"तन्त्रालोकः अष्टममाह्निकम्" इत्यस्य संस्करणे भेदः

'''तन्त्रालोकः''' '''अथ श्रीतन्त्रालोके अष्टममाह... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ३:
'''अथ श्रीतन्त्रालोके अष्टममाह्निकम्'''
 
देशाध्वनो ̕प्यथदेशाध्वनोऽप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥१॥<br>
 
विचारितो ̕यंविचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः ।<br>
मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥२॥<br>
 
पङ्क्तिः १२:
 
संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च ।<br>
नाडीचक्रानुचक्रेषु बर्हिर्देहे ̕ध्वसंस्थितिःबर्हिर्देहेऽध्वसंस्थितिः ॥४॥<br>
 
तत्राध्वैवं निरूप्यो ̕यंनिरूप्योऽयं यतस्तत्प्रक्रियाक्रमम् ।<br>
अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥५॥<br>
 
पङ्क्तिः ३८:
षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥१२॥<br>
 
अव्याहतविभागो ̕स्मिभावोअव्याहतविभागोऽस्मिभावो मूलं तु बोधगम् ।<br>
समस्ततत्त्वभावो ̕यंसमस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः ॥१३॥<br>
 
बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् ।<br>
पङ्क्तिः ११७:
 
मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् ।<br>
मुच्यन्ते ̕न्येमुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः ॥३९॥<br>
 
इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना ।<br>
पङ्क्तिः १२६:
 
भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः ।<br>
ततस्तमस्तप्तभूमिस्ततःशून्यं ततो ̕हयःततोऽहयः ॥४२॥<br>
 
एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् ।<br>
पङ्क्तिः १६२:
 
वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा ।<br>
महोदयेन्दोर्गुह्याः स्युः पश्चिमे ̕स्याःपश्चिमेऽस्याः पुनः पुनः ॥५४॥<br>
 
कुबेरः कर्मदेवाश्च तथा तत्साधका अपि ।<br>
पङ्क्तिः १६८:
 
दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् ।<br>
मैरवे चक्रवाटे ̕स्मिन्नेवंचक्रवाटेऽस्मिन्नेवं मुख्याः पुरो ̕ष्टधापुरोऽष्टधा ॥५६॥<br>
 
अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः ।<br>
पङ्क्तिः १७६:
मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥५८॥<br>
 
मन्दरो गन्धमादश्च विपुलो ̕थविपुलोऽथ सुपार्श्वकः ।<br>
सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥५९॥<br>
 
पङ्क्तिः १९८:
 
सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ ।<br>
अष्टावेते ततो ̕प्यन्यौततोऽप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् ॥६६॥<br>
 
जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः ।<br>
एवं स्थितो विभागो ̕त्रविभागोऽत्र वर्षसिद्ध्यै निरूप्यते ॥६७॥<br>
 
समन्ताच्चक्रवाटाधो ̕नर्केन्दुसमन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम् ।<br>
सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥६८॥<br>
 
पङ्क्तिः २१८:
चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥७२॥<br>
 
कुरुवर्षस्योत्तरेकुरुवर्षस्योत्तरेऽथ ̕थ वायव्ये ̕ब्धौवायव्येऽब्धौ क्रमाच्छराः ।<br>
दश चेति सहस्राणि द्वीपौ चन्द्रो ̕थचन्द्रोऽथ भद्रकः ॥७३॥<br>
 
यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् ।<br>
तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥७४॥<br>
 
तत्र वै वामतः श्वेतनीलयो रम्यको ̕न्तरेरम्यकोऽन्तरे ।<br>
सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥७५॥<br>
 
पङ्क्तिः २३९:
हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥७९॥<br>
 
अत्र बाहुल्यतः कर्मभूभावो ̕त्राप्यकर्मणाम्कर्मभूभावोऽत्राप्यकर्मणाम् ।<br>
पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥८०॥<br>
 
संभवन्त्यप्यसंस्कारा भारते ̕न्यत्रभारतेऽन्यत्र चापि हि ।<br>
दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥८१॥<br>
 
