"तन्त्रालोकः नवममाह्निकम्" इत्यस्य संस्करणे भेदः

'''तन्त्रालोकः''' '''श्रीतन्त्रालोकस्य नवममाह्न... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १३:
 
एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे ।<br>
स्वस्मिन्कार्ये ̕थस्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे ॥४॥<br>
 
आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः ।<br>
पङ्क्तिः ३७:
 
स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ ।<br>
स्वभावे ̕नतिरिक्तौस्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते ॥१२॥<br>
 
बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः ।<br>
पङ्क्तिः ४८:
तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् ॥१५॥<br>
 
ततश्च चित्राकारो ̕सौचित्राकारोऽसौ तावान्कश्चित्प्रसज्यते ।<br>
अस्तु चेत् न जडे ̕न्योन्यविरुद्धाकारसंभवःजडेऽन्योन्यविरुद्धाकारसंभवः ॥१६॥<br>
 
क्रमेण चित्राकारो ̕स्तुचित्राकारोऽस्तु जडः किं नु विरुद्ध्यते ।<br>
क्रमो ̕क्रमोक्रमोऽक्रमो वा भावस्य न स्वरूपाधिको भवेत् ॥१७॥<br>
 
तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा ।<br>
उपलब्धापि विज्ञानस्वभावो योयोऽस्य ̕स्य सो ̕पिसोऽपि हि ॥१८॥<br>
 
क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् ।<br>
तस्य तर्हि क्रमः को ̕सौकोऽसौ तदन्यानुपलम्भतः ॥१९॥<br>
 
स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् ।<br>
पङ्क्तिः ७३:
 
अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् ।<br>
तत्तस्य कारणं ब्रूमः सति रूपान्वये ̕धिकेरूपान्वयेऽधिके ॥२४॥<br>
 
नियमश्च तथारूपभासनामात्रसारकः ।<br>
पङ्क्तिः ९६:
यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥३१॥<br>
 
तत्तस्य हेतु चेत्सो ̕यंचेत्सोऽयं कुण्ठतर्को न नः प्रियः ।<br>
समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥३२॥<br>
 
पङ्क्तिः ११८:
तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥३८॥<br>
 
कर्तेति पुंसः कर्तृत्वाभिमानो ̕पिकर्तृत्वाभिमानोऽपि विभोः कृतिः ।<br>
अत एव तथाभानपरमार्थतया स्थितेः ॥३९॥<br>
 
कार्यकारणभावस्य लोके शास्त्रे च चित्रता ।<br>
मायातो ̕व्यक्तकलयोरितिमायातोऽव्यक्तकलयोरिति रौरवसंग्रहे ॥४०॥<br>
 
श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते ।<br>
तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥४१॥<br>
 
इति व्याख्यास्मदुक्तेऽस्मिन्सति न्यायेऽतिनिष्फला ।<br>
इति व्याख्यास्मदुक्ते ̕स्मिन्सति न्याये ̕तिनिष्फला ।<br>
लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः ॥४२॥<br>
 
पङ्क्तिः १३४:
 
स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु ।<br>
तत एव स्वरूपेस्वरूपेऽपि ̕पि क्रमे ̕प्यन्यादृशीक्रमेऽप्यन्यादृशी स्थितिः ॥४४॥<br>
 
शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः ।<br>
पङ्क्तिः १५५:
 
शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् ।<br>
एकैकत्रापि तत्त्वे ̕स्मिन्तत्त्वेऽस्मिन् सर्वशक्तिसुनिर्भरे ॥५१॥<br>
 
तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते ।<br>
पङ्क्तिः १७५:
ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥५७॥<br>
 
षट्के कारणसंज्ञे ̕र्धजरतीयमियंकारणसंज्ञेऽर्धजरतीयमियं कुतः ।<br>
इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥५८॥<br>
 
