"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<big><big><big>तैत्तिरीयारण्यकम् (अपूर्ण)
तैत्तिरीयारण्यक
तैत्तिरीयारण्यकम्
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः
पङ्क्तिः ७:
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः
1.1 प्रपाठक १ अनुवाक १
 
1.1 प्रपाठक १ अनुवाक १
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु
आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः १ 1.1
अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः ।
मरीच्यात्मानोऽद्रुहह् । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसोमहसः स्वाः । देवीः पर्जन्यसूवरीः ।
पुत्रवत्त्वाय मे सुत २ 1.1.2
अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपा रघम् । अपाघ्रामप चावर्त्तिम् ।
अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ३ 1.1.3
अमुतः सूतौषधयो द्वे च
1.2 अनुवाक २
 
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः (१ ) । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानोऽद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वाः । देवीः पर्जन्यसूवरीः । पुत्रवत्त्वाय मे सुत (२ ) । अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपा रघम् । अपाघ्रामप चावर्त्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३ ) ।
स्मृतिः प्रत्यक्षमैतिह्याम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचीमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्का चित् ।
अमुतः सुतौषधयो द्वे च ।।
अक्षय्यात्स्यन्दते यथा ४ 1.2.1
तां नद्योऽभि समायन्ति । सोरुः सती न निवर्तते । एवं नानासमुत्थानाः ।
कालाः संवत्सरं श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रि तम् । स तैः सर्वैः समाविष्टः । उरुः सन्न निवर्तते । अधि संवत्सरं विद्यात् । तदेव
लक्ष्णे ५ 1.2.2
अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण नाधिसत्त्वः
प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् । यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एकं हि शिरो नामा मुखे । कृत्स्नं तदृतुलक्षणम् ६ 1.2.3
उभयतः सप्तेन्द्रि याणि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवत्सरस्य ।
दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । षुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी घौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुववम् । न पूषा । न पशवः । नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतमं रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरं
दद्यात् ७ 1.2.4 यथा लक्षण ऋतुलक्षणं भुवनं सप्त च
1.3 अनुवाक ३
1.2 अनुवाक २
साकंजानां सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः । को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते । यस्तित्याज सखिविदं सखायम् । न तस्य वाच्यपि भोगो अस्ति । यदीं शृणोत्यलकं शृणोति ८ 1.3.1
 
न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः
स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचीमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा (१) । तां नद्योऽभिसमायन्ति । सोरुः सती न निवर्तते । एवं नानासमुत्थानाः । कालाः संवत्सरं श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रि तम् । स तैः सर्वैः समाविष्टः । उरुः सन्न निवर्तते । अधि संवत्सरं विद्यात् । तदेव लक्षणे (२) । अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण नाधिसत्त्वः प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् । यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एकं हि शिरो नाना मुखे । कृत्स्नं तदृतुलक्षणम् ( ३) । उभयतः सप्तेन्द्रियाणि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवत्सरस्य । दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुवनम् । न पूषा । न पशवः । नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतमं रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् (४) । यथा लक्षण ऋतुलक्षणं भुवनं सप्त च
। षष्टिश्च त्रिंशका वल्गाः । शुक्लकृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिः सह । संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः
 
अमूनादयतेत्यन्यान् ९ 1.3.2
1.3 अनुवाक ३
अमूंश्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते । एतदेव
 
विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत । शुक्लवासा रुद्र गणः । ग्रीष्मेणावर्तते सह । निजहन्पृथिवीं सर्वाम् १० 1.3.3
साकंजानां सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः । को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते । यस्तित्याज सखिविदं सखायम् । न तस्य वाच्यपि भोगो अस्ति । यदीं शृणोत्यलकं शृणोति (१) । न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रिंशका वल्गाः । शुक्लकृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिः सह । संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः । अमूनादयतेत्यन्यान् (२) अमूंश्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते । एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत । शुक्लवासा रुद्र गणः । ग्रीष्मेणावर्तते सह । निजहन्पृथिवीं सर्वाम् (३) । ज्योतिषाऽप्रतिख्येन सः । विश्वरूपाणि वासांसि । आदित्यानां निबोधत । संवत्सरीणं कर्मफलम् । वर्षाभिर्ददतां सह । अदुःखो दुःखचक्षुरिव । तद्मा पीत इव दृश्यते । शीतेनाव्यथयन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्रंश्यन्ते । संवत्सरात्ता भ्रंश्यन्ते । याः प्रति तिष्ठन्ति । संवत्सरे ताः प्रति तिष्ठन्ति । वर्षाभ्य इत्यर्थः
ज्योतिषाऽप्रतिख्येन सः । विश्वरूपाणि वासांसि । आदित्यानां निबोधत
(४) । शृणोत्यन्यान्सर्वामेव षट्च ।।
। संवत्सरीणं कर्मफलम् । वर्षाभिर्ददतां सह । अदुःखो दुःखचक्षुरिव । तद्मा पीत इव दृश्यते । शीतेनाव्यथ्यन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । व्या वै प्रजा भ्रंश्यन्ते । संवत्सरात्ता भ्रंश्यन्ते । याः प्रति तिष्ठन्ति । संवत्सरे ताः प्रति तिष्ठन्ति । वर्षाभ्य इत्यर्थः
 
११ 1.3.4 शृणोत्यन्यान्सर्वामेव षट्च
1.4 अनुवाक ४
 
अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्ते चाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानि वासांसि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते (१) । अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखमिव । संनद्धाः सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव (२) । दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीः । ता अग्निः पवमाना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेह वः स्वतपसः । मरुतः सूर्यत्वचः । शर्म सप्रथा आवृणे (३)
१२ 1.4.1
अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखमिव
। संनद्धाः सह ददृशो ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिणी । हेमतश्चक्षूषी विद्यात् ।
अक्ष्णयोः क्षिपणोरिव १३ 1.4.2
दुर्भिक्सं देवलोकेषु । मनूनमुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो
यान्ति शैशिरीः । त अग्निः पवमाना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेह वः स्वतपसः । मरुतः सूर्यत्वचः । शर्म सप्रथा
आवृणे १४ 1.4.3
दृश्यत इवावृणे
 
1.5 अनुवाक ५
अतिताम्राणि वासांसि । अष्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत् । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता (१) । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामच्छिनत्स्वयम् । तदिन्द्र धनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति । य एवं वेद (२) । श्रिता यजते त्रीणि च
 
1.6 अनुवाक ६
अतिताम्राणि वासांसि । अष्टि वज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत् । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता १५ 1.5.1
 
तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामच्छिनत्स्वयम् । तदिन्द्र धनुरित्यज्यम् ।
अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासांसि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हिंस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शार शीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् (१) । नि जानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्र पुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैः सेनानीभिः सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति (२) । अव द्र प्सो अंशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रैः । आवर्तमिन्द्रः शच्या धमन्तम् । उप स्नुहि तं नृमणामथ द्रामिति । एतयैवेन्द्रः सलावृक्या सह । असुरान्परिवृश्चति । पृथिव्यंशुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवंविदुषाचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वं सनिर्वचनाः (३) । निजानुकां भवति द्रुह्यातां पञ्च च
अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्र स्य धनुः । रुद्र स्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते । रुद्र स्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति । य
एवं वेद १६ 1.5.2
श्रिता यजते त्रीणि च
1.5 अनुवाक ६
अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासांसि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हिंस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शार शीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् १७ 1.6.1
निजानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो
नमन्ते । मर्यादाकरत्वात्प्र पुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैः सेनानीभिः सह । इन्द्रा य सर्वान्कामानभिवहति ।
स द्र प्सः । तस्यैषा भवति १८ 1.6.2
अव द्र प्सो अंशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रैः । आवर्तमिन्द्रः
शच्या धमन्तम् । उप स्नुहि तं नृमणामथ द्रा मिति । चेतयैवेन्द्र ः! सलावृक्या सह । असुरान्परिवृश्चति । पृथिव्यंशुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवंविदुषाचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वं सनिर्वचनाः १९ 1.6.3
निजानुकां भवति द्रुह्यातां पञ्च च
1.7 अनुवाक ७
 
Remainder of first prapathaka as well as prapathakas 7 through 10 are still under preparation and are not yet included.
आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषीमान्विभासः । ते अस्मै सर्वे दिवमातपन्ति । ऊर्ज दुहाना अनपस्फुरन्त इति, इति । कश्यपोऽष्टमः । स महामेरुं न जहाति । तस्यैषा भवति, इति । यत्ते शिल्पं कश्यप रोचनावत् । इन्द्रियावत्पु-ष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त सकम्।(१) तस्मिन्नाजानमधिविश्रयेममिति,इति । ते अस्मै सर्वे कश्यपाज्ज्योतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्धमति । भ्रस्ताकर्मकृदिवैवम्- इति । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः । सूर्या इत्याचार्याः, इति । अपश्यमहमेतान्त्सप्त सूर्यानिति । पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्ल्राक्षिः ( २) । आनुश्रविकं एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुं गन्तुम्,इति । अपश्यमहमेतत्सूर्यमण्डलं परिवर्तमानम् । गार्ग्यः प्राणत्रातः । गेच्छन्त महामेरुम् । एकं चाजहतम्, इति । भ्राजपटरपतङ्गा निहने । तिष्ठन्नातपन्ति । तस्मादिह तपत्त्रितपाः ( ३) । अमुत्रेतरे । तस्मादिहातपत्त्रितपाः, इति । तेषामेषा भवति, इति । सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातपन्ति । ऊर्ज दुहाना अनपस्फुरन्त इति, इति । सप्तर्त्विजः सूर्या इत्याचार्याः, इति । तेषामेषा भवति, इति । सप्त दिशो नानासूर्याः ( ४) । सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिः सोमाभीरक्ष ण इति, इति । तदप्याम्नायः । दिग्भ्राज ऋतूऽन्करोति, इति । एतयैवाऽऽवृताऽऽ सहस्रसूर्यताया इति वैशम्पायनः, इति । तस्यैषा भवति, इति । यद्द्याव इन्द्र ते शतꣳ शतं भूमीः । उत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्याः ( ५) । अनु न जातमष्ट रोदसी इति, इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम्, इति । अष्टौ तु व्यवसिता इति, इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम्, इति । तेषामेषा भवति, इति । चित्रं देवानामुदगादनीकम्। । चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चेति(६) इति । साकं प्लाक्षिस्तपत्त्रितपा नानासूर्याः सूर्या नव च ।।
इति कृष्णयजुर्वेदीयत्तैतिरीयारण्यके प्रथमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
 