स्थानान्तरे ̕पिस्थानान्तरेऽपि कर्मास्ति दृष्टं तच्च पुरातने ।<br>
तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥८२॥<br>
 
पङ्क्तिः २५७:
उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते ॥८५॥<br>
 
अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगो ̕गस्त्यमलयगोऽगस्त्य ।<br>
तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥८६॥<br>
 
पङ्क्तिः २८३:
 
मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः ।<br>
प्राव्रजन्नथ जम्ब्वाख्ये राजा यो ̕ग्नीध्रनामकःयोऽग्नीध्रनामकः ॥९४॥<br>
 
तस्याभवन्नव सुतास्ततो ̕यंसुतास्ततोऽयं नवखण्डकः ।<br>
नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥९५॥<br>
 
तस्याष्टौ तनयाः साकं कन्यया नवमों ̕शकःनवमोंऽशकः ।<br>
भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥९६॥<br>
 
लक्षैकमात्रो लवणस्तद्बाह्येलवणस्तद्बाह्येऽस्य ̕स्य पुरो ̕द्रयःपुरोऽद्रयः ।<br>
ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥९७॥<br>
 
वराहनन्दनाशोकाः पश्चात् सहबलाहकौ ।<br>
दक्षिण चक्रमैनाकौ वाडवो ̕न्तस्तयोःवाडवोऽन्तस्तयोः स्थितः ॥९८॥<br>
 
अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः ।<br>
विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामो ̕त्रविद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोऽत्र फलाशिनः ॥९९॥<br>
 
मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः ।<br>
पङ्क्तिः ३१७:
 
गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः ।<br>
पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवो ̕त्रहरियमवरुणेन्दवोऽत्र पूर्वादौ ॥१०५॥<br>
 
त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् ।<br>
पङ्क्तिः ३३४:
उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥११०॥<br>
 
अर्धरात्रो ̕मरावत्यांअर्धरात्रोऽमरावत्यां याम्यायामस्तमेव च ।<br>
मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥१११॥<br>
 
उदयो योयोऽमरावत्यां ̕मरावत्यां सो ̕र्धरात्रोसोऽर्धरात्रो यमालये ।<br>
के ̕स्तंकेऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥११२॥<br>
 
पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः ।<br>
पङ्क्तिः ३४६:
लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥११४॥<br>
 
सिद्धातन्त्रे ̕त्रसिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् ।<br>
मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥११५॥<br>
 
पङ्क्तिः ३५५:
ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥११७॥<br>
 
ब्रह्मणो ̕ण्डकटाहेनब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः ।<br>
पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥११८॥<br>
 
पङ्क्तिः ३७७:
 
तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः ।<br>
पञ्चाशदूर्ध्वमोघो ̕त्रपञ्चाशदूर्ध्वमोघोऽत्र विषवारिप्रवर्षिणः ॥१२५॥<br>
 
मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते ।<br>
पङ्क्तिः ३९१:
मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥१२९॥<br>
 
पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतो ̕शनिवर्षिणःवज्रांकाद्वैद्युतोऽशनिवर्षिणः ।<br>
अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥१३०॥<br>
 
पङ्क्तिः ४०६:
विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥१३४॥<br>
 
गान्धर्वेण सदार्चन्ति विषावर्ते ̕थविषावर्तेऽथ ते स्थिताः ।<br>
विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥१३५॥<br>
 
ब्रह्मणो ̕त्रब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः ।<br>
पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥१३६॥<br>
 
पङ्क्तिः ४१८:
महापरिवहे मेघाः कपालोत्था महेशितुः ॥१३८॥<br>
 
महापरिवहान्तो ̕यमृतर्द्धेःमहापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः ।<br>
अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥१३९॥<br>
 
पङ्क्तिः ४२८:
 
दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे ।<br>
नवयोजनसाहस्रो विग्रहो ̕र्कस्यविग्रहोऽर्कस्य मण्डलम् ॥१४२॥<br>
 
त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः ।<br>
पङ्क्तिः ४३९:
सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥१४५॥<br>
 
ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवो ̕चलःध्रुवोऽचलः ।<br>
मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥१४६॥<br>
 
अत्र बद्धानि सर्वाण्यप्यूह्यन्ते ̕निलमण्डलेसर्वाण्यप्यूह्यन्तेऽनिलमण्डले ।<br>
स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥१४७॥<br>
 
पङ्क्तिः ४५५:
 
महान्तराले तत्रान्ये त्वधिकारभुजो जनाः ।<br>
अष्टौ कोट्यो महल्लोकाज्जनो ̕त्रमहल्लोकाज्जनोऽत्र कपिलादयः ॥१५१॥<br>
 
तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः ।<br>
जनात्तपोर्ककोट्यो ̕त्रजनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः ॥१५२॥<br>
 
प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् ।<br>
पङ्क्तिः ४९७:
 
कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः ।<br>
अत ऊर्ध्वं कटाहो ̕ण्डेकटाहोऽण्डे स घनः कोटियोजनम् ॥१६५॥<br>
 
पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा ।<br>
पङ्क्तिः ५०९:
 
व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः ।<br>
आवापवाननिर्भक्तो वस्तुपिण्डो ̕ण्डवस्तुपिण्डोऽण्ड उच्यते ॥१६९॥<br>
 
तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् ।<br>
रजो ̕नुविद्धंरजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः ॥१७०॥<br>
 
वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् ।<br>
पङ्क्तिः ५३२:
उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥१७६॥<br>
 
रूपमुक्तं यतस्तेन तत्समूहो ̕ण्डतत्समूहोऽण्ड उच्यते ।<br>
भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥१७७॥<br>
 
तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् ।<br>
तावन्मात्रास्ववस्थासु मायाधीने ̕ध्वमण्डलेमायाधीनेऽध्वमण्डले ॥१७८॥<br>
 
मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् ।<br>
पङ्क्तिः ५४२:
 
तेषां स्वे पतयो रुद्रा एकादश महार्चिषः ।<br>
अनन्तो ̕थअनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः ॥१८०॥<br>
 
शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः ।<br>
पङ्क्तिः ५५९:
क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥१८५॥<br>
 
धरातो ̕त्रधरातोऽत्र जलादि स्यादुत्तरोत्तरतः क्रमात् ।<br>
दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥१८६॥<br>
 
पङ्क्तिः ५८९:
विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥१९५॥<br>
 
तावतीं गतिमायान्ति भुवने ̕त्रभुवनेऽत्र निवेशिताः ।<br>
ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥१९६॥<br>
 
पङ्क्तिः ६११:
 
सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् ।<br>
रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्यो ̕न्यास्तथामुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः ॥२०३॥<br>
 
पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती ।<br>
पङ्क्तिः ६३१:
अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥२०९॥<br>
 
ज्ञानहीना अपि प्रौढधारणास्ते ̕ण्डतोप्रौढधारणास्तेऽण्डतो बहिः ।<br>
धराब्धितेजो ̕निलखपुरगाधराब्धितेजोऽनिलखपुरगा दीक्षिताश्च वा ॥२१०॥<br>
 
तावत्संस्कारयोगार्थं न परं पदमीहितुम् ।<br>
पङ्क्तिः ६४७:
 
आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये ।<br>
तन्मात्रादिमनो ̕न्तानांतन्मात्रादिमनोऽन्तानां पुराणि शिवशासने ॥२१५॥<br>
 
पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् ।<br>
पङ्क्तिः ६५८:
ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥२१८॥<br>
 
उग्रश्चेत्येषु पतयस्तेभ्यो ̕र्केन्दूपतयस्तेभ्योऽर्केन्दू सयाजकौ ।<br>
इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥२१९॥<br>
 
अपरा ब्रह्मणो ̕ण्डेब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः ।<br>
कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥२२०॥<br>
 
पङ्क्तिः ६७६:
मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥२२४॥<br>
 
ततो ̕पिततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः ।<br>
स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥२२५॥<br>
 
पङ्क्तिः ६८६:
 
