुरश्चक्रँ सहस्राश्वम् । आस्थायाऽऽयाहि नो बलिम्, इति । यस्मै भूतानि बलिमावहन्ति । धनं गावो हस्तिहिण्यमश्वान् ( १) । असाम सुमतौ यज्ञियस्य । श्रियं बिभ्रतोऽन्नमुखीं विराजम्, इति । सुदर्शने च क्रौञ्चे च। मैनागे च महागिरौ । सतद्वाट्टारगमन्ता । सँहार्यं नगरं तव, इति । इति मन्त्राः । कल्पोऽत ऊर्ध्वम्, इति । यदि बलिँ हरेत् । हिरण्यनाभये वितुदये कौबेरायायं बलिः(२)। सर्वभूताधिपतये नम इति । अथ बलिँ हृत्वोपतिष्ठेत, इति । क्षत्त्रं क्षत्त्रं वैश्रवणः । ब्राह्मणा वयँ स्मः । नमस्ते अस्तु मा मा हिँसीः । अस्मात्प्रविश्यान्नमद्धीति, इति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः । तिरोधा भुवः ( ३) । तिरोधा स्वः । तिरोधा भूर्भुवः स्वः । सर्वेषां लोकानामाधिपत्ये सीदेति, इति । अथ तमग्निमिन्धति । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः स्वाहा । तिरोधा भुवः स्वाहा । तिरोधा स्वः स्वाहा । तिरोधा भूर्भुवः स्वः स्वाहा, इति । यस्मिन्नस्य काले सर्वा आहुतीर्हुता भवेयुः (४) । अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुञ्जीत । परः सुप्तजनाद्वेपि, इति । मा स्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थाः सिध्यन्ते । य एवं वेद् । क्षुध्यन्निदम-जानताम्क्षुध्यन्निदमजानताम् । सर्वार्था न सिध्यन्ते, इति । यस्ते विघातुको भ्राता । ममान्तर्हृदय्रे श्रितः ( ५) । तस्मा इममग्रपिण्डं जुहोमि । स मेऽर्थान्मा विवधीत् । मयि स्वाहा, इति । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाँ शतधा हि । समाहितासो सहस्र- धायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ६) इति ।। अश्वान्बलिर्भुवो भवेयुः श्रितश्च सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकत्रिंशोऽनुवाकः ।। ३१ ।। 1.31
 
1.32 अनुवाक ३२
 
संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ, इति । नियमः समासेन, इति । तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपान-भक्तःचतुर्थकालपानभक्तः स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुम्बरीभिः समि-द्भिरग्निंसमिद्भिरग्निं परिचरेत् । पुनर्मा मैत्विन्द्रियमित्येतेनानुवाकेन । उद्धृ-तपरिपूताभिरद्भिःउद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ( १) । असंचयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यः संवत्सराय । वरुणायारुणायेति व्रतहोमाः । प्रवर्ग्यवदादेशः । अरुणाः काण्ड ऋषयः, इति । अरण्येऽधीयीरन् । भद्रं कर्णेभिरिति द्वे जपित्वा ( २) । महा-नाम्नीभिरुदकँमहानाम्नीभिरुदकँ सँस्पर्श्य । तमाचार्यो दद्यात् । शिवा नः शंतमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गे । धेनुर्द-क्षिणाधेनुर्दक्षिणा । कँसं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एवँ स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ( ३), इति ।। कुर्वीत जपित्वा स्वाध्यायधर्मेण द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः ।। ३२ ।। 1.32
अथ शान्तिः
भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्य-जत्राःपश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देव हितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्प-तिर्दधातुबृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।
इति कृष्णयजुर्वेदीय तैत्तिरीयाऽरण्यके प्रथमः प्रपाठकः समाप्तः।।१।।
Line १७७ ⟶ १७६:
अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयः प्रपाठकः ।
हरिः ॐ ।
नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओष-धीभ्यःओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते
करोमि ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
Line १८३ ⟶ १८२:
2.1 अनुवाक १
 