1.8 अनुवाक ८
 
क्वेदमभ्रं निविशते । क्वायꣳ संवत्सरो मिथः । क्वाहः(काहः?) क्वेयं देव रात्री । क्व मासा ऋतवः श्रिताः, इति । अर्धमासा मुहूर्ताः । निमेषास्त्रुटिभिः सह । क्वेमा आपो निविशन्ते ।यदीतो यान्ति संप्रति, इति । काला अप्सु निविशन्ते । आपः सूर्ये समाहिताः ( १) । अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता, इति । अनवर्णे इमे भूमी । इयं चासौ च रोदसी, इति । किꣳस्विदत्रान्तरा भृतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना, इति । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ( २) । व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः, इति । किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे, इति । वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ( ३), इति । अग्नयो वायवश्चैव । एतदस्य परायणम्, इति । पृच्छामि त्वां परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि संप्रति, इति । अमुमाहुः परz मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ( ४), इति । अनाभोगाः परं मृत्युम् । पापाः संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः, इति । ततो मध्यममायन्ति । चतुमग्निं च संप्रति, इति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वं नस्तद्ब्रह्मन्प्रब्रूहि । यदि वेत्थासतो गृहान् ( ५), इति । कश्यपादुदिताः सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः, इति । तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेऽयोनिजा जनाः, इति । मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानाः स्वकर्मभिः (६) । आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः, इति । अपैतं मृत्युं जयति । य एवं वेद । स खल्वैवंविद्ब्राह्मणः । दीर्घश्रुत्तमो भवति । कश्यपस्यातिथिः सिद्धगमनः सिद्धागमनः, इति । तस्यैषा भवति, इति । आ यस्मिन्त्सप्त वासवाः । रोहन्ति पुण्या रुहः ( ७) । ऋषिर्ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति, इति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात्, इति ।
अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति, इति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि व्रिद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठा ते नमउक्तिं विधेमेति ( ८), इति । समाहिता दशस्ये उत्तममुच्यते गृहान्त्स्वकर्मभिः पूर्व्या रुह इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
 
1.9 अनुवाक ९
 
अग्निश्च जातवेदश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः । विसर्पेवाऽष्टमोऽग्नीनाम् । एतेऽष्टौ वसवः क्षिता इति, इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलार्चिश्च पीतकार्चिश्चेति, इति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमाना व्यवदाताः ( १) । याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश, इति । नैनं वैद्युतो हिनस्ति । य एवं वेद, इति । स होवाच व्यासः पाराशर्यः । विद्युद्वधमेवाहं मृत्युमैच्छमिति, इति । न त्वकामꣳ हन्ति ( २) । य एवं वेद, इति । अथ गन्धर्वगणाः, इति । स्वानभ्राट् । अङ्घारिर्बम्भारिः । हस्तः सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वानसूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः, इति । देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ( ३), इति । नैनं गरो हिनस्ति । य एवं वेद, इति । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूबुषी । सहस्राक्षरा परमे व्योमन्निति, इति । वाचो विशेषणम्, इति । अथ निगदव्याख्याताः । ताननुक्रमिष्यामः, इति । बराहवः स्वतपसः ( ४) । विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः, इति । पर्जन्याः सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वातैरुदीरिताः । अमूँल्लोकानभिवर्षन्ति । तेषामेषा भवति, इति । समानमेतदुदकम् ( ५) । उच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति, इति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत, इति । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञः सोमस्य तृप्तासः ( ६) । ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः, इति । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे। शं चतुष्पदे, इति । सोमपा३ असोमपा३ इति निगदव्याख्याताः ( ७), इति । व्यवदाता हन्ति गरगिरस्ततपस उदकं तृप्तासश्चतुष्पद एकं च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ।। ९ ।।
 
1.10 अनुवाक १०
 
सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती, इति । जाया भूमिः पतिर्व्योम । मिथुनं ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम्, इति । शुक्रं वामन्यद्यजतं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः (१) । विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविह रातिरस्तु, इति । वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सꣳ सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगतꣳ सूर्यया सह, इति । त्युग्रो ह भुज्युमश्विनोदमेघे । रुयिं न कश्चिन्ममृवां३ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिः (२), इति । तिस्रः क्षपस्त्रिरहाऽतिव्रजद्भिः । नासत्या भुज्युमूहथुः पतत्रैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभी रथैः शतपद्भिः षडश्वैः, इति । सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूरु षम्वरश्चैव। सविताऽरेपसो भवत्, इति । त्यꣳ सुतृप्तं विदित्वैव । बहुसोमगिरं वशी ( ३) । अन्वेति तुग्रो वक्रियां तम् । आयसूयान्त्सोमतृप्सुषु, इति । स संग्रामस्तमोद्योऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिः स्तवाऽत्येत्यन्ये । रक्षसाऽनन्विताश्च ये, इति । अन्वेति परिवृत्यास्तः । एवमेतौ स्थो अश्विना । ते एते द्युःपृथिव्योः । अहरहर्गर्भं दधाथे ( ४), इति । तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । अग्निश्चाऽऽदित्यश्च। रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । (५) ताम्रो अरुणः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ (६) । उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः । तौ तावेव प्रतिपद्येते, इति । सेयꣳ रात्री गर्भिणी पुत्रेण संवसति । तस्या वा एतदु-ल्बणम् । यद्रात्रौ रश्मयः । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्यां उल्बणम्, इति । प्रजयिष्णुः प्रजया च पशुभिश्च भवति । य एवं वेद । एतमुद्यन्तमपियन्तं चेति । आदित्यः पुण्यस्य वत्सः, इति । अथ पवित्राङ्गिरसः ( ७), इति ।। स्थोऽपोदकाभिर्वशी दधाथे अग्निस्तयोरेतौ वत्सौ भवति चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके दशमोऽनुवाकः ।। १० ।।
 
1.11 अनुवाक ११
 
पवित्रवन्तः परि वाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् । महः समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम्, इति । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत, इति । ब्रह्मा देवानाम्, इति । असतः सद्ये ततक्षुः ( १) । ऋषयः सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैः शंकृतोऽवसन्, इति । अथ सवितुः श्यावाश्वस्यावर्तिकामस्य, इति । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति, इति । तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि ( २) । धियो यो नः प्रचोदयात्, इति । तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठꣳ सर्वधातमम् । तुरं भगस्य धीमहि, इति । अपागूहत सविता तृभीन् । सर्वान्दिवो अन्धसः । नक्तं तान्यभवन्दृशे । अस्थ्यस्थ्ना संभविष्यामः, इति । नाम नामैव नाम मे ( ३) । नपुꣳसकं पुमाꣳस्त्र्यस्मि(?) । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च, इति । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः, इति । स्त्रियः सतीः । ता उ मे पुꣳस आहुः । पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत ( ४) । यस्ता वि'जानात्सवितुः पिता सत्, इति । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत, इति । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद संप्रति । न स जातु जनः श्रद्दध्यात् । मत्युर्मा मारयादितिः, इति । हसितꣳ रुदितं गीतम् ( ५) । वीणा पणवलासितम् । मृतं जीवं च यत्किंचित् । अङ्गानि स्नेव विद्धि तत्, इति । अतृष्यꣳस्तृष्य ध्यायत् । अस्माज्जाता मे मिथू चरन् । पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः, इति । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ( ६) । सोऽजिह्वो असश्चत, इति । नैतमृषिं विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तत्संभवस्य व्रतम्, इति । आ तमग्ने रथं तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो, इति । न रिष्यति न व्यथते ( ७) । नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣳश्चाग्नेः । रथे युक्त्वाऽधितिष्ठति, इति । एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विꣳशत्या च । तिसृभिश्च वहसे त्रिꣳशता च । नियुद्भिर्वायविह ता विमुञ्च ( ८ ) इति ।। ततक्षुर्धीमहि नाम मे चिकेत गीतं प्रत्यमुञ्चद्व्यथते सप्त च ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
 
1.12 अनुवाक १२
 
आतनुष्व प्रतनुष्व । उद्धमाऽऽधम संधम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान्, इति । इतः सिक्तꣳ सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं जनयाग्रेऽग्निम् । य एको रुद्र उच्यते, इति । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यंते ( १) । एवमेतं निबोधत, इति । आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि, इति । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव ताँ३ इमि, इति । अणुभिश्च महद्भिश्च ( २) । निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्राऽऽयाहि सहस्रयुक्, इति । अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव, इति । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ( ३) । गौरावस्क-न्दिन्नहल्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण, इति । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते, इति । ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । ( ४) उक्तꣳ स्थानं प्रमाणं च पुर इत, इति । बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्वयोः, इति । उक्तो वेषो वासाꣳसि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्त-रिक्षे शब्दं करोतीति । वासिष्ठो रौहिणो मीमाꣳसां चक्रे । तस्यैषा भवति, इति । वाश्रेव विद्युदिति, इति । ब्रह्मण उदरणमसि । ब्रह्मण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि(५), इति ।। दृश्यते च मेने परां गताश्चक्रे षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
 
