"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
Corrections: त्वमग्ने त्वाग्ने गोपामृतस्य स्वस्तये
पङ्क्तिः १६:
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥
यदङग दाशुषे तवमग्नेत्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङगिरः ॥
उप तवाग्नेत्वाग्ने दिवे-दिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥
राजन्तमध्वराणां गोपां रतस्यगोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः सवस्तयेस्वस्तये
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्