"तन्त्रालोकः षष्ठममाह्निकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३:
'''अथ श्रीतन्त्रालोके षष्ठममाह्निकम्'''
 
स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योबाह्योऽभ्युपायः ऽभ्युपायः प्रविविच्यते ऽथप्रविविच्यतेऽथ ॥१॥<br>
 
स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा ।<br>
पङ्क्तिः १४:
तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥४॥<br>
 
अध्वा समस्त एवायं षड्विधो ऽप्यतिविस्तृतःषड्विधोऽप्यतिविस्तृतः ।<br>
यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥५॥<br>
 
पङ्क्तिः ३२:
नेति नेति विमर्शेन योगिनां सा परा दशा ॥१०॥<br>
 
स एव खात्मा मेये ऽस्मिन्भेदितेमेयेऽस्मिन्भेदिते स्वीक्रियोन्मुखः ।<br>
पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥११॥<br>
 
पङ्क्तिः ६५:
यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥२१॥<br>
 
द्विधा च सो ऽध्वासोऽध्वा क्रियया मूर्त्या च प्रविभज्यते ।<br>
प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥२२॥<br>
 
बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका ।<br>
यतो ऽहोरात्रमध्ये ऽस्याश्चतुर्विंशतिधायतोऽहोरात्रमध्येऽस्याश्चतुर्विंशतिधा गतिः ॥२३॥<br>
 
प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा ।<br>
पङ्क्तिः ७५:
 
जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् ।<br>
ऊर्ध्ववक्त्रो रविश्चन्द्रो ऽधोमुखोरविश्चन्द्रोऽधोमुखो वह्निरन्तरे ॥२५॥<br>
 
माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः ।<br>
पङ्क्तिः ८४:
 
एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका ।<br>
अतः संविदि सर्वो ऽयमध्वासर्वोऽयमध्वा विश्रम्य तिष्ठति ॥२८॥<br>
 
अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः ।<br>
पङ्क्तिः ९०:
 
अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् ।<br>
द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतो ऽद्यतेयतोऽद्यते ॥३०॥<br>
 
इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः ।<br>
पङ्क्तिः ९८:
पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥३२॥<br>
 
अतो ऽध्वशब्दस्योक्तेयंअतोऽध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् ।<br>
क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥३३॥<br>
 
तत्र क्रियाभासनं यत्सो ऽध्वायत्सोऽध्वा कालाह्व उच्यते ।<br>
वर्णमन्त्रपदाभिख्यमत्रास्ते ऽध्वत्रयंवर्णमन्त्रपदाभिख्यमत्रास्तेऽध्वत्रयं स्फुटम् ॥३४॥<br>
 
यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते ।<br>
कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥३५॥<br>
 
त्रिकद्वये ऽत्रत्रिकद्वयेऽत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः ।<br>
यतो ऽस्तियतोऽस्ति तेन सर्वो ऽयमध्वासर्वोऽयमध्वा षड्विध उच्यते ॥३६॥<br>
 
षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः ।<br>
एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥३७॥<br>
 
तत्तवमध्यस्थितात्कालादन्यो ऽयंतत्तवमध्यस्थितात्कालादन्योऽयं काल उच्यते ।<br>
एष कालो हि देवस्य विश्वाभासनकारिणी ॥३८॥<br>
 
पङ्क्तिः १५२:
स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥५०॥<br>
 
तत्रापि तु प्रयत्नो ऽसौप्रयत्नोऽसौ न संवेद्यतया स्थितः ।<br>
वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥५१॥<br>
 
पङ्क्तिः १६५:
 
अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् ।<br>
विपर्ययो ऽपिविपर्ययोऽपि प्राणात्मशक्तीनां मुख्यतां प्रति ॥५५॥<br>
 
वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी ।<br>
पङ्क्तिः १८९:
 
षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् ।<br>
नालिकातिथिमासाब्दतत्सङ्घ्रो ऽत्रनालिकातिथिमासाब्दतत्सङ्घ्रोऽत्र स्फुटं स्थितः ॥६३॥<br>
 
तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन्।<br>
निःश्वसंश्चात्र चषकः सपञ्चांशे ऽङ्गुले ऽङ्गुलेसपञ्चांशेऽङ्गुलेऽङ्गुले ॥६४॥<br>
 
श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते ।<br>
नवाङ्गुलाम्बुधितुटौ प्रहरास्ते ऽब्धयोप्रहरास्तेऽब्धयो दिनम् ॥६५॥<br>
 
निर्गमे ऽन्तर्निशेनेन्दूनिर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले ।<br>
केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥६६॥<br>
 
प्रहरद्वयमन्येषां ग्रहाणामुदयो ऽन्तराग्रहाणामुदयोऽन्तरा ।<br>
सिद्धिर्दवीयसी मोक्षो ऽभिचारःमोक्षोऽभिचारः पारलौकिकी ॥६७॥<br>
 
ऐहिकी दूरनैकट्यातिशया प्रहराष्टके ।<br>
पङ्क्तिः २३०:
याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥७६॥<br>
 
तयोस्तु विश्रमो ऽर्धे ऽर्धेविश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः ।<br>
सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥७७॥<br>
 
पङ्क्तिः २७०:
 
हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् ।<br>
तदसत्सितपक्षे ऽन्तःतदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥९०॥<br>
 
अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् ।<br>
पङ्क्तिः २८२:
 
सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् ।<br>
उक्तं श्रीकामिकायां च नोर्ध्वे ऽधःनोर्ध्वेऽधः प्रकृतिः परा ।<br>
अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥९४॥<br>
 
पङ्क्तिः ३१६:
 
अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः ।<br>
यथार्के मेषगे राहावश्विनीस्थे ऽश्विनीदिनेराहावश्विनीस्थेऽश्विनीदिने ॥१०५॥<br>
 
आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले ।<br>
पङ्क्तिः ३४०:
 
ऐहिकं ग्रहणे चात्र साधकानां महाफलम् ।<br>
प्राग्वदन्यदयं मासः प्राणचारे ऽब्दप्राणचारेऽब्द उच्यते ॥११३॥<br>
 
षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु ।<br>
पङ्क्तिः ३४८:
मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥११५॥<br>
 
प्रवेशे तु तुलास्थे ऽर्केतुलास्थेऽर्के तदेव विषुवद्भवेत् ।<br>
इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥११६॥<br>
 
गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता ।<br>
उद्भविष्यत्त्वमुद्भूतिप्रारम्भोऽप्युद्भवस्थितिः ॥११७॥<br>
उद्भविष्यत्त्वमुद्भूतिप्रारम्भो ऽप्युद्भवस्थितिः ॥११७॥<br>
 
जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् ।<br>
पङ्क्तिः ३६४:
 
निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः ।<br>
वर्षे ऽस्मिंस्तिथयःवर्षेऽस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः ॥१२१॥<br>
 
तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् ।<br>
प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥१२२॥<br>
 
पितामहान्तं रुद्राः स्युर्द्वादशाग्रे ऽत्रस्युर्द्वादशाग्रेऽत्र भाविनः ।<br>
प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयो ऽधुनाद्वादशाब्दोदयोऽधुना ॥१२३॥<br>
 
खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् ।<br>
द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः ॥१२४॥<br>
 
चैत्रे मन्त्रोदितिः सोसोऽपि ऽपि तालुन्युक्तो ऽधुनातालुन्युक्तोऽधुना पुनः ।<br>
हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयो ऽपिमन्त्रोदयोऽपि हि ॥१२५॥<br>
 
प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते ।<br>
सपञ्चांशाङ्गुले ऽब्दःसपञ्चांशाङ्गुलेऽब्दः स्यात्प्राणे षष्ट्यब्दता पुनः ॥१२६॥<br>
 