1.13 अनुवाक १३
 
अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । अष्टयोन्यष्टपुत्राम् । अष्टपदिदमन्तरिक्षम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत् । अष्टयोनीमष्टपुत्राम् । अरष्टपत्नीममूं दिवम् (१) । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । सुत्रामाणं महीमूषु, इति । अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः । अदितिर्जातमदितिर्जनित्वम, इति । अष्टौ पुत्रासो अदितेः । ये जातास्तन्वः परि । देवां३ उपप्रैत्सप्तभिः ( २) । परा मार्ताण्डमास्यत्, इति । सप्तभिः पुत्रैरदितिः । उपप्रैत्पूर्व्यं युगम् । प्रजायै मृत्यवे तत् । परा मार्ताण्डमाभरदिति, इति । ताननुक्रमिष्यामः, इति । मित्रश्च वरुणश्च । धाता चार्यमा च । अꣳशश्च भगश्च । इन्द्रश्च विवस्वाꣳश्चेत्येते, इति । हिरण्यगर्भो हꣳसः शुचिषत् । ब्रह्मजज्ञानं तदित्पदमिति, इति । गर्भः प्राजापत्यः । अथ पुरुषः सप्तपुरुषः ( ३), इति ।। अमूं दिवꣳ सप्तभिरेते चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।
 
1.14 अनुवाक १४
 
योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाः, इति । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणा-नादायास्तमेतिं । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायास्तं गाः, इति । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति (१) । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः, इति । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः, इति । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ( २), इति । इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ।। इम ऋतवः । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत, इति । अयम् संवत्सरः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च (३) । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप, इति । इदमहः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप । इयꣳ रात्रिः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृम् मोत्सृप, इति । ॐ भूर्भुवुः स्वः, इति । एतद्वो मिथुनं मा नो मिथुनꣳ रीढ्वम्, ( ४) इति । प्राणैरापूर्यति मोत्सृपत चोत्सर्पति च मोत्सृप द्वे च ।। उदेत्यस्तमेत्यापूर्यत्यपक्षीयत्यमूनि नक्षत्राणीमे मासा इम ऋतवोऽयꣳ संवत्सर इदमहरियꣳ रात्रिर्दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्दशोऽनुवाकः ।। १४ ।।
 
1.15 अनुवाक १५
 
Line १०८ ⟶ १११:
 
आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्या त्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वः ( १) देवीः पर्जन्यसू वरीः । पुत्रवत्त्वाय मे सुत । अपाश्नुष्णिमपा रक्षः । अपाश्नुष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत ( २) भद्रं कर्णेभिः शृणुयामं देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवासंस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३), इति । स्वरुदीषत वातरशनाः षट्च । ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकविंशोऽनुवाकः ।। २१ ।। 1.21
 
 
 
Line ११९ ⟶ १२१:
 
आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद, इति । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उद तिष्ठन् (२) । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति । अन्तरतः कृर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति । स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति । अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति । या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति । तदेषाऽभ्यनूक्ता ( ७), इति । आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति । प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति । तदेषाऽभ्यनूक्ता ( ८) इति । विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति । सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ९) इति ।।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद, इति । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उद तिष्ठन् (२) । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति ।
अन्तरतः कृर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति । स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति । अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति । या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति । तदेषाऽभ्यनूक्ता ( ७), इति । आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति । प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति । तदेषाऽभ्यनूक्ता ( ८) इति । विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति । सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ९) इति ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः । । 1.२३ ।।
 
Line २९६ ⟶ २९७:
तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
 
 
3.1 अनुवाक १
पङ्क्तिः ४१५:
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयः प्रपाठकः समाप्तः ।। ३ ।।
 
 
Remainder of first prapathaka as well as prapathakas 7 through 10 are still under preparation and are not yet included.
 
प्रपाठक ४
प्रवर्ग्यमन्त्राः
 
4.1 अनुवाक १
 
Line ४३० ⟶ ४२८:
 
युञ्जते मन उत युञ्जते धियः । विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इत् । मही देवस्य सवितुः परिष्टुतिः १ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यामा ददे २ अभ्रिरसि नारिरसि । अध्वरकृद्देवेभ्यः ३ उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानवः । इन्द्र प्राशूर्भवा सचा ४ प्रैतु ब्रह्मणस्पतिः । प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं । देवा यज्ञं नयन्तु नः ५ देवी द्यावापृथिवी अनु मे मँ साथाम् ६ ऋध्यासमद्य । मखस्य शिरः ७ मखाय त्वा । मखस्य त्वा शीर्ष्णे ८ इयत्यग्र आसीः ९ ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १० देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरीः ११ ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १२ इन्द्र स्यौजोसि । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १३ अग्निजा असि प्रजापते रेतः । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १४ आयुर्धेहि प्राणं धेहि । अपानं धेहि व्यानं धेहि । चक्षुर्धेहि श्रोत्रं धेहि । मनो धेहि वाचं धेहि । आत्मानं धेहि प्रतिष्ठां धेहि । मां धेहि मयि धेहि १५ मधु त्वा मधुला करोतु १६ मखस्य शिरोऽसि १७ यज्ञस्य पदे स्थः । गायत्रेण त्वा छन्दसा करोमि । त्रैष्टुभेन त्वा छन्दसा करोमि । जागतेन त्वा छन्दसा करोमि । मखस्य रास्नासि । अदितिस्ते बिलं गृह्णातु । पाङ्क्तेन छन्दसा । सूर्यस्य हरसा श्राय । मखोऽसि । पते शिरः ऋतावरीरृध्यासमद्य मखस्य शिरः शिरः शिरोऽसि नव च । इयति देवीरिन्द्र स्यौ
जोऽस्यग्निजा अस्यायुर्धेहि प्राणं पञ्च 4.2
 
4.3 अनुवाक ३
 
वृष्णो अश्वस्य निष्पदसि । वरुणस्त्वा धृतव्रत आधूपयतु । मित्रावरुणयोर्ध्रुवेण धर्मणा १ अर्चिषे त्वा । शोचिषे त्वा ।ज्योतिषे त्वा । तपसे त्वा २ अभीमं महिना दिवम् । मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् । मित्रस्य चर्षणीधृतः । श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ३ सिद्ध्यै त्वा ४ देवस्त्वा सवितोद्वपतु । सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्या ५ अपद्यमानः पृथिव्याम् । आशा दिश आपृण । उत्तिष्ठ बृहन्भव । ऊर्ध्वस्तिष्ठ ध्रुवस्त्वम् ६ सूर्यस्य त्वा चक्षुषान्वीक्षे । ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा भूत्यै त्वा ७ इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि ८ गायत्रेण त्वा छन्दसाच्छृणद्मि । त्रैष्टुभेन त्वा छन्दसाच्छृणद्मि । जागतेन त्वा छन्दसाच्छृणद्मि । छृणत्तु त्वा वाक् । छृणत्तु त्वोर्क् । छृणत्तु त्वा हविः । छृन्धि वाचम् । छृन्ध्यूर्जम् । छृन्धि हविः ९ देव पुरश्चर सध्यासं त्वा
१० पृथिवीं भव वाक्षट्च 4.3
 
4.4 अनुवाक ४
 
ब्रह्मन्प्रवर्ग्येण प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि । अग्नीद्रौ हिणौ पुरोडाशावधि श्रय । प्रतिप्रस्थातर्वि हर । प्रस्तोतः सामानि गाय १यजुर्युक्तँ सामभिराक्तखं त्वा । विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुम् । स्तुभो वहन्तु सुमनस्यमानम् । स नो रुचं धेह्यहृणीयमानः । भूर्भुवः
सुवः । ओमिन्द्र वन्तः प्र चरत २ अहृणीयमानो द्वे च 4.4
 
4.5 अनुवाक ५
 
ब्रह्मन्प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि १यमाय त्वा मखाय त्वा । सूर्यस्य हरसे त्वा २प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा । चक्षुषे स्वाहा श्रोत्राय स्वाहा । मनसे स्वाहा वाचे सरस्वत्यै स्वाहा । दक्षाय स्वाहा क्रतवे स्वाहा । ओजसे स्वाहा बलाय स्वाहा ३देवस्त्वा सविता मध्वानक्तु ४ पृथिवीं तपसस्त्रायस्व ५ अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि ६ सँ सीदस्व महाँ असि । शोचस्व देववीतमः । वि धूममग्ने अरुषं मियेध्य । सृज प्रशस्तदर्शतम् ७ अञ्जन्ति यं प्रथयन्तो न विप्राः । वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठः । आ घर्मो अग्निमृतयन्नसादीत् ८ अनाधृष्या पुरस्तात् । अग्नेराधिपत्ये । आयुर्मे दाः । पुत्रवती दक्षिणतः । इन्द्र स्याधिपत्ये । प्रजां मे दाः । सुषदा पश्चात् । देवस्य सवितुराधिपत्ये । प्राणं मे दाः । आश्रुतिरुत्तरतः । मित्रावरुणयोराधिपत्ये । श्रोत्रं मे दाः । विधृतिरुपरिष्टात् । बृहस्पतेराधिपत्ये । ब्रह्म मे दाः क्षत्त्रं मे दाः । । तेजो मे धा। वर्चो मे धाः । यशो मे धास्तपो मे धाः । मनो मे धाः ९ मनोरश्वासि भूरिपुत्रा । विश्वाभ्यो मा नाष्ट्राभ्यः पाहि । सूपसदा मे भूया मा मा हिँ सीः १० तपो ष्वग्ने अन्तराँ अमित्रान् । तपा शँ समररुषः परस्य । तपा वसो चिकितानो अचित्तान् । वि ते तिष्ठन्तामजरा अयासः ११ चितः स्थ परिचितः । स्वाहा मरुद्भिः परि श्रयस्व १२ मा असि । प्रमा असि । प्रतिमा असि । संमा असि । विमा असि । उन्मा असि । अन्तरिक्षस्यान्तर्धिरसि १३ दिवं तपसस्त्रायस्व १४आभिर्गीर्भिर्यदतो न ऊनम् । आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महिगोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम १५ शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्तु १६ अर्हन्बिभर्षि सायकानि धन्व । अर्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमब्भुवम् । न वा ओजीयो रुद्र त्वदस्ति १७ गायत्रमसि । त्रैष्टुभमसि । जागतमसि १८ मधु मधु मधु । अनक्त्वसादीदुत्तरतः पाहि
प्रतिमा असि यजतं ते अन्यज् जागतमस्येकं च १९ 4.5
 