परमेशनियोगाच्च चोद्यमानाश्च मायया ।<br>
नियामिता नियत्या च ब्रह्मणो ̕व्यक्तजन्मनःब्रह्मणोऽव्यक्तजन्मनः ॥२२८॥<br>
 
व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा ।<br>
पङ्क्तिः ७०१:
 
तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा ।<br>
तरतमयोगेन ततो ̕पिततोऽपि देवयोन्यष्टकं लक्ष्यं तु ॥२३३॥<br>
 
लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि ।<br>
पङ्क्तिः ७४६:
 
तारतम्याच्च योगस्य भेदात्फलविचित्रता ।<br>
ततो भोगफलावाप्तिभेदाद्भेदो ̕यमुच्यतेभोगफलावाप्तिभेदाद्भेदोऽयमुच्यते ॥२४८॥<br>
 
मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः ।<br>
पङ्क्तिः ७५४:
यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥२५०॥<br>
 
ततो ̕प्यङ्गुष्ठमात्रान्तंततोऽप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् ।<br>
बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥२५१॥<br>
 
पङ्क्तिः ७६१:
 
मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः ।<br>
उपरिष्टाद्धियो ̕धश्चउपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् ॥२५३॥<br>
 
तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् ।<br>
पङ्क्तिः ७८७:
स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥२६१॥<br>
 
त्रिनेत्राः पाशनिर्मुक्तास्ते ̕त्रानुग्रहकारिणःपाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः ।<br>
बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥२६२॥<br>
 
रुद्राणां भुवनानां च मुख्यतो ̕न्येमुख्यतोऽन्ये तदन्तरे ।<br>
योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥२६३॥<br>
 
पङ्क्तिः ७९७:
 
करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च ।<br>
अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयो ̕मीषाम्सत्त्वादयोऽमीषाम् ॥२६५॥<br>
 
धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि ।<br>
यच्छन्ति गुणेभ्यो ̕मीगुणेभ्योऽमी पुरुषेभ्यो योगदातारः ॥२६६॥<br>
 
तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य ।<br>
पङ्क्तिः ८१२:
 
यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी ।<br>
अनुकल्पो रुद्राण्या वेदी तत्रेज्यते ̕नुकल्पेनतत्रेज्यतेऽनुकल्पेन ॥२७०॥<br>
 
पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः ।<br>
पङ्क्तिः ८२६:
यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥२७४॥<br>
 
ते सर्वे ̕त्रसर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः ।<br>
मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥२७५॥<br>
 
पङ्क्तिः ८३५:
इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥२७७॥<br>
 
पुंस्तत्त्वे तुष्टिनवकं सिद्धयो ̕ष्टौसिद्धयोऽष्टौ च तत्पुरः ।<br>
तावत्य एवाणिमादिभुवनाष्टकमेव च ॥२७८॥<br>
 
अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा ।<br>
हेये ̕प्यादेयधीःहेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः ॥२७९॥<br>
 
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।<br>
पञ्च विषयोपरमतो ̕र्जनरक्षासङ्गसंक्षयविघातैःविषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ॥२८०॥<br>
 
ऊहः शब्दो ̕ध्ययनंशब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।<br>
दानं च सिद्धयो ̕ष्टौसिद्धयोऽष्टौ सिद्धेः पूर्वो ̕ङ्कुशस्त्रिविधःपूर्वोऽङ्कुशस्त्रिविधः ॥२८१॥<br>
 
अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः ।<br>
पङ्क्तिः ८८०:
पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥२९२॥<br>
 
तदेवं पुंस्त्वमापन्ने पूर्णे ̕पिपूर्णेऽपि परमेश्वरे ।<br>
तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥२९३॥<br>
 
पङ्क्तिः ८९६:
 
कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् ।<br>
ततो माया त्रिपुटिका मुख्यतो ̕नन्तकोटिभिःमुख्यतोऽनन्तकोटिभिः ॥२९८॥<br>
 
आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः ।<br>
पङ्क्तिः ९०८:
 
सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः ।<br>
क्रमात्तत्तत्त्वमायान्ति यत्रेशो ̕नन्तयत्रेशोऽनन्त उच्यते ॥३०२॥<br>
 
उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य ।<br>
पङ्क्तिः ९१७:
 
तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः ।<br>
सर्वे ̕नन्तप्रमुखासर्वेऽनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः ॥३०५॥<br>
 
सो ̕व्यक्तमधिष्ठायसोऽव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः ।<br>
शुद्धाशुद्धस्रोतो ̕धिकारहेतुःशुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो यस्मात् ॥३०६॥<br>
 
शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् ।<br>
ते ̕नन्तादेर्जगतःतेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः ॥३०७॥<br>
 
मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः ।<br>
पङ्क्तिः ९५२:
ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥३१६॥<br>
 
मध्ये पुटत्रयं तस्या रुद्राः षडधरे ̕न्तरेषडधरेऽन्तरे ।<br>
एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥३१७॥<br>
 
गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे ।<br>
मध्ये ̕नन्तःमध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः ॥३१८॥<br>
 
इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या ।<br>
परिवर्त्तते स्थितिः किल देवो ̕नन्तस्तुदेवोऽनन्तस्तु सर्वथा मध्ये ॥३१९॥<br>
 
ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या ।<br>
मध्यतो ̕ष्टाभिर्दिक्स्थैर्व्याप्तोमध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥३२०॥<br>
 
श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा ।<br>
पङ्क्तिः ९७०:
तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥३२२॥<br>
 
मायातत्त्वाधिपतिः सो ̕नन्तःसोऽनन्तः समुदितान्विचार्याणून् ।<br>
युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥३२३॥<br>
 
पङ्क्तिः ९८२:
कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥३२६॥<br>
 
दीक्षाकाले ̕धराध्वस्थशुद्धौदीक्षाकालेऽधराध्वस्थशुद्धौ यच्चाधराध्वगम् ।<br>
अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥३२७॥<br>
 
पङ्क्तिः १,०१९:
 
मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः ।<br>
सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वे ̕त्रविद्यातत्त्वेऽत्र संस्थिताः ॥३३९॥<br>
 
एकैकार्बुदलक्षांशाः पद्माकारपुरा इह ।<br>
पङ्क्तिः १,०२८:
 
शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ ।<br>
शिवोत्तमः सूक्ष्मरुद्रो ̕नन्तोसूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् ॥३४२॥<br>
 
क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः ।<br>
पङ्क्तिः १,०३७:
 
उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् ।<br>
भगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः ॥३४५॥<br>
भगबिलशतकलितगुहामूर्धासनगो ̕ष्टशक्तियुग्देवः ॥३४५॥<br>
 
गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते ।<br>
उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥३४६॥<br>
 
ते तेनोदस्तचितः परतत्त्वालोचने ̕भिनिविशन्तेपरतत्त्वालोचनेऽभिनिविशन्ते ।<br>
स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥३४७॥<br>
 
पङ्क्तिः १,०५२:
 
तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते ।<br>
ते ̕ष्टावपितेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥३५०॥<br>
 
आलोकयन्ति देवं हृदयस्थं कारणं परमम् ।<br>
पङ्क्तिः १,०५८:
 
सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः ।<br>
मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यते ̕प्यभवःभवस्त्वनन्तादिरुच्यतेऽप्यभवः ॥३५२॥<br>
 
शिवशुद्धगुणाधीकारान्तः सो ̕प्येषसोऽप्येष हेयश्च ।<br>
अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥३५३॥<br>
 
पङ्क्तिः १,०६९:
धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥३५५॥<br>
 
रूपावरणसंज्ञं तत्तत्त्वे ̕स्मिन्नैश्वरेतत्तत्त्वेऽस्मिन्नैश्वरे विदुः ।<br>
वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥३५६॥<br>
 
पङ्क्तिः १,११४:
ओं कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥३७०॥<br>
 
सूक्ष्मसुतेजःशर्वाः शिवाः दशैते ̕त्रदशैतेऽत्र पूर्वादेः ।<br>
विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥३७१॥<br>
 