ॐ सह वै देवानां चासुराणां च यज्ञौ प्रततावास्तां वयँ स्वर्गं लोकमेष्यामो वयमेष्याम इति तेऽसुराः संनह्य सहसैवाऽऽच-रन्ब्रह्मचर्येणसहसैवाऽऽचरन्ब्रह्मचर्येण तपसैव देवास्तेऽसुरा अमुह्यँस्ते न प्राजा-नँस्तेप्राजानँस्ते पराभवन्ते न स्वर्गं लोकमायन्प्रसृतेन वै यज्ञेन देवाः स्वर्गं लोकमांयन्नप्रसृतेनासुरान्पराभावयन्, इति । प्रसृतो ह वै यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनपवीतिनो यत्किंच ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत्-, इति ।
तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्यै इति । अजिनं वासो वा दक्षिणत उपवीय-, इति । दक्षिणं बाहुमुद्धरतेऽवेधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीतँ संवीतं मानुषम् ।। १ ।।, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।। 2.1
Line १८९ ⟶ १८८:
2.2 अनुवाक २
 
रक्षांसि ह वा पुरोनुवाके तपोग्रमतिष्ठन्त तान्प्रजापतिर्वरेणो-पामन्त्रयततान्प्रजापतिर्वरेणोपामन्त्रयत तानि वरमवृणीताऽऽदित्यो नो योद्धा इति तान्प्र- जापतिरब्रवीद्योधयध्वमिति तस्मादुत्तिष्ठन्तं ह वा तानि रक्षांस्यादित्यं योधयन्ति यावदस्तमन्वगात्तानि ह वा एतानि रक्षांसि गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति-, इति । तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्रि-याऽभिमन्त्रितागायत्रियाऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्री-भूत्वावज्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति-, इति । यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्ति-, इति । उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्त्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति-, इति । ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ।। २ ।।, इति । इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।
 
2.3 अनुवाक ३
 
यद्देवा देवहेळनं देवासश्चकृमा वयम् । आदि-त्यास्तस्मान्माआदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामित, इति । देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वे देवाः सजोषसः, इति । ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति । कृतान्नः पाह्येनसो यत्किंचानृतमूदिम, इति । इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । ते नो मुञ्चन्त्वेनसो यदन्यकृतमारिम, इति । सजातशँसादुत जामिशंसाज्ज्यायसः शंसा-दुतशंसादुत वा कनीयसः । अनाधृष्टं देवकृतं यदेनस्तस्मात्त्वमुस्माञ्जातवेदो मुमुग्धि, इति ।
यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्यां शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता, इति । येन त्रितो अर्णवान्निर्बभूऽव येन सूर्ये तमसो निर्मुमोच । येनेन्द्रो विश्वा अजहादरातीस्ते-नाहंअजहादरातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि, इति । यत्कुसीदमप्रतीत्तं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रति तत्ते दधामि, इति ।
तन्मयि माता यदा पिपेष यदन्तरिक्षं यदाश-सातिक्रामामियदाशसातिक्रामामि त्रिते देवा दिवि जाता यदाप इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि ( १), इति ।।
मुमुग्धि सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
Line २०२ ⟶ २०१:
 
यददीव्यन्नृणमहं बभूवादित्सन्वा संजगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम्, इति । यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । उग्रंपश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि, इति ।
उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनुदत्तमेतत् । नेन्न ऋणा-नृणवऋणानृणव इत्समानो यमस्य लोके अधिरज्जुराय, इति । अव ते हेळ उदुत्तममिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने इति । संकुसुको विकुसुको निर्ऋथो यश्च निस्वनः । तेऽ१स्मद्यक्ष्ममनागसो दूराद्दूरमचीचतम्, इति । निर्यक्ष्ममचीचते कृत्यां निर्ऋतिं च । तेन योऽ१-स्मत्समृच्छातैयोऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । दुःशंसानुशंसाभ्यां घणेनानुघणेन च । तेनान्योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमार्ष्टु तुन्वो१ यद्विलिष्टम् (१),इति ।। कृत्यां निर्ऋतिं च पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
 
