"श्रीतन्त्रालोकः द्वितीयमाह्निकम्" इत्यस्य संस्करणे भेदः

तन्त्रालोकः '''अथ श्रीतन्त्रालोकस्य द्वितीयम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४:
 
यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं ।<br>
तन्निर्णेतुं प्रकरणमिदमारभे ̕हंप्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥<br>
 
अनुपायं हि यद्रूपं को ̕र्थोकोऽर्थो देशनयात्र वै ।<br>
सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥२॥<br>
 
पङ्क्तिः १६:
 
एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते ।<br>
के ̕प्यंशांशिकयाकेऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥५॥<br>
 
तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः ।<br>
पङ्क्तिः ३६:
स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥११॥<br>
 
त्यजावधानानि ननु क्व नाम धत्से ̕वधानंधत्सेऽवधानं विचिनु स्वयं तत् ।<br>
पूर्णे ̕वधानंपूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥१२॥<br>
 
तेनावधानप्राणस्य भावनादेः परे पथि ।<br>
भैरवीये कथंकारं भवेत्साक्षादुपायता ॥१३॥<br>
 
ये ̕पियेऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते ।<br>
नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥१४॥<br>
 
पङ्क्तिः ४९:
 
नीलं पीतं सुखमिति प्रकाशः केवलः शिवः ।<br>
अमुष्मिन्परमाद्वैते प्रकाशात्मनि को ̕परःकोऽपरः ॥१६॥<br>
 
उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥१७॥<br>
 
इदं द्वैतम ̕यंद्वैतमऽयं भेद इदमद्वैतमित्यपि ।<br>
प्रकाशवपुरेवायं भासते परमेश्वरः ॥१८॥<br>
 
अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः ।<br>
घटकुम्भवदेकार्थाः शब्दास्ते ̕प्येकमेवशब्दास्तेऽप्येकमेव च ॥१९॥<br>
 
प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् ।<br>
प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥२०॥<br>
 
अप्रकाशे ̕थअप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते ।<br>
न प्रकाशविशेषत्वमत एवोपपद्यते ॥२१॥<br>
 
अत एकप्रकाशोएकप्रकाशोऽयमिति ̕यमिति वादे ̕त्रवादेऽत्र सुस्थिते ।<br>
दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥२२॥<br>
 
पङ्क्तिः ७७:
न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥२५॥<br>
 
न मन्त्रो न च मन्त्र्यो ̕सौमन्त्र्योऽसौ न च मन्त्रयिता प्रभुः ।<br>
न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥२६॥<br>
 
पङ्क्तिः ८६:
दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥२८॥<br>
 
अयमित्यवभासो हि यो भावो ̕वच्छिदात्मकःभावोऽवच्छिदात्मकः ।<br>
स एव घटवल्लोके संस्तथा नैष भैरवः ॥२९॥<br>
 
पङ्क्तिः १०२:
 
इति ये रूढसंवित्तिपरमार्थपवित्रिताः ।<br>
अनुत्तरपथे रूढास्ते ̕भ्युपायानियन्त्रिताःरूढास्तेऽभ्युपायानियन्त्रिताः ॥३४॥<br>
 
तेषामिदं समाभाति सर्वतो भावमण्डलम् ।<br>
पङ्क्तिः १११:
 
एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना ।<br>
न समय्यादिकाचार्यपर्यन्तः को ̕पिकोऽपि विश्रमः ॥३७॥<br>
 
समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः ।<br>
पङ्क्तिः १२०:
 
तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः ।<br>
ते ̕पितेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥४०॥<br>
 
एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते ।<br>
पङ्क्तिः १२८:
पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥४२॥<br>
 
ततो ̕पिततोऽपि योगजं रूपं ततो ̕पिततोऽपि ज्ञानमुत्तरम् ।<br>
ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥४३॥<br>
 
सो ̕पिसोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् ।<br>
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥४४॥<br>
 
पङ्क्तिः १४१:
 
नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना ।<br>
नानिर्मलचितः पुंसो ̕नुग्रहस्त्वनुपायकःपुंसोऽनुग्रहस्त्वनुपायकः ॥४७॥<br>
 
श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके ।<br>