शतानि षट् सहस्राणि चैकविंशतिरित्ययम् ।<br>
पङ्क्तिः ३८७:
यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥१२८॥<br>
 
इति प्राणोदये यो ऽयंयोऽयं कालः शक्त्येकविग्रहः ।<br>
विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥१२९॥<br>
 
पङ्क्तिः ३९३:
तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥१३०॥<br>
 
अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतो ऽयनात्उदग्दक्षिणतोऽयनात् ।<br>
पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥१३१॥<br>
 
पङ्क्तिः ४२०:
चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥१३९॥<br>
 
ब्रह्मणो ऽहस्तत्रब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश ।<br>
ब्रह्माहो ऽन्तेब्रह्माहोऽन्ते कालवह्नेर्ज्वाला योजनलक्षिणी ॥१४०॥<br>
 
दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् ।<br>
निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥१४१॥<br>
 
विभुरधःस्थितो ऽपीशविभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् ।<br>
ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥१४२॥<br>
 
पङ्क्तिः ४३६:
 
निशाक्षये पुनः सृष्टिं कुरुते तामसादितः ।<br>
स्वकवर्षशतान्ते ऽस्यस्वकवर्षशतान्तेऽस्य क्षयस्तद्वैष्णवं दिनम् ॥१४५॥<br>
 
रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः ।<br>
पङ्क्तिः ४५३:
निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥१५०॥<br>
 
न भोक्ता ज्ञो ऽधिकारेज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् ।<br>
एषो ऽवान्तरलयस्तत्क्षयेएषोऽवान्तरलयस्तत्क्षये सृष्टिरुच्यते ॥१५१॥<br>
 
सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे ।<br>
पङ्क्तिः ४७८:
 
प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते ।<br>
अंशांशिकातो ऽप्येतस्याःअंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः ॥१५९॥<br>
 
गुणयित्वैश्वरं कालं परार्धानां शतेन तु ।<br>
पङ्क्तिः ४९५:
परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥१६४॥<br>
 
दिनं रात्रिश्च तत्काले परार्धगुणिते ऽपिपरार्धगुणितेऽपि च ।<br>
सो ऽपिसोऽपि याति लयं साम्यसंज्ञे सामनसे पदे ॥१६५॥<br>
 
स कालः साम्यसंज्ञः स्यान्नित्यो ऽकल्यःस्यान्नित्योऽकल्यः कलात्मकः ।<br>
यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥१६६॥<br>
 
पङ्क्तिः ५२३:
 
लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् ।<br>
इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तके ऽध्वनिमायान्तकेऽध्वनि ॥१७४॥<br>
 
मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् ।<br>
पङ्क्तिः ५४०:
एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥१७९॥<br>
 
सो ऽपिसोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते ।<br>
चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥१८०॥<br>
 
पङ्क्तिः ५५३:
 
समाधौ विश्वसंहारसृष्टिक्रमविवेचने ।<br>
मितो ऽपिमितोऽपि किल कालांशो विततत्वेन भासते ॥१८४॥<br>
 
प्रमात्रभेदे भेदे ऽथभेदेऽथ चित्रो विततिमाप्यसौ ।<br>
एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥१८५॥<br>
 
तथापाने ऽपितथापानेऽपि हृदयान्मूलपीठविसर्पिणि ।<br>
मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥१८६॥<br>
 
ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती ।<br>
शश्वद्यद्यप्यपानो ऽयशश्वद्यद्यप्यपानोऽय मित्थं वहति किंत्वसौ ॥१८७॥<br>
 
अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते ।<br>
हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥१८८
 
ब्रह्मादयोऽनाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः ।<br>
ब्रह्मादयो ऽनाश्रितान्ताः सेव्यन्ते ऽत्र सुयोगिभिः ।<br>
एते च परमेशानशक्तित्वाद्विश्ववर्तिनः ॥१८९॥<br>
 
पङ्क्तिः ५८६:
 
यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः ।<br>
एवं समाने ऽपिसमानेऽपि विधिः स हि हार्दीषु नाडिषु ॥१९५॥<br>
 
संचरन्सर्वतोदिक्कं दशधैव विभाव्यते ।<br>
पङ्क्तिः ६१०:
 
नवासुशतमेकैकं ततो विषुवदुत्तरम् ।<br>
पञ्चके पञ्चके ऽतीतेपञ्चकेऽतीते संक्रान्तेर्विषुवद्बहिः ॥२०३॥<br>
 
यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा ।<br>
एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥२०४।<br>
आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगोऽप्यसौ ।<br>
आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगो ऽप्यसौ ।<br>
रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥२०५॥<br>
 
पङ्क्तिः ६२७:
 
चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् ।<br>
समाने ऽपिसमानेऽपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥२०९॥<br>
 
कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः ।<br>
पङ्क्तिः ६३५:
उक्तः समानगः काल उदाने तु निरूप्यते ॥२११॥<br>
 
प्राणव्याप्तौ यदुक्तं तदुदाने ऽप्यत्रतदुदानेऽप्यत्र केवलम् ।<br>
नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥२१२॥<br>
 
तेनोदाने ऽत्रतेनोदानेऽत्र हृदयान्मूर्धन्यद्वादशान्तगम् ।<br>
तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥२१३॥<br>
 
पङ्क्तिः ६४४:
सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥२१४॥<br>
 
सृष्टिः प्रविलयः स्थेमा संहारो ऽनुग्रहोसंहारोऽनुग्रहो यतः ।<br>
क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥२१५॥<br>
 
प्राणचारे ऽत्रप्राणचारेऽत्र यो वर्णपदमन्त्रोदयः स्थितः ।<br>
यत्नजो ऽयत्नजःयत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते ॥२१६॥<br>
 
एको नादात्मको वर्णः सर्ववर्णाविभागवान् ।<br>
सो ऽनस्तमितरूपत्वादनाहतसोऽनस्तमितरूपत्वादनाहत इहोदितः ॥२१७॥<br>
 
स तु भैरवसद्भावो मातृसद्भाव एष सः ।<br>
पङ्क्तिः ६७१:
बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥२२३॥<br>
 
उक्तः परो ऽयमुदयोपरोऽयमुदयो वर्णानां सूक्ष्म उच्यते ।<br>
प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥२२४॥<br>
 
तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् ।<br>
कालो ऽर्धमात्रःकालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥२२५॥<br>
 
मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ ।<br>
पङ्क्तिः ७०१:
एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥२३३॥<br>
 
दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततो ऽपिततोऽपि हल् ।<br>
क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥२३४॥<br>
 
विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति ।<br>
अङ्गुलार्धे ऽद्रिभागेनअङ्गुलार्धेऽद्रिभागेन त्वर्धमात्रा पुरा पुनः ॥२३५॥<br>
 
क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः ।<br>
पङ्क्तिः ७२०:
 
उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः ।<br>
अथ स्थूलोदयो ऽर्णानांस्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥२४०॥<br>
 
एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः ।<br>
रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न के ऽपिकेऽपि तु ॥२४१॥<br>
 
एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः ।<br>
पङ्क्तिः ७३५:
 
अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी ।<br>
स्थूलो वर्गोदयः सो ऽयमथार्णोदयसोऽयमथार्णोदय उच्यते ॥२४५॥<br>
 
एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् ।<br>
पङ्क्तिः ७५०:
 
वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः ।<br>
वर्णे ऽधिकंवर्णेऽधिकं तद्द्विगुणमविभागे दिवानिशोः ॥२५०॥<br>
 
स्थूलो वर्णोदयः सो ऽयंसोऽयं पुरा सूक्ष्मो निगद्यते ॥२५१॥<br>
 
'''इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥२५२॥'''
"https://sa.wikisource.org/wiki/तन्त्रालोकः_षष्ठममाह्निकम्" इत्यस्माद् प्रतिप्राप्तम्