4.6 अनुवाक ६
 
दश प्राचीर्दश भासि दक्षिणा । दश प्रतीचीर्दश भास्युदीचीः । दशोर्ध्वा भासि सुमनस्यमानः । स नो रुचं धेह्यहृणीयमानः १ अग्निष् ट्वा वसुभिः पुरस्ताद्रो चयतु गायत्रेण छन्दसा । स मा रुचितो रोचय २ इन्द्र स्त्वा रुद्रै र्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा । स मा रुचितो रोचय । वरुणस्त्वादित्यैः पश्चाद्रो चयतु जागतेन छन्दसा । स मा रुचितो रोचय । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयनानुष्टुभेन छन्दसा । स मा रुचितो रोचय । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचय ३ रोचितस्त्वं देव घर्म देवेष्वसि । रोचिषीयाहं मनुष्येषु ४ सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चस्यसि । रुचितोऽहं मनुष्येष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चसी भूयासम् ५ रुगसि । रुचं मयि धेहि । मयि रुक् ६ दश पुरस्ताद्रो चसे । दश दक्षिणा । दश प्रत्यङ् । दशोदङ् । दशोर्ध्वो भासि सुमनस्यमानः । स नः सम्राडिषमूर्जं धेहि । वाजी वाजिने
पवस्व । रोचितो घर्मो रुचीय ७ रोचय धेहि नव च 4.6
 
4.7 अनुवाक ७
 
अपश्यं गोपामनिपद्यमानम् । आ च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसानः । आ वरीवर्ति भुवनेष्वन्तः १ अत्र प्रावीः । मधुमाध्वीभ्यां मधुमाधूचीभ्याम् । अनु वां देववीतये २ समग्निरग्निनागत । सं देवेन सवित्रा । सँ सूर्येण रोचते ३ स्वाहा समग्निस्तपसागत । सं देवेन सवित्रा । सं सूर्येणारोचिष्ट ४ धर्ता दिवो विभासि रजसः । पृथिव्या धर्ता । उरोरन्तरिक्षस्य धर्ता । धर्ता देवो देवानाम् । अमर्त्यस्तपोजाः ५ हृदे त्वा मनसे त्वा । दिवे त्वा सूर्याय त्वा । ऊर्ध्वमिममध्वरं कृधि । दिवि देवेषु होत्रा यच्छ ६ विश्वासां भुवां पते । विश्वस्य भुवनस्पते । विश्वस्य मनसस्पते । विश्वस्य वचसस्पते । विश्वस्य तपसस्पते । विश्वस्य ब्रह्मणस्पते ७ देवश्रूस्त्वं देव घर्म देवान्पाहि ८ तपोजां वाचमस्मे नियच्छ देवायुवम् ९ गर्भो देवानाम् १० पिता मतीनाम् ११ पतिः प्रजानाम् १२ मतिः कवीनाम् १३ सं देवो देवेन सवित्रायतिष्ट । सँ सूर्येणारुक्त १४ आयुर्दस्त्वमस्मभ्यं घर्म वर्चोदा असि १५ पिता नोऽसि पिता नो बोध १६ आयुर्धास्तनूधाः पयोधाः । वर्चोदा वरिवोदा द्र विणोदाः । अन्तरिक्षप्र उरोर्वरीयान् । अशीमहि त्वा मा मा हिँ सीः १७ त्वमग्ने गृहपतिर्विशामसि । विश्वासां मानुषीणाम् । शतं पूर्भिर्यविष्ठ पाह्यँहसः । समेद्धारँ शतँ हिमाः । तन्द्रा विणँ हार्दिवानम् । इहैव रातयः सन्तु १८ त्वष्टीमती ते सपेय । सुरेता रेतो दधाना । वीरं विदेय तव संदृशि । माहँ रायस्पोषेण वि योषम् १९ रोचते सूर्याय त्वा देवायुवं द्र विणोदा दधाना द्वे च
सूर्याय त्वा देवायुवं द्र विणोदा दधाना द्वे च 4.7
 
4.8 अनुवाक ८
 
देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यामाददे १ अदित्यै रास्नासि २ इड एहि । अदित एहि । सरस्वत्येहि ३ असावेहि । असावेहि । असावेहि ४ अदित्या उष्णीषमसि ५ वायुरस्यैडः ६ पूषा त्वोपावसृजतु । अश्विभां प्र दापय ७ यस्ते स्तनः शशयो यो मयोभूः । येन विश्वा पुष्यसि वार्यणि । यो रत्नधा वसुविद्यः सुदत्रः । सरस्वति तमिह धातवे कः ८ उस्र घर्मँ शिँ ष । उस्र घर्मं पाहि । घर्माय शिँ ष ९ बृहस्पतिस्त्वोप सीदतु १० दानवः स्थ पेरवः । विष्वग्वृतो लोहितेन ११ अश्विभ्यां पिन्वस्व । सरस्वत्यै पिन्वस्व । पूष्णे पिन्वस्व । बृहस्पतये पिन्वस्व । इन्द्रा य पिन्वस्व । इन्द्रा य पिन्वस्व १२ गायत्रोऽसि । त्रैष्टुभोऽसि । जागतमसि १३ सहोर्जो भागेनोप मेहि १४ इन्द्रा श्विना मधुनः सारघस्य । घर्मं पात वसवो यजता वट् १५ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि १६ मधु हविरसि १७ सूर्यस्य तपस्तप १८ द्यावापृथिवीभ्यां त्वा परि गृह्णामि १९ अन्तरिक्षेण त्वोप यच्छामि २० देवानां त्वा पितृणामनुमतो भर्तुँ शकेयम् २१ तेजोऽसि । तेजोऽनुप्रेहि । दिविस्पृङ्मा मा हिँ सीः । अन्तरिक्षस्पृङ्मा मा हिँ सीः । पृथिविस्पृङ्मा मा हिँ सीः । सुवरसि सुवर्मे यच्छ । दिवं यच्छ दिवो मा पाहि २२ एहि पाहि पिन्वस्व
गृह्णामि नव च 4.8
 
4.9 अनुवाक ९
 
समुद्रा य त्वा वाताय स्वाहा । सलिलाय त्वा वाताय स्वाहा । अनाधृष्याय त्वा वाताय स्वाहा । अप्रतिधृष्याय त्वा वाताय स्वाहा । अवस्यवे त्वा वाताय स्वाहा । दुवस्वते त्वा वाताय स्वाहा । शिमिद्वते त्वा वाताय स्वाहा । अग्नये त्वा वसुमते स्वाहा । सोमाय त्वा रुद्र वते स्वाहा । वरुणाय त्वादित्यवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा । यमाय त्वाङिरस्वते पितृमते स्वाहा १ विश्वा आशा दक्षिणसत् २ विश्वान्देवानयाडिह ३ स्वाहाकृतस्य घर्मस्य । मधोः पिबतमश्विना । स्वाहाग्नये यज्ञियाय । शं यजुर्भिः ४ अश्विना घर्मं पातँ हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी मँ साताम् । स्वाहेन्द्रा य ५ स्वाहेन्द्रा वट् ६ घर्ममपातमश्विना हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी अमँ साताम् । तं प्राव्यं यथावट् । नमो दिवे । नमः पृथिव्यै । दिवि धा इमं यज्ञम् । यज्ञमिमं दिवि धाः । दिवं गच्छ । अन्तरिकं गच्छ । पृथिवीं गच्छ । पञ्च प्रदिशो गच्छ । देवान्घर्मपान्गच्छ । पित् । ॠन्घर्मपान्गच्छ । ७ आदित्यवते स्वाहा हार्दिवानं पृथिव्या अष्टौ च
ॠन्घर्मपान्गच्छ । ७ आदित्यवते स्वाहा हार्दिवानं पृथिव्या अष्टौ च 4.9
 
4.10 अनुवाक १०
 
इषे पीपिहि । ऊर्जे पीपिहि । ब्रह्मणे पीपिहि । क्षत्राय पीपिहि । अद्भ्यः पीपिहि । ओषधीभ्यः पीपिहि । वनस्पतिभ्यः पीपिहि । द्यावापृथिवीभ्यां पीपिहि । सुभूताय पीपिहि । ब्रह्मवर्चसाय पीपिहि । यजमानाय पीपिहि । मह्यं ज्यैष्ठाय पीपिहि १ त्विष्यै त्वा । द्युम्नाय त्वा । इन्द्रि याय त्वा भूत्यै त्वा २ धर्मासि सुधर्मामेन्यस्मे । ब्रह्माणि धारय । क्षत्त्राणि धारय । विशं धारय । नेत्त्वा वातः स्कन्दयात् ३ अमुष्य त्वा प्राणे सादयामि । अमुना सह निरर्थं गच्छ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः ४ पूष्णे शरसे स्वाहा । ग्रावेभ्यः स्वाहा । प्रतिरेभ्यः स्वाहा । द्यावापृथिवीभ्याँ स्वाहा । पितृभ्यो घर्मपेभ्यः स्वाहा ५ रुद्रा य रुद्र होत्रे स्वाहा ६ अहर्ज्योतिः केतुना जुषताम् । सुज्योतिर्ज्योतिषाँ स्वाहा । रात्रिर्ज्योतिः केतुना जुषताम् । सुज्योतिर्ज्योतिषाँ स्वाहा ७ अपीपरो माऽह्नो रात्रियै मा पाहि । एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माञ्जीः । अपीपरो मा रात्रिया अह्नो मा पाहि । एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माञ्जीः ८ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ९ भूः स्वाहा १० हुतँ हविः । मधु हविः । इन्द्र तमेऽग्नौ । पिता नोऽसि मा मा हिँ सीः । अश्याम ते देव घर्म । मधुमतो वाजवतः पितुमतः । अङ्गिरस्वतः स्वधाविनः । अशीमहि त्वा मा मा हिँ सीः ११ स्वाहा त्वा सूर्यस्य रश्मिभ्यः । स्वाहा त्वा नक्षत्रेभ्यः १२ ब्रह्मवर्चसाय पीपिहि स्कन्दयाद्रुद्रा य रुद्र होत्रे स्वाहाऽह्नो मा पाह्यग्नौ सप्त 4.10
 