2.5 अनुवाक ५
 
आयुष्टे विश्वतो दधदयमुग्निर्वरेण्यः । पुनस्ते प्राण आयाति परा यक्ष्मं सुवामि ते, इति । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमम्, इति । इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशिशाधि । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथाऽसत्, इति । अग्न आयूँषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम्, इति । अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् ( १), इति । अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरो-हितःपुरोहितः । तमीमहे महागयम्, इति । अग्ने जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेळञ्छर्मन्ते स्याम त्रिवरूथ उद्भौ, इति । सहसा जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जात-वेदोसपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो बयं स्याम प्रणुदा नः सपत्नान्, इति । अग्ने यो नोऽभितो जनो वृको वारो जिघांसति । ताँस्त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर, इति । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । तं वयं समिधं कृत्वा तुभ्यमग्नेऽपिदध्मसि (२), इति । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहताम्, इति । यो नः सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन, इति । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाँस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च माम्, इति । यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मान्दिप्साच्च सर्वांस्तान्मष्मषा कुरु, इति । संशितं म्रे ब्रह्म संशितं वीर्यां१ बलम् । संशितं क्षत्त्रं मे जिष्णु यस्याहमस्मि पुरोहितः, इति । उदेषां बाहू अतिरमुद्वर्चो अथो बलम् । क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वाँ १ अहम्, इति । पुनुर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः श्रोत्रं म आगात्पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगात् । वैश्वानरो मेऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वा ( ३), इति ।। पोषं दध्मसि पुरोहितश्चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
 
2.6 अनुवाक ६
 
वैश्वानराय प्रतिवेदयामो यदीनृणं संगरो देवतासु । स एतान्पाशान्मुमुचन्प्रवेद स नो मुञ्चातु दुरितादवद्यात्, इति । वैश्वानरः पवयान्नः पवित्रैर्यत्संगरमभिधावाम्याशाम् । अना-जानन्मनसाअनाजानन्मनसा याचमानो यदत्रैनो अव तत्सुवामि, इति । अमी ये सुभगे दिवि विचृतौ नाम तारके । प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम, इति । विजिहीर्ष्व लोकान्कृधि बन्धान्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भः सर्वान्पथो अनुष्व, इति । स प्रजानन्प्रतिगृभ्णीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य । अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसंचरेम (१), इति । ततं तन्तुमन्वेके अनुसंचरन्ति येषां दत्तं पित्र्यमायनवत् । अब-न्ध्वेकेअबन्ध्वेके ददतः प्रयच्छाद्दातुं चेच्छक्नवांस स्वर्ग एषाम्, इति । आरभेथामनुसंरभेथां समानं पन्थामवथो घृतेन । यद्वां पूर्तं परिविष्टं यदग्नौ तस्मै गोत्रायेह जायापती संरभेथाम्, इति । यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम । अग्निर्मा तस्मादेनसो गार्हपत्य उन्नो नेषद्दुरिता यानि चक्रम, इति । भूमिर्माताऽदितिर्नो जनित्रं भ्राताऽन्तरिक्षमभिशस्त एनः । द्यौर्नः पिता पितृयाच्छं भवासि जामिमित्वा मा विवित्सि लोकात्, इति । यत्र सुहार्दः सुकृतो मदन्ते विहाय रोगं तन्वां-१ंतन्वां१ं स्वायाम् । अश्लोणाङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरं च पुत्रम्, इति । यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत वाऽक-रिष्यन्वाऽकरिष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु, इति । यदन्नमद्मि बहुधा विरूपं वासो हिरण्यमुत गाम-जामविम्।गामजामविम्। यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु, इति । यन्मया मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मा-न्मेळितोसर्वस्मात्तस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम् ( २), इति ।।
चरेम पुत्रं षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
Line २१८ ⟶ २१७:
2.7 अनुवाक ७
 
वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवु-स्तानृषयोऽर्थमायंस्तेबभूवुस्तानृषयोऽर्थमायंस्ते निलायमचरंस्तेऽनुप्रविशुः कूश्मा-ण्डानिकूश्माण्डानि ता#स्तेष्वन्वविन्दञ्छ्रद्धयाताꣳस्तेष्वन्वविन्दञ्छ्रद्धया च तपसा च-,इति । तानृषयोऽब्रुवन्कथा निलायं चरथेति त ऋषी-नब्रुवन्नमोऋषीनब्रुवन्नमो वोऽस्तु भगवन्तोऽस्मिन्धाम्नि केन वः सपर्यामेति तानृषयोऽब्रुवन्पवित्रं नो ब्रूत येनारे-पसःयेनारेपसः स्यामेति त एतानि सूक्तान्यपश्यन्-,इति। यद्देवा देव हेळनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दध-दित्येतैराज्यं जुहुत वैश्वानराय प्रतिवेदयाम इत्युपतिष्ठत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्व इति-, इति । त एतैरजुहवुस्तेऽरेपसोऽभवन्-, इति । कर्मादिष्वेतैर्जुहुयात्पूतो देवलोकान्समश्नुते ( १), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
 
2.8 अनुवाक ८
 
कूश्माण्डैर्जुहुयाद्योऽपूत इव मन्येत-,इति । यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति-, इति । यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते-,इति ।
यावदेनो दीक्षामुपैति दीक्षित एतैः सतति जुहोति-, इति । संवत्सरं दीक्षितो भवति संवत्सरादेवाऽऽत्मानं पुनीते-,इति । मासं दीक्षितो भवति यो मासः स संवत्सरः संवत्सरादेवाऽऽ-त्मानंसंवत्सरादेवाऽऽत्मानं पुनीते चतुर्वि#शति#चतुर्विꣳशतिꣳ रात्रीर्दीक्षितो भवति चतुर्वि#शतिचतुर्विꣳशति- रर्धमासाः संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते द्वादश रात्रीर्दीक्षितो भवतिं द्वादश मासाः संवत्सरः संवत्सरा- देवाऽऽत्मानं पुनीते षड्रात्रीर्दीक्षितो भवति षड्वा ऋतवः संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते तिस्रो रात्रीर्दीक्षितो भवति त्रिपदा गायत्री गायत्रिया एवाऽऽत्मातं पुनीते-,इति । न मा#समश्नीयान्नमाꣳसमश्नीयान्न स्त्रियमुपेयान्नो-पर्यासीतस्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् इति । पयो ब्राह्मणस्य व्रतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्य-, इति। । अथो सौम्येऽप्यध्वर एतद्व्रतं ब्रूयात्-,इति । यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तून्धृ-तमित्यनुव्रतयेदात्मनोऽनुपदासायसक्तून्धृतमित्यनुव्रतयेदात्मनोऽनुपदासाय (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽ-ष्टमोऽनुवाकःद्वितीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
 
2.9 अनुवाक ९
 
अजान्ह वै पृश्नी# स्तपस्यमानान्ब्रह्मपृश्नीꣳस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्त ऋषयोऽभवन्तदृषीणामृषित्वं तां देवतामुपातिष्ठन्त यज्ञ-कामास्तयज्ञकामास्त एतं ब्रह्मयज्ञमपश्यन्तमाहरन्तेनायजन्त- इति । यदृचोऽध्यगीषत ताः पयआहुतयो देवानामभवन्यद्यजू#षिदेवानामभवन्यद्यजूꣳषि घृताहुतयो यत्सामानि सोमाहुतयो यदथर्वाङ्गिरसो मध्वा- हुतयो यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराश#सीर्मेदाहुतयोनाराशꣳसीर्मेदाहुतयो देवानामभवन्ताभिः क्षुधं पाप्मा- नमपाघ्नन्नपहतपाप्मानो देवाः स्वर्गं लोकमायन्ब्र-ह्मणःलोकमायन्ब्रह्मणः सायुज्यमृषयोऽगच्छन् ( १), इति ।। इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।
 
