"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वायवा याहि दर्शतेमे सोमा अरंक्र्ताःअरंकृताः
तेषां पाहि शरुधीश्रुधी हवमहवम् ॥१॥
वाय उक्थेभिर्जरन्ते तवामछात्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
वायो तव परप्र्ञ्चतीप्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप परयोभिराप्रयोभिरा गतमगतम्
इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप दरवतद्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तमनिष्कृतम्
मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसमरिशादसम्
धियं घर्ताचींघृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।
क्रतुं बृहन्तमाशाथे ॥८॥
करतुं बर्हन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसमअपसम् ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्