4.11 अनुवाक ११
 
घर्म या ते दिवि शुक् । या गायत्रे छन्दसि । या ब्राह्मणे । या हविर्धाने । तां त एतेनावयजे स्वाहा १ घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्म या ते पृथिव्याँ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा २ अनु नोऽद्यानुमतिः । अन्!विदनुमते त्वम् ३ दिवस्त्वा परस्पायाः । अन्तरिक्षस्य तनुवः पाहि । पृथिव्यास्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ४ ब्रह्मणस्त्वा परस्पायाः । क्षत्त्रस्य तनुवः पाहि । विशस्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ५ प्राणस्य त्वा परस्पायै । चक्षुषस्तनुवः पाहि । श्रोत्रस्य त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ६ वल्गुरसि शंयुधायाः । शिषुर्जनधायाः ७ शं च वक्षि परि च वक्षि ८ चतुःस्रक्तिर्नाभिरृतस्य ९ सदो विश्वायुः शर्म सप्रथाः १० अप द्वेषो अप ह्वरः । अन्यद्व्रतस्य सश्चिम ११ घर्मैतत्तेऽन्नमेतत्पुरीषम् । तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् । आ च प्यासिषीमहि १२ रन्तिर्नामासि दिव्यो गन्धर्वः । तस्य ते पद्वद्धविर्धानम् । अग्निरध्यक्षः । रुद्रो ऽधिपतिः १३ समहमायुषा । सं प्राणेन । सं वर्चसा । सं पयसा । सं गौपत्येन । सँ रायस्पोषेण १४ व्यसौ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १५ अचिक्रदद्वृषा हरिः । महान्मित्रो न दर्शतः । सँ सूर्येण रोचते १६ चिदसि समुद्र योनिः । इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो बुरण्युः । महान्त्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिँ सीः १७ विश्वावसुँ सोमगन्धर्वम् । आपो ददृशुषीः । तदृतेना व्यायन् । तदन्ववैत् । इन्द्रो रारहाण आसाम् । परि सूर्यस्य परिधीँ रपश्यत् १८ विश्वावसुरभि तन्नो गृणातु । दिव्यो गन्धर्वो रजसो विमानः । यद्वा घा सत्यमुत यन्न विद्म । धियो हिन्वानो धिय इन्नो अव्यात् १९ सस्निमविन्दच्चरणे नदीनाम् । अपावृणोद्दुरो अश्मव्रजानाम् । प्रासां गन्धर्वो अमृतानि वोचत् । इन्द्रो दक्षं परि जानादहीनम् २० एतत्त्वं देव घर्म देवो देवानुपागाः २१ इदमहं मनुष्यो मनुष्यान् । सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेण २२ सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भूयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः २३ उद्वयं तमसस्परि । उदु त्यं चित्रम् २४ इममू षु त्यमस्मभ्यँ सनिम् । गायत्रं नवीयाँ सम् । अग्ने देवेषु प्र वोचः २५ याग्नीध्रे तां त एतेनावयजे स्वाहा धर्मणा शंयुधायाः प्यासिषीमहि पोषेण निषत्तो विद्म
सन्त्वष्टौ च 4.11
 
4.12 अनुवाक १२
 
महीनां पयोऽसि विहितं देवत्रा १ ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसः
२ वाजिनं त्वा वाजिनोऽव नयामः । ऊर्ध्वं मनः सुवर्गं ३ 4.12
 
4.13 अनुवाक १३
 
अस्कान्द्यौः पृथिवीम् । अस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना । स्कन्नो यज्ञः प्र जनयतु १ अस्कानजनि प्राजनि । आ स्कन्नाज् जायते वृषा
। स्कन्नात्प्र जनिषीमहि २ 4.13
 
4.14 अनुवाक १४
 
या पुरस्ताद्विद्युदापतत् । तां त एतेनावयजे स्वाहा । या दक्षिणतः । या
पश्चात् । योत्तरतः । योपरिष्टाद्विद्युदापतत् । तां त एतेनावयजे स्वाहा १ 4.14
 
4.15 अनुवाक १५
 
प्राणाय स्वाहा व्यानाय स्वाहाऽपानाय स्वाहाचक्षुषे स्वाहा श्रोत्राय स्वाहा ।
मनसे स्वाहा वाचे सरस्वत्यै स्वाहा १ 4.15
 
4.16 अनुवाक १६
 
पूष्णे स्वाहा पूष्णे शरसे स्वाहा । पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधियाय स्वाहा । पूष्णेऽङ्घृणये स्वाहा पूष्णे नरुणाय स्वाहा । पूष्णे साकेताय स्वाहा
4.16
 
4.17 अनुवाक १७
 
उदस्य शुष्माद्भानुर्नार्त बिभर्ति । भारं पृथिवी न भूम । प्र शुक्रैतु देवी मनीषा । अस्मत्सुतष्टो रथो न वाजी । अर्चन्त एके महि साम मन्वत । तेन सूर्यमधारयन् । तेन सूर्यमरोचयन् । घर्मः शिरस्तदयमग्निः । पुरीषमसि संप्रियं प्रजया पशुभिर्भुवत् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिर
स्वद्ध्रुवा सीद १ 4.17
 
4.18 अनुवाक १८
 
यास्त अग्न आद्रा र्! योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम । ताभिस्त्वमुभयीभिः संविदानः । प्रजाभिरग्ने द्र विणेह सीद । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद
4.18
 
4.19 अनुवाक १९
 
अग्निरसि वैश्वानरोऽसि । संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीदुवत्सरोऽसि । इद्वत्सरोऽसि वत्सरोऽसि । तस्य ते वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । तस्य ते मासाश्चार्धमासाश्च कल्पन्ताम् । ऋतवस्ते कल्पन्ताम् । संवत्सरस्ते कल्पन्ताम् । अहोरात्राणि ते कल्पन्ताम् । एति प्रेति वीति समित्युदिति ।
प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवः सीद १ 4.19
 
4.20 अनुवाक २०
 
भूर्भुवः सुवः । ऊर्ध्व ऊ षु ण ऊतये । ऊर्ध्वो नः पाह्यँ हसः १ विधुं दद्रा णँ समने बहूनाम् । युवानँ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाऽद्या ममार । स ह्यः समान २ यदृते चिदभिश्रिषः । पुरा जर्तृभ्य आतृदः । संधाता संधिं मघवा पुरोवसुः । निष्कर्ता विह्रुतं पुनः ३ पुनरूर्जा सह रय्या ४ मा नो घर्म व्यथितो विव्यथो नः । मा नः परमधरं मा रजो नैः । मो ष्वस्माँ स्तमस्यन्तरा धाः । मा रुद्रि यासो अभिगुर्वृधानः ५ मा नः क्रतुभिर्हीडितेभिरस्मान् । द्विषा सुनीते मा परा दाः । मा नो रुद्रो निरृतिर्मा नो अस्ता । मा द्यावापृथिवी हीडिषाताम् ६ उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नः सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु ७ इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि ८ उद्वयं तमसस्परि उदु त्यं चित्रम् वयः सुपर्णाः ९ पुरोवसुर्हीडिषाताँ सुपर्णाः
त्यं चित्रम् वयः सुपर्णाः ९ पुरोवसुर्हीडिषाताँ सुपर्णाः 4.20
 
4.21 अनुवाक २१
 
भूर्भुवः सुवः । मयि त्यदिन्द्रि यं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग्घर्मो वि भातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । ब्रह्मणा तेजसा सह । क्षत्त्रेण यशसा सह । सत्येन तपसा सह । तस्य दोहमशीमहि । तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि । तस्य त इन्द्रे ण पीतस्य मधुमतः । उपहूतस्योपहूतो
भक्षयामि १ 4.21
 
4.22 अनुवाक २२
 
यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं
गच्छ । यो स्मान्द्वेष्टि । यं च वयं द्विष्मः १ 4.22
 
4.23 अनुवाक २३
Line ५३४ ⟶ ५३०:
स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च ।
सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ ।
योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १ 4.23
 
4.24 अनुवाक २४
 
धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । निलिम्पश्च विलिम्पश्च विक्षिपः १ 4.24
धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । निलिम्पश्च विलिम्पश्च विक्षिपः १
 
4.25 अनुवाक २५
 
उग्रश्च धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । सहसह्वाँ श्च सहमानश्च सहस्वाँ श्च
सहीयाँ श्च । एत्य प्रेत्य विक्षिपः १ 4.25
 
4.26 अनुवाक २६
 
अहोरात्रे त्वोदीरयताम् । अर्धमासास्त्वोदीँ जयन्तु । मासास्त्वा श्रपयन्तु
। ऋतवस्त्वा पचन्तु । संवत्सरस्त्वा हन्त्वसौ १ 4.26
 