2.10 अनुवाक १०
 
पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयत्र इति-,इति । यदसौ जुहोत्यपि समिधं तद्देवयज्ञः संतिष्ठते-,इति । यत्पितृभ्यः स्वधा करोत्यप्यपस्तत्पितृयज्ञः संतिष्ठते-,इति ।
यद्भूतेभ्यो बलि#बलिꣳ हरति तद्भूतयज्ञः संतिष्ठते-,इति । यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते-,इति । यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तद्ब्रह्मयज्ञः संतिष्ठते-, इति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन्त्स्वधा अभिवहन्ति यद्य-जू्#षियद्यजू्ꣳषि घृतस्य कूल्या यत्सामानि सोम एभ्यः पवते यदथर्वाङ्गि-रसो मधोः कूल्या यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराश#सीर्मेदसःनाराशꣳसीर्मेदसः कूल्या अस्य पितॄन्स्वधा अभिवहन्ति-,इति । यदृचोऽधीते पयआहुतिभिरेव तद्देवा#स्तर्पयतितद्देवाꣳस्तर्पयति यद्यजूँषि घृताहुतिभिर्यत्सामानि सोमाहुतिभिर्यद-थर्वाङ्गिरसोसोमाहुतिभिर्यदथर्वाङ्गिरसो मध्वाहुतिभिर्यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराश#सीर्मेदाहुरतिभिरेवनाराशꣳसीर्मेदाहुरतिभिरेव तद्देवाँस्त-र्पयतितद्देवाँस्तर्पयति त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति ( १), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके दशमोऽनुवाकः ।। १० ।।
 
2.11 अनुवाक ११
 
ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादछ-दिर्दर्शग्रामादछदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिरा-चामेद्द्विःत्रिराचामेद्द्विः परिमृज्य सकृदुपस्पृश्य शिरश्च-क्षुषीशिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य-, इति । यत्त्रिराचामति तेन ऋचः प्रीणाति यद्द्विः परि-मृजतिपरिमृजति तेन यजू#षियजूꣳषि यत्सकृदुपस्पृशति तेन सामानि यत्सव्यं पाणिं पादौ प्रोक्षति यच्छिर-श्चक्षुषीयच्छिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथर्वा-ङ्गिरसो ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथां नाराशँसीः प्रीणाति-, इति ।
दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनाम् रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते-, इति । दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरम्-, इति । तदेतदृचाऽभ्युक्तम् , इति । ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुर्यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति-, इति ।
त्रीनेव प्रायुङ्क्त भूर्भुवुः स्वरित्याहैतद्वै वाचः सत्यं यदेव वाचः सत्यं तत्प्रायुङ्क्त-, इति । अथ सावित्रीं गायत्रीं त्रिरन्वाह पच्छोऽर्धर्चशोऽनवान#पच्छोऽर्धर्चशोऽनवानꣳ सविता श्रियः प्रसविता श्रियमेवाऽऽप्नोत्यथो प्रज्ञातयैव प्रतिपदा छन्दा#सिछन्दाꣳसि प्रतिपद्यते ( १), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
 
2.12 अनुवाक १२
 
ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं वा - इति। इति ह स्माऽऽह शौच आह्नेयः-, इति । उतारण्येऽबल उत वाचोत तिष्ठन्नुत व्रजन्नुताऽऽ-सीनव्रजन्नुताऽऽसीन उत शयानोऽधीयीतैव स्वाध्यायं तपस्वी पुण्यो भवति य एवं विद्वान्त्स्वाध्यायमधीते-,इति । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ( १), इति । इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
 
2.13 अनुवाक १३
 
मध्यंदिने प्रबलमधीयीतासौ खलु वावैष आदित्यो यद्ब्राह्म-णस्तस्मात्तर्हियद्ब्राह्मणस्तस्मात्तर्हि तेक्ष्णिष्ठं तपति तदेषाऽभ्युक्ता-, इति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्चेति-इति ।
स वा एष यज्ञः सद्यः प्रतायते सद्यः संतिष्ठते तस्य प्राक्सायमवभृथः -,इति । नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह-,इति । अप उपस्पृश्य गृहानेति ततो यत्किंच ददाति सा दक्षिणा (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।
 