पङ्क्तिः १,१२६:
यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥३७४॥<br>
 
प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयो ̕संख्याःपरार्धकोटयोऽसंख्याः ।<br>
मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥३७५॥<br>
 
पङ्क्तिः १,१५०:
यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥३८२॥<br>
 
बिन्दूर्ध्वे ̕र्धेन्दुरेतस्यबिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती ।<br>
कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥३८३॥<br>
 
पङ्क्तिः १,१६९:
 
इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा ।<br>
मध्ये ̕त्रमध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥३८९॥<br>
 
नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः ।<br>
पङ्क्तिः १,१७५:
 
या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा ।<br>
ग्रथितो ̕ध्वाग्रथितोऽध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥३९१॥<br>
 
नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् ।<br>
अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥३९२॥<br>
 
नाड्या ब्रह्मबिले लीनः सो ̕व्यक्तध्वनिरक्षरःसोऽव्यक्तध्वनिरक्षरः ।<br>
नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥३९३॥<br>
 
पङ्क्तिः १,१९३:
 
मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः ।<br>
शक्तितत्त्वमिदं यस्य प्रपञ्चो ̕यंप्रपञ्चोऽयं धरान्तकः ॥३९७॥<br>
 
शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः ।<br>
व्यापी व्योमात्मको ̕नन्तो ̕नाथस्तच्छक्तिभागिनःव्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः ॥३९८॥<br>
 
मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः ।<br>
पङ्क्तिः १,२११:
 
तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् ।<br>
अनाश्रितो ̕नाथमयमनन्तंअनाश्रितोऽनाथमयमनन्तं खवपुः सदा ॥४०३॥<br>
 
स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु ।<br>
पङ्क्तिः १,२२६:
 
रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् ।<br>
जलतेजःसमीरनभो ̕हंकृद्धीमूलसप्तकेजलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् ॥४०८॥<br>
 
अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता ।<br>
पङ्क्तिः १,२३७:
रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥४११॥<br>
 
इत्यष्टकं जले ̕नौजलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः ।<br>
स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् ॥४१२॥<br>
 
अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत् ।<br>
अभिमाने ̕हङ्कारच्छगलाद्यष्टकमथान्तरा नभो ̕हंकृत् ।<br>
तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥४१३॥<br>
 
पङ्क्तिः १,२५६:
 
इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् ।<br>
अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयो ̕णिमादिगणःसिद्धयोऽणिमादिगणः ॥४१८॥<br>
 
गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् ।<br>
पङ्क्तिः १,२६२:
 
कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ ।<br>
इति पाशेषु पुरत्रयमित्थं पुरुषे ̕त्रपुरुषेऽत्र भुवनषोडशकम् ॥४२०॥<br>
 
नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् ।<br>
पङ्क्तिः १,२८५:
इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥४२७॥<br>
 
श्रीमन्मतङ्गशास्त्रे च क्रमो ̕यंक्रमोऽयं पुरपूगगः ।<br>
कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥४२८॥<br>
 
पङ्क्तिः १,२९४:
पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥४३०॥<br>
 
तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततो ̕ष्टकम्स्युर्विश्वेदेवास्ततोऽष्टकम् ।<br>
पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥४३१॥<br>
 
पङ्क्तिः १,३०९:
इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥४३५॥<br>
 
अन्ये ̕पिअन्येऽपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः ।<br>
श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥४३६॥<br>
 
तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् ।<br>
कालाग्निः कूष्माण्डो नरकेशो हाटको ̕थहाटकोऽथ भूतलपः ॥४३७॥<br>
 
ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः ।<br>
अधरे ̕नन्तःअधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥४३८॥<br>
 
लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति ।<br>
पङ्क्तिः १,३३७:
 
माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे ।<br>
अन्ये ̕हङ्कारान्तस्तन्मात्राणीन्द्रियाणिअन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः ॥४४५॥<br>
 
धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति ।<br>
"https://sa.wikisource.org/wiki/तन्त्रालोकः_अष्टममाह्निकम्" इत्यस्माद् प्रतिप्राप्तम्