4.27 अनुवाक २७
 
खट्फट्जहि । छिन्धी भिन्धी हन्धी कट् । इति वाचः क्रूराणि १ 4.27
 
4.28 अनुवाक २८
 
वि गा इन्द्र विचरन्त्स्पाशयस्व । स्वपन्त इन्द्र पशुमन्तमिच्छा । वज्रेणामुं बोधय दुर्विदत्रम् । स्वपतोऽस्य प्रहर भोजनेभ्यः १अग्ने अग्निना सं वदस्व । मृत्यो मृत्युना सं वदस्व । नमस्ते अस्तु भगवः २सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमःदशकृत्वस्ते नम । शतकृत्वस्ते नमः । आसहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते
नमः । नमस्ते अस्तु मा मा हिँ सीः ३ 4.28
 
4.29 अनुवाक २९
 
असृङ्मुखो रुधिरेणाव्यक्त । यमस्य दूतः श्वपाद्वि धावसि । गृध्रः सुपर्णः
कुणपं नि षेवसे । यमस्य दूतः प्रहितो भवस्य चोभयोः १ 4.29
 
4.30 अनुवाक ३०
 
यदेतद्वृकसो भूत्वा । वाग्देव्यभिरायसि । द्विषन्तं मेऽभिराय । तं मृत्यो
मृत्यवे नय । स आर्त्यार्तिमार्च्छतु १ 4.30
 
4.31 अनुवाक ३१
 
यदीषितो यदि वा स्वकामी । भयेडको वदति वाचमेताम् । तामिन्द्रा ग्नी
ब्रह्मणा संविदानौ । शिवामस्मभ्यं कृणुतं गृहेषु १ 4.31
 
4.32 अनुवाक ३२
 
दीर्घमुखि दुर्हणु । मा स्म दक्षिणतो वदः । यदि दक्षिणतो वदाद्द्विषन्तं
मेऽवबाधासै १ 4.32
 
4.33 अनुवाक ३३
 
4.33 अनुवाक ३३
इत्थादुलूक आपप्तत् । हिरण्याक्षो अयोमुखः । रक्षसां दूत आगतः ।
तमितो नाशयाग्ने १ 4.33
 
4.34 अनुवाक ३४
 
यदेतद्भूतान्यन्वाविश्य । दैवीं वाचं वदसि । द्विषतो नः परावद । तान्मृत्यो
मृत्यवे नय । त आर्त्यार्तिमार्च्छन्तु । अग्निनाग्निः सं वदताम् १ 4.34
 
4.35 अनुवाक ३५
 
प्रसार्य सक्थ्यौ पतसि । सव्यमक्षि निपेपि च । मेह कस्य चनाममत् १ 4.35
 
4.36 अनुवाक ३६
 
अत्रिणा त्वा क्रिमे हन्मि । कण्वेन जमदनिना । विश्वावसोर्ब्रह्मणा हतः । क्रिमीणाँ राजा । अप्येषाँ स्थपतिर्हतः । अथो माताथो पिता । अथो स्थूरा अथो क्षुद्रा ः! । अथो कृष्णा अथो श्वेताः । अथो आशातिका हताः ।
श्वेताभिः सह सर्वे हताः १ 4.36
 
4.37 अनुवाक ३७
 
आहरावद्य । शृतस्य हविषो यथा । तत्सत्यम् । यदमुं यमस्य जम्भयोः
। आदधामि तथा हि तत् । खण्फण्म्रसि १ 4.37
 
4.38 अनुवाक ३८
 
ब्रह्मणा त्वा शपामि । ब्रह्मणस्त्वा शपथेन शपामि । घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे । रौद्रे ण त्वाङिरसां मनसा ध्यायामि । अघस्य त्वा धारया
विध्यामि । अधरो मत्पद्यस्वासौ १ 4.38
 
4.39 अनुवाक ३९
 
उत्तुद शिमिजावरि । तल्पेजे तल्प उत्तुद । गिरीँ रनु प्र वेशय । मरीचीरुप सं नुद । यावदितः पुरस्तादुदयाति सूर्यः । तावदितोऽमुं नाशय ।
योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १ 4.39
 
4.40 अनुवाक ४०
 
भूर्भुवः सुवो भूर्भुवः सुवो भूर्भुवः सुवः । भुवोऽद्धायि भुवोऽद्धायि भुवोऽद्धायि । नृम्णायि नृम्णं नृम्णायि नृम्णं नृम्णायि नृम्णम् । निधाय्योऽवायि
निधाय्योऽवायि निधाय्योऽवायि । ए अस्मे अस्मे । सुवर्न ज्योतीः १ 4.40
 
4.41 अनुवाक ४१
 
पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा १ अन्तरिक्षँ समित् । तां वायुः समिन्धे । सा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा २ द्यौः समित् । तामादित्यः समिन्धे । सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा ३ प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा ४ अग्ने व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते । व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ५ द्यौः समित् । तामादित्यः समिन्धे । सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रियायशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । अन्तरिक्षँ समित् । तां वायुः समिन्धेसा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा । आदित्य व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि । वायो व्रतपतेऽग्ने व्रतपते । व्रतानां व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि ६ समित्समिन्धे व्रतं चरिष्यामि
तेजसा श्रिया यशसा ब्रह्मवर्चसेनाष्टौ च 4.41
 
4.42 अनुवाक ४२
Line ६२८ ⟶ ६२७:
प्रपाठक ५
प्रवर्ग्यब्राह्मण
हरिः ॐ । शं नः तन्नो मा हासीत् । ॐ शान्तिः शान्तिः शान्तिः ।
5.1 अनुवाक १
 
Line ६४३ ⟶ ६४२:
 
परिश्रिते करोति । ब्रह्मवर्चसस्य परिगृहीत्यै । न कुर्वन्नभि प्राण्यात् । यत्कुर्वन्नभिप्राण्यात् । प्राणाञ् छुचार्पयेतपहाय प्राणिति । प्राणानां गोपीथाय । न प्रवर्ग्यं चादित्यं चान्तरेयात् । यदन्तरेयात् । दुश्चर्मा स्यात् १ तस्मान्नान्तराय्यम् । आत्मनो गोपीथाय । वेणुना करोति । तेजो वै वेणुः । तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्प्रवर्ग्यः २ तस्मादेवमाह । यज्ञस्य पदे स्थ इत्याह । यज्ञस्य ह्येते पदे । अथो प्रतिष्ठित्यै । गायत्रेण त्वा छन्दसा करोमीत्याह । छन्दोभिरेवैनं करोति । त्र्! युद्धिं करोति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । छन्दोभिः करोति ३ वीर्यं वै छन्दाँ सि । वीर्येणैवैनं करोति । यजुषा बिलं करोति व्यावृत्त्यै । इयन्तं करोति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं करोति । यज्ञपरुषा संमितम् । इयन्तं करोति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम् ४ अपरिमितं करोति । अपरिमितस्यावरुद्ध्यै । परिग्रीवं करोति धृत्यै । सूर्यस्य हरसा श्रायेत्याह । यथायजुरेवैतत् । अश्वशकेन धूपयति । प्राजापत्यो वा अश्वः सयोनित्वाय । वृष्णो अश्वस्य निष्पदसीत्याह । असौ वा आदित्यो वृशाश्वः । तस्य छन्दाँ सि निष्पत् ५ छन्दोभिरेवैनं धूपयति । अर्चिषे त्वा शोचिषे त्वेत्याह । तेज एवास्मिन्दधाति । वारुणो भीद्धः । मैत्रियोपैति शान्त्यै । सिद्ध्यै त्वेत्याह । यथायजुरेवैतत् । देवस्त्वा सवितोद्वपत्वित्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरुद्वपति । अपद्यमानः पृथिव्यामाशा दिश आपृणेत्याह ६ तस्मादग्निः सर्वा दिशोऽनु वि भाति । उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्यै । ईश्वरो वा एशोऽन्धो भवितोः । यः प्रवर्ग्यमन्वीक्षते । सूर्यस्य त्वा चक्षुषान्वीक्ष इत्याह । चक्षुषो गोपीथाय । ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्याह । इयं वा ऋजुः । अन्तरिक्षँ साधु । असौ सुक्षितिः ७ दिशो भूतिः । इमानेवास्मै लोकान्कल्पयति । अथो प्रतिष्ठित्यै । इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीत्याह । विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्यूहति । विशेति राजन्यस्य ब्रूयात् । विशैवैनं पर्यूहति । पशुभिरिति वैश्यस्य । पशुभिरेवैनं पर्यूहति । असुर्यं पात्रमनाच्छृण्णम् ८ आ च्छृणत्ति । देवत्राकः । अजक्षीरेणा च्छृणत्ति । परमं वा एतत्पयः । यदजक्षीरम् । परमेणैवैनं पयसा च्छृणत्ति । यजुषा व्यावृत्त्यै । छन्दोघिरा च्छृणत्ति । छन्दोभिर्वा एष क्रियते । छन्दोभिरेव छन्दाँ स्या च्छृणत्ति । छृन्धि वाचमित्याह । वाचमेवाव रुन्धे । छृन्ध्यूर्जमित्याह । ऊर्जमेवाव रुन्धे । छृन्धि हविरित्याह । हविरेवाकः । देव पुरश्चर सघ्यासं त्वेत्याह । यथायजुरेवैतत् ९ स्याद्यत्प्रवर्ग्यश्छन्दोभिः करोति वीर्यसमितं छन्दाँ सि निष्पत्पृणेत्याह
सुक्षितिरनाच्छृण्णं छन्दाँ स्याच्छृणत्त्यष्टौ च
 