2.14 अनुवाक १४
 
तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्षꣳ हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो वायुरात्माऽमावास्या स्विष्टकृत्-, इति । य एवं विद्वान्म्रेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायावमावास्यायाꣳ स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति-, इति । उत्तमं नाकꣳ रोहत्युत्तमः समानानां भवति यावन्तꣳ ह वा इमां वित्तस्य पूर्णां ददत्स्वर्गं लोकं जयति तावन्तं लोकं जयति भूयाꣳस चाक्षय्यं चाप पुनर्मृत्युं जयति ब्रह्मणः सायुज्यं गच्छति ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ।। १ ४ ।
 
2.15 अनुवाक १५
 
तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः-, इति । समृद्धिर्दैवतानि-, इति । य एवं विद्वान्महारात्र उषस्युदिते व्रजꣳस्तिष्ठन्नासीनः शयानोऽरण्ये ग्रामे वा यावत्तरसꣳ स्वाध्यायमधीते सर्वाँल्लोकाञ्जयति सर्वाल्लोकाननृणोऽनुसंचरति तदेषाऽभ्युक्ता--, इति । अनृणा अस्मिन्ननृणाः परस्मिꣳतृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आक्षीयेमेति-, इति । अग्निं वै जातं पाप्मा जग्राह तं देवा आहुतीभिः पाप्मानमपाघ्नन्नाहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिर्दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिश्छन्दसाꣳ स्वाध्यायेनापहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषाऽभ्युक्ता-, इति । यस्तित्याज सखिविदꣳ सखायं न तस्य वाच्यपि भागो अस्ति । यदीꣳ शृणोत्यलकंꣳ शृणोति न हि प्रवेद सुकृतस्य पन्थामिति-, इति । तस्मात्स्वाध्यायोऽध्येतव्यो यं यं क्रतुमधीते तेन तेनास्येष्टं भवत्यग्नेर्वायोरादित्यस्य सायुज्यं गच्छति तदेषाऽभ्युक्ता-, इति । ये अर्वाङुत वा पुराणे वेदं विद्वाꣳसमभितो वदन्त्यादित्यमेव ते परिवदन्ति सर्वे अग्निं द्वितीयं तृतीयं च हꣳसमिति-,इति । यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति ( १), इति ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।
 
2.16 अनुवाक १६
 
रिच्यत इह वा एष प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन्त्रिः स्वाध्यायं वेदमधीयीत-, इति । त्रिरात्रं वा सावित्रीं गायत्रीमन्वातिरेचयति-,इति । वरो दक्षिणा वरेणैव वरꣳ स्पृणोत्यात्मा हि वरः (१), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके षोडशोऽनुवाकः ।। १६ ।।
 
2.17 अनुवाक १७
 
दुहे हवा एष छन्दाꣳसि यो याजयति स येन यज्ञक्रतुना याजयेत्सोऽरण्यं परेत्य शुचौ देशे स्वाध्यायमेवैनमधीयन्नासीत-, इति । तस्यानशनं दीक्षा स्थानमुपसद आसनꣳ सुत्या वाग्जुहूर्मन उपभृद्धृतिर्ध्रुवा प्राणो हविः सामाध्वर्युः स वा एष यज्ञः प्राणदक्षिणोऽनन्तदक्षिणः समृद्धतरः ( १), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।।
 