5.4 अनुवाक ४
 
ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभि ष्टुहीत्याह । एष वा एतर्हि बृहस्पतिः । यद्ब्रह्मा । तस्मा एव प्रतिप्रोच्य प्रचरति । आत्मनोऽनार्त्यै । यमाय त्वा मखाय त्वेत्याह । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति । मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति १अभिपूर्वं प्रोक्षति । अभिपूर्वमेवास्मिन्तेजो दधाति । त्रिः प्रोक्षति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । होतान्वाह । रक्षसामपहत्यै । अनवानम् । प्राणानाँ सन्तत्यै । त्रिष्टुभः सतीर्गायत्रीरिवान्वाह २ गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति । सन्ततमन्वाह । प्राणानामन्नाद्यस्य सन्तत्यै । अथो रक्षसामपहत्यै । यत्परिमिता अनुब्रूयात् । परिमितमव रुन्धीत । अपरिमिता अन्वाह । अपरिमितस्यावरुद्ध्यै । शिरो वा एतद्यज्ञस्य ३ यत्प्रवर्ग्यः । ऊर्ङ्मुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्धयति । प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति । सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन्दधाति । देवस्त्वा सविता मध्वानक्त्वित्याह ४ तेजसैवैनमनक्ति । पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति । अस्या अनतिदाहाय । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रति दधाति । अप्रतिशीर्णाग्रं भवति । एतद्बर्हिर्ह्येषः ५ अर्चिरसि शोचिरसीत्याह । तेज एवास्मिन्ब्रह्मवर्चसं दधाति । सँ सीदस्व महाँ असीत्याह । महान्ह्येषः । ब्रह्मवादिनो वदन्ति । एते वाव त ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाशिषो ना शास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादाशीरन्यः ६ अनाधृष्या पुरस्तादिति यदेतानि यजूँ ष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे । आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृतिमुपरिष्टात् । प्राणानेवास्मै समीचो दधाति । ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनु व्यास्थापयन्ति ७ मनोरश्वासि भूरिपुत्रेतीमामभि मृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रति तिष्ठत्यनुन्मादाय । सूपसदा मे भूया मा मा हिँ सीरित्याहाहिँ सायै । चितः स्थ परिचित इत्याह । अपचितिमेवास्मिन्दधाति । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तस्य मरुतो रश्मयः ८ स्वाहा मरुद्भिः परि श्रयस्वेत्याह । अमुमेवादित्यँ रश्मिभिः पर्यूहति । तस्मादसावादित्योऽमुष्मिल्ँ लोके रश्मिभिः पर्यूढः । तस्माद्रा जा विशा पर्यूढः । तस्माद्ग्रामणीः सजातैः पर्यूढः । अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवाव रुन्धे । द्वादश भवन्ति ९ द्वादश मासाः संवत्सरः । संवत्सरमेवाव रुन्धे । अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमव रुन्धे । अन्तरिक्षस्यान्तर्धिरसीत्याह व्यावृत्त्यै । दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्यमाधि नि दधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परि गृह्णाति । अर्हन्बिभर्षि सायकानि धन्वेत्याह १० स्तौत्येवैनमेतत् । गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्या दत्ते । छन्दोभिरेवैनान्या दत्ते । मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति । त्रिः परि यन्ति । त्रिवृद्धि प्राणः । त्रिः परि यन्ति । त्र्! यावृद्धि यज्ञः ११ अथो रक्षसामपहत्यै । त्रिः पुनः परि यन्ति । षट्सं पद्यन्ते । षड्वा ऋतवः । ऋतुष्वेव प्रति तिष्ठन्ति । यो वै घर्मस्य प्रियां तनुवमाक्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियां तनुवमा क्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताँ ह वा अस्योग्रदेवो राजनिरा चक्राम १२ ततो वै स दुश्चर्माभवत् । तस्मात्त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपीथाय । प्राणा वै धवित्राणि । अव्यतिषङ्गं धून्वन्ति । प्राणानामव्यतिषङ्गाय क्ळ्प्त्यै । विनिषद्य धून्वन्ति । दिक्ष्वेव प्रति तिष्ठन्ति । ऊर्ध्वं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै । सर्वतो धून्वन्ति । तस्मादयं सर्वतः पवते १३ दधातीवान्वाह यज्ञस्याहैष उपरिष्टादा । षीरन्यो व्यास्थापयन्ति रश्मयो भवन्ति धन्वेत्याह यज्ञश्चक्राम समष्ट्यै द्वे च
व्यास्थापयन्ति रश्मयो भवन्ति धन्वेत्याह यज्ञश्चक्राम समष्ट्यै द्वे च
 
5.5 अनुवाक ५
Line ६६७ ⟶ ६६५:
5.8 अनुवाक ८
 
विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान्प्रीणाति । अथो दुरिष्ट्या एवैनं पाति । विश्वान्देवानयाडिहेत्याह । विश्वानेव देवान्भागधेयेन समर्धयति । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्याह । अश्विनावेव भागधेयेन समर्धयति । स्वाहाग्नये यज्ञियाय शं यजुर्भिरित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः १ अश्विना घर्मं पातँ हार्दिवानमहर्दिवाभिरूतिभिरित्याह । अश्विनावेव भागधेयेन समर्धयति । अनु वां द्यावापृथिवी मँ सातामित्याहानुमत्यै । स्वाहेन्द्रा य स्वाहेन्द्रा वडित्याह । इन्द्रा य हि पुरो हूयते । आश्राव्याह घर्मस्य यजेति । वषट्कृते जुहोति । रक्षसामपहत्यै । अनु यजति स्वगाकृत्यै । घर्ममपातमश्विनेत्याह २ पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । अनु वां द्यावापृथिवी अमँ सातामित्याहानुमत्यै । तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथायजुरेवैतत् । दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा इत्याह । सुवर्गमेवैनं लोकं गमयति । दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं लोकेषु प्रति ष्ठापयति । पञ्च प्रदिषो गच्छेत्याह ३ दिक्ष्वेवैनं प्रति ष्ठापयति । देवान्घर्मपान्गच्छ पितॄन्घर्मपान्गच्छेत्याह । उभयेष्वेवैनं प्रति ष्ठापयति । यत्पिन्वते । वर्षुकः पर्जन्यो भवति । तस्मात्पिन्वमानः पुण्यः । यत्प्राङ् पिन्वते । तद्देवानाम् । यद्दक्षिणा । तत्पितृणाम् ४ यत्प्रत्यक् । तन्मनुष्यानाम् । यदुदङ् । तद्रुद्रा णाम् । प्राञ्चमुदञ्चं पिन्वयति । देवत्राकः । अथो खलु । सर्वा अनु दिशः पिन्वयति । सर्वा दिशः समेधन्ते । अन्तःपरिधि पिन्वयति ५ तेजसोऽस्कन्दाय । इषे पीपिह्यूर्जे पीपिहीत्याह । इषमेवोर्जं यजमाने दधाति । यजमानाय पीपिहीत्याह । यजमानायैवैतामाशिषमा शास्ते । मह्यं ज्यैष्ठ्याय पीपिहीत्याह । आत्मन एवैतामाशिषमा शास्ते । त्विष्यै त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वेत्याह । यथायजुरेवैतत् । धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेत्याह ६ ब्रह्मन्नेवैनं प्रति ष्ठापयति । नेत्त्वा वातः स्कन्दयादिति यद्यभिचरेत् । अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छेति ब्रूयाद्यं द्विष्यात् । यमेव द्वेष्टि । तेनैनँ सह निरर्थं गमयति । पूष्णे शरसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति । ग्रावभ्यः स्वाहेत्याह । या एवान्तरिक्षे वाचः ७ ताभ्य एवैनं जुहोति । प्रतिरेभ्यः स्वाहेत्याह । प्राणा वै देवाः प्रतिराः । तेभ्य एवैनं जुहोति । द्यावापृथिवीभ्यः स्वाहेत्याह । द्यावापृथिवीभ्यामेवैनं जुहोति । पितृभ्यो घर्मपेभ्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्मपाः । तेभ्य एवैनं जुहोति ८ रुद्रा य रुद्र होत्रे स्वाहेत्याह । रुद्र मेव भागधेयेन समर्धयति । सर्वतः समनक्ति । सर्वत एव रुद्रं निरवदयते । उदञ्चं निरस्यति । एषा वै रुद्र स्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । अप उप स्पृशति मेध्यत्वाय । नान्वीक्षते । यदन्वीक्षेत ९ चक्षुरस्य प्रमायुकँ स्यात् । तस्मान्नान्वीक्ष्यः । अपीपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अपीपरो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्याह । यथायजुरेवैतत् । ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्रा३ं! न होतव्या३मिति १० यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः परा भवेत् । भूः स्वाहेत्येव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः परा भवति । हुतँ हविर्मधु हविरित्याह । स्वदयत्येवैनम् । इन्द्र तमेऽग्नावित्याह ११ प्राणो वा इन्द्र तमोऽग्निः । प्राण एवैनमिन्द्र तमेऽग्नौ जुहोति । पिता नोऽसि मा मा हिँ सीरित्याहाहिँ सायै । अश्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आशिषमेवैतामा शास्ते । स्वधाविनोऽशीमहि त्वा मा मा हिँ सीरित्याहाहिँ सायै । तेजसा वा एते व्यृध्यन्ते । ये प्रवर्ग्येण चरन्ति । प्राश्नन्ति । तेज एवात्मन्दधते १२ संवत्सरं न माँ समश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्सँ श्यति । देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । विभ्राजि सौर्ये ब्रह्म सं न्यदधत । यत्किं च दिवाकीर्त्यम् । तदेतेनैव व्रतेनागोपायत् । तस्मादेतद्व्रतं चार्यम् । तेजसो गोपीथाय । तस्मादेतानि यजूँ षि विभ्राजः सौर्यस्येत्याहुः । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः सँ सादयति । स्वाहा त्वा नक्षत्रेभ्य इति सायम् । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति १३ अजरश्विनेत्याह प्रदिशो गच्छेत्याह पितृणामन्तःपरिधि पिन्वयति धारयेत्याह वाचो घर्मपास्तेभ्य एवैनं जुहोत्यन्वीक्षेत होतव्या३मित्यग्नावित्याह दधतेऽगोपायत्सप्त च
होतव्या३मित्यग्नावित्याह दधतेऽगोपायत्सप्त च
 
5.9 अनुवाक ९
Line ६७७ ⟶ ६७४:
5.10 अनुवाक १०
 
प्रजापतिं वै देवाः शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्रयजूँ ष्यभवन् । शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयोरन्यत् । देवानामन्यत्पयः । यद्गोः पयः १ तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान्पयसान्नाद्येन समर्धयन्ति । एष ह त्वै साक्षात्प्रवर्ग्यं भक्षयति । यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते । उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । तेजो वा उत्तरवेदिः २ तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । उत्तरवेद्यामुद्वासयेदन्नकामस्य । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । मुखमुत्तरवेदिः । शीर्ष्णैव मुखँ सं दधात्यन्नाद्याय । अन्नाद एव भवति । यत्र खलु वा एतमुद्वासितं वयाँ सि पर्यासते । परि वै तां समां प्रजा वयाँ स्यासते ३ तस्मादुत्तरवेद्यामेवोद्वासयेत् । प्रजानां गोपीथाय । पुरो वा पश्चाद्वोद्वासयेत् । पुरस्ताद्वा एतज् ज्योतिरुदेति । तत्पश्चान्नि म्रोचति । स्वामेवैनं योनिमनूद्वासयति । अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज् ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं योनौ प्रति ष्ठापयति ४ यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभि प्र वर्तयति । औदुम्बर्याँ शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरः । अन्नं प्राणः । शुग्घर्मः ५ इदमहममुष्यामुष्यायणस्य शुचा प्राणमपि दहामीत्याह । शुचैवास्य प्राणमपि दहति । ताजगार्तिमार्च्छति । यत्र दर्भा उपदीकसन्तताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्जआवर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । असावेवास्मा आदित्यो वृष्टिं नि यच्छति । ता आपो नियता धन्वना यन्ति ६ गोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति
घर्मो यन्ति
 
5.11 अनुवाक ११
Line ६९० ⟶ ६८६:
तपति शं नः तन्नो मा हासीत्
ॐ शान्तिः शान्तिः शान्तिः
 
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकः समाप्तः
 
Line ७०० ⟶ ६९५:
 
परे युवाꣳसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतꣳ संगमनं जनानां यमꣳ राजानꣳ हविषा दुवस्यत, इति । इदं त्वा वस्त्रं प्रथमं न्वागन्, इति । अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा वि बन्धुषु, इति । इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनꣳ सुकृतां चापि गच्छतात् । पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशर्भुवनस्य गोपाः । सं त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः । पूषेमा आशा अनुवेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रविद्वान् ( १) । आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्राऽऽसते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु । भुवनस्य पत इदꣳ हविः, इति । अग्नये रयिमते स्वाहा । पुरुषस्य सयावर्यपेदघानि मृज्महे । यथा नो अत्र नापरः पुरा जरस आयति, इति । पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् । शरीरेण महीमिहि स्वधयेहि पितॄनुप प्रजयाऽस्मानिहाऽऽवह । मैवं माꣳस्ता प्रियेऽहं देवी सती पितृलोकं यदैषि । विश्ववारा नमसा(नभसा?) संव्ययन्त्युभौ नो लोकौ पयसाऽभ्याववृत्स्व ( २) । इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतम् । विश्वं पुराणमनुपालयन्ती तस्मै प्रजां द्रविणं चेह धेहि । उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभिसंबभूव । सुवर्णꣳ हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ।
धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्त्रायौजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम । मणिꣳ हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ( ३) । इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सोम्यानाम् । एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम् । अग्नेर्वर्म परि गोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन्पर्यङ्खयातै । मैनमग्ने विदहो माऽभिशोचो माऽस्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः । शृतं यदाऽकरसि जातवेदोऽथेमेनं परिदत्तात्पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति । सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः । अजोऽभागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमꣳ सुकृतां यत्र लोकाः । अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमꣳ सुकृतां यत्र लोकाः ( ४) ।। विद्वानभ्याववृत्स्वाभिमातीर्जयेम शरीरैश्चत्वारि च ।।
अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमꣳ सुकृतां यत्र लोकाः ( ४) ।।
विद्वानभ्याववृत्स्वाभिमातीर्जयेम शरीरैश्चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
 
Line ७३१ ⟶ ७२४:
6.6 अनुवाक ६
 
वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं बिभरत्पिन्वमाने, इति । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः, इति । इमꣳ समुद्रꣳ शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन्, इति । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिर्युज्यन्तामघ्नियाः ( १ ), इति । शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यꣳन्ताꣳ शुनमष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम्, इति । शुनासीराविमां वाचं यद्दिवि चक्रथुः पयः । तेनेमामुपसिञ्चतम्, इति । सीते वन्दामहे त्वाऽर्वाची सुभगे भव । यया नः सुभगा ससि यथा नः सुफला ससि, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव, इति । विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पाꣳरमस्य । ज्योतिरापाम सुवरगन्म ( २), इति । प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिꣳहते पिन्वते सुवः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीꣳ रेतसाऽवति, इति । यथा यमाय हार्म्यमवपन्पञ्च मानवाः । एवं वपामि हार्म्यं यथाऽसाम जीवलोके भूरयः, इति । चितः स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतया, इति। आप्यायस्व, सं ते ( ३), इति ।।
शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यꣳन्ताꣳ शुनमष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम्, इति । शुनासीराविमां वाचं यद्दिवि चक्रथुः पयः । तेनेमामुपसिञ्चतम्, इति । सीते वन्दामहे त्वाऽर्वाची सुभगे भव । यया नः सुभगा ससि यथा नः सुफला ससि, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव, इति । विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पाꣳरमस्य । ज्योतिरापाम सुवरगन्म ( २), इति । प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिꣳहते पिन्वते सुवः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीꣳ रेतसाऽवति, इति । यथा यमाय हार्म्यमवपन्पञ्च मानवाः । एवं वपामि हार्म्यं यथाऽसाम जीवलोके भूरयः, इति । चितः स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतया, इति। आप्यायस्व, सं ते ( ३), इति ।।
अघ्निया अगन्म सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
Line ७३८ ⟶ ७३०:
6.7 अनुवाक ७
 
उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहꣳ रिषम् । एताꣳ स्थूणां पितरो धारꣳयन्तु तेऽत्रा यमः सादनात्ते मिनोतु, इति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीꣳ सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत्येषा त्वा पातु निर्ऋत्या उपस्थे, इति । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनाऽस्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाऽभ्येनं भूमि वृणु. इति । उच्छ्रमञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहाऽस्मै शरणाः सन्त्वत्र, इति । एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ( १), इति । एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ, इति । इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं(भव?) यमेन त्वं यम्या संविदानः, इति । मा त्वा वृक्षौ संबाधिष्टां मा माता पृथिवि त्वम् । पितॄन्ह्यत्र गच्छास्येधांसं यमराज्ये, इति । मा त्वा वृक्षौ संबाधेथां मा माता पृथिवी मही । वैवस्वतꣳ हि गच्छासि यमराज्ये विराजसि, इति । नळं प्लवमारोहैतं नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा संतर प्रतरोत्तर ( २), इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव, इति । षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्, इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः, इति । पृथिव्यास्त्वा लोके सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अन्तरिक्षस्य त्वा दिवस्त्वा दिशां त्वा नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( ३), इति ।।
गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्, इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः, इति । पृथिव्यास्त्वा लोके सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अन्तरिक्षस्य त्वा दिवस्त्वा दिशां त्वा नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( ३), इति ।।
अनपस्फुरन्तीरुत्तर देवतया द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
Line ७६३ ⟶ ७५४:
6.11 अनुवाक ११
 
अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघम्, इति । सुक्षेत्रिया सुगातुया वसूया च यजामहे । अप नः शोशुचदघम्, इति । प्र यद्भन्दिष्ठ एषां प्राऽऽस्माकासश्च सूरयः । अप नः शोशुचदघम्, इति । प्र यदग्नेः सहस्वतो विश्वतो यन्ति सूरयः । अप नः शोशुचदघम्, इति । प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । अप नः शोशुचदघम् ( १), इति । त्वꣳ हि विश्वतोमुख विश्वतः परिभूरसि । अप नः शोशुचदघम्, इति । द्विषो नो विश्वतो मुखाऽति नावेव पारय । अप नः शोशुचदघम्, इति । स नः सिन्धुमिव नावयाऽतिपर्षा स्वस्तये । अप नः शोशुचदघम्, इति । आपः प्रवणादिव यतीरपास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । उद्वनादुदकानीवापास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । आनन्दाय प्रमोदाय पुनरागाꣳ स्वान्गृहान् । अप नः शोशुचदघम्, इति । न वै तत्र प्रमीयते गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कमप नः शोशुचदघम् (२),इति ।।
क्रियते परिधिर्जीवनाय कमप नः शोशुचदघम् (२),इति ।।
अघमघं चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
Line ७७८ ⟶ ७६८:
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठः प्रपाठकः समाप्तः ।। ६ ।।
 
Credits ( For prapathaka 1.1 to 1.6, prapathaka 4 and prapathaka 5):
 
Credits
Sources: 1. The Taittiriya Ìraöyaka of the Black Yajur Veda with the Commentary of SŒyaöŒcŒrya, edited by RŒjendralŒla Mitra, Calcutta 1872.
2. The Taittir´yŒraöyaka with the Commentary of BhaÿÿabhŒskara Mi§ra,
Line ७९० ⟶ ७७९:
 
Formatted for Maharishi University of Management Vedic Literature Collection
 
 
 
 
"https://sa.wikisource.org/wiki/तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्माद् प्रतिप्राप्तम्