2.18 अनुवाक १८
 
कतिधाऽवकीर्णी प्रविशति चतुर्धेत्याहुर्ब्रह्मवादिनो मरुतः प्राणैरिन्द्रं बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेण तस्यैतां प्रायश्चित्तिं विदांचकार सुदेवः काश्यपः-, इति । यो ब्रह्मचार्यवकिरेदमावास्यायाꣳ रात्र्यामग्निं प्रणीयोपसमाधाय द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिदुग्धोऽस्म्यभिदुग्धोऽस्मि काम कामाय स्वाहेत्यमृतं वा आज्यममृतमेवाऽऽत्मन्धत्ते - इति । हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङग्निमभिमन्त्रयेत,-इति । सं मांऽऽसिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं माऽयमग्निः सिञ्चत्वायुषा च बलेन चाऽऽयुष्मन्तं करोत मेति-, इति । प्रति हास्मै मरुतः प्राणान्दधति प्रतीन्द्रो वलं प्रति बृहस्पतिर्ब्रह्मवर्चसं प्रत्यग्निरितरः सर्वꣳ सर्वतनुर्भूत्वा सर्वमायुरेति, -इति ।
त्रिरभिमन्त्रयेत त्रिषत्या हि देवाः,-इति । योऽपूत इव मन्येत स इत्थं जुहुयादित्थमभिमन्त्रयेत पुनीत एवाऽऽत्मानमायुरेवाऽऽत्मन्धत्ते, -इति । वरो दक्षिणा वरेणैव वरम् स्पृणोत्यात्मा हि वरः (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।
 
2.19 अनुवाक १९
 
भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूर्भुवः स्वः प्रपद्ये ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्येऽमृतं प्रपद्येऽमृतकोशं प्रपद्ये चतुर्जालं ब्रह्मक्रोशं यं मृत्युर्नावपश्यति तं प्रपद्ये देवान्प्रपद्ये देवपुरं प्रपद्ये परीवृतो वरीवृतो ब्रह्मणा वर्मणाऽहं तेजसा कश्यपस्य,-इति । यस्मै नमस्तच्छिरो धर्मो मूर्धानं ब्रह्मोत्तरा हनुर्युज्ञोऽ
धरा विष्णुर्हृदयꣳ संवत्सरः प्रजननमश्विनौ पूर्वपादावत्रिर्मध्यं मित्रावरुणावपरपादावग्निः पुच्छस्य प्रथमं काण्डं तत इन्द्रस्ततः प्रजापतिरभयं चतुर्थꣳ-, इति । स वा एष दिव्यः शाक्वरः शिशुमारस्तꣳ ह,-इति । य एवं वेदाप पुनर्मृत्युं जयति जयति स्वर्गं लोकं नाध्वनि प्रमीयते नाग्नौ प्रमीयते नाप्सु प्रमीयते नानपत्यः प्रमीयते लघ्वान्नो भवति,-इति । ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वं भूतानामधिपतिरसि त्वं भूतानाꣳ श्रेष्ठोऽसि त्वां भूतान्युपपर्यावर्तन्ते नमस्ते नमः सर्वं ते नो नमः शिशुकुमाराय नमः (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।।
 
2.20 अनुवाक २०
 
नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमः,-इति । नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः प्रतीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम ऊर्ध्वायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽधरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽवान्तरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमः,-इति । नमो गङ्गायमुनयोर्मध्ये ये वसन्ति ते मे प्रसन्नात्मानश्चिरं जीवितं वर्धयन्ति नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः ( १), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके विंशोऽनुवाकः ।। २० ।।
 
सह रक्षाꣳसि यद्देवाः सप्तदश यददीव्यन्पञ्चदशाऽऽयुष्टे चतुस्त्रिशꣳशद्वैश्वानराय षड्विꣳशतिर्वातरशना ह कूश्माण्डैरजान्ह पञ्च व्रह्मयज्ञेन ग्रामे मध्यंदिने तस्य वै मेघस्तस्य वै द्वौ रिच्यते दुहे ह कतिधाऽवकीर्णी भूर्नमः प्राच्यं विꣳशतिः सह वातरशना ह दुहे ह चतुर्विꣳशशतिः ।। नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयः प्रपाठकः समाप्तः ।। २ ।।
 
अथ कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकस्याऽरम्भः ।
हरिः ॐ ।
तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
 
 
Line २७३ ⟶ ३०४:
 
 
Remainder of first prapathaka, and prapathakas two andprapathaka three as well as prapathakas 6 through 10 are still under preparation and are not yet included.
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
Remainder of first prapathaka and prapathakas two and three as well as prapathakas 6 through 10 are still under preparation and are not yet included.
 
प्रपाठक ४
Line ६०४ ⟶ ६१७:
 
</big></big>
</big>
"https://sa.wikisource.org/wiki/तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्माद् प्रतिप्राप्तम्