पङ्क्तिः १८१:
तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् ॥५९॥<br>
 
तदेवं पञ्चकमिदं शुद्धो ̕ध्वाशुद्धोऽध्वा परिभाष्यते ।<br>
तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥६०॥<br>
 
पङ्क्तिः १९१:
 
योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे ।<br>
मलस्तेनास्य न पृथक्तत्त्वभावो ̕स्तिपृथक्तत्त्वभावोऽस्ति रागवत् ॥६३॥<br>
 
निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा ।<br>
पङ्क्तिः २०३:
 
तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः ।<br>
व्यतिरिक्तः स्वतन्त्रस्तु न को ̕पिकोऽपि शकटादिवत् ॥६७॥<br>
 
तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् ।<br>
पङ्क्तिः २३५:
यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥७७॥<br>
 
मूर्तानां प्रतिघस्तेजो ̕णूनांप्रतिघस्तेजोऽणूनां नामूर्त ईदृशम् ।<br>
न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥७८॥<br>
 
पङ्क्तिः २५४:
 
निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः ।<br>
मलो ̕भिलाषश्चाज्ञानमविद्यामलोऽभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा ॥८४॥<br>
 
भवदोषो ̕नुप्लवश्चभवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढता ।<br>
अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥८५॥<br>
 
पङ्क्तिः २६३:
 
अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः ।<br>
मञ्चवदस्मिन् दुःखस्रोतो ̕णून्दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन ॥८७॥<br>
 
शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् ।<br>
पङ्क्तिः २७२:
 
अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते ।<br>
निष्कर्मा हि स्थिते मूलमले ̕प्यज्ञाननामनिमूलमलेऽप्यज्ञाननामनि ॥९०॥<br>
 
वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः ।<br>
पङ्क्तिः ३११:
 
विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः ।<br>
मैवमध्वस्तसंकोचो ̕प्यसौमैवमध्वस्तसंकोचोऽप्यसौ भावनया दृढम् ॥१०३॥<br>
 
नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति ।<br>
पङ्क्तिः ३१७:
 
स संस्कारः फलायेह न तु स्मरणकारणम् ।<br>
अप्रध्वस्ते ̕पिअप्रध्वस्तेऽपि संकोचे नाहं कर्तेति भावनात् ॥१०५॥<br>
 
न फलं क्षीवमूढादेः प्रायश्चित्ते ̕थप्रायश्चित्तेऽथ वा कृते ।<br>
यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥१०६॥<br>
 
पङ्क्तिः ३३१:
अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥१०९॥<br>
 
अनहंयुतया प्रोज्झेत् ससंकोचोससंकोचोऽपि ̕पि सो ̕कलःसोऽकलः ।<br>
नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥११०॥<br>
 
पङ्क्तिः ३५०:
 
दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु ।<br>
सामान्यो ̕प्यभिसंधिःसामान्योऽप्यभिसंधिः स्यात्तदधर्मस्य नागमः ॥११६॥<br>
 
प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् ।<br>
पङ्क्तिः ३५९:
 
अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः ।<br>
अहंभावपरो ̕प्येतिअहंभावपरोऽप्येति न कर्माधीनवृत्तिताम् ॥११९॥<br>
 
उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना ।<br>
पङ्क्तिः ३८३:
 
तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् ।<br>
क्षीवो ̕पिक्षीवोऽपि राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥१२७॥<br>
 
भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् ।<br>
पङ्क्तिः ३९२:
 
ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् ।<br>
आरब्धकार्यं देहे ̕स्मिन्देहेऽस्मिन् यत्पुनः कर्म तत्कथम् ॥१३०॥<br>
 
उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते ।<br>
पङ्क्तिः ४०४:
 
तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते ।<br>
उक्तं च श्रीपरे ̕हानादानःश्रीपरेऽहानादानः सर्वदृगुल्वणः ॥१३४॥<br>
 
मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् ।<br>
पङ्क्तिः ४१३:
 
अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया ।<br>
संकोच एव सानेन सो ̕पिसोऽपि देहैकतामयः ॥१३७॥<br>
 
एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः ।<br>
पङ्क्तिः ४१९:
 
ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः ।<br>
ब्रह्मादिस्थावरान्ते ̕स्मिन्ब्रह्मादिस्थावरान्तेऽस्मिन् संस्रन्ति पुनः पुनः ॥१३९॥<br>
 
ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः ।<br>
पङ्क्तिः ४३०:
प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥१४२॥<br>
 
क्षोभो ̕स्यक्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम् ॥<br>
 
तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥१४३॥<br>
पङ्क्तिः ४६७:
यथा च माया देवस्य शक्तिरभ्येति भेदिनम् ॥१५४॥<br>
 
तत्त्वभावं तथान्यो ̕पितथान्योऽपि कलादिस्तत्त्वविस्तरः ।<br>
निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥१५५॥<br>
 
नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते ।<br>
एवं विद्यादयो ̕प्येतेविद्यादयोऽप्येते धरान्ताः परमार्थतः ॥१५६॥<br>
 
शिवशक्तिमया एव प्रोक्तन्यायानुसारतः ।<br>
पङ्क्तिः ४८५:
खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥१६०॥<br>
 
धरादिवत् तथात्यन्ताभावो ̕प्येवंतथात्यन्ताभावोऽप्येवं विविच्यताम् ।<br>
यत्संकल्प्यं तथा तस्य बहिर्देहो ̕स्तिबहिर्देहोऽस्ति चेतनः ॥१६१॥<br>
 
चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् ।<br>
पङ्क्तिः ४९४:
आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥१६३॥<br>
 
आत्मनामध्वभोक्तृत्वं ततो ̕यत्नेनततोऽयत्नेन सिद्ध्यति ।<br>
सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥१६४॥<br>
 
पङ्क्तिः ५००:
तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥१६५॥<br>
 
मायाकार्ये ̕पिमायाकार्येऽपि तत्त्वौघे कार्यकारणता मिथः ।<br>
सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥१६६॥<br>
 
पङ्क्तिः ५६७:
 
मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् ।<br>
सर्वत्र चैश्वरः शक्तिपातो ̕त्रशक्तिपातोऽत्र सहकारणम् ॥१८८॥<br>
 
मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः ।<br>
पङ्क्तिः ५९३:
पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥१९६॥<br>
 
जडमेव हि मुख्योमुख्योऽथ ̕थ पुंस्प्रकाशो ̕स्यपुंस्प्रकाशोऽस्य भासनम् ।<br>
बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥१९७॥<br>
 
पङ्क्तिः ६०८:
कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः ॥२०१॥<br>
 
कार्यावच्छेदि कर्तृत्वं कालो ̕वश्यंकालोऽवश्यं कलिष्यति ।<br>
नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥२०२॥<br>
 
विद्या रागो ̕थरागोऽथ नियतिः कालश्चैतच्चतुष्टयम् ।<br>
कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥२०३॥<br>
 
पङ्क्तिः ६२३:
आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥२०६॥<br>
 
शिवदहनकिरणजालैर्दाह्यत्वात् सा यतो ̕न्यरूपैवयतोऽन्यरूपैव ।<br>
अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततो ̕नन्याततोऽनन्या ॥२०७॥<br>
 
सहजाशुद्धिमतो ̕णोरीशगुहाभ्यांसहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः ।<br>
तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥२०८॥<br>
 
पङ्क्तिः ६४४:
विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥२१३॥<br>
 
विशेषणतया यो ̕त्रयोऽत्र किञ्चिद्भागस्तदोत्थितम् ।<br>
वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥२१४॥<br>
 
पङ्क्तिः ६५४:
 
ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् ।<br>
सूते कला हि युगपत्ततो ̕व्यक्तमितियुगपत्ततोऽव्यक्तमिति स्थितिः ॥२१७॥<br>
 
उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् ।<br>
पङ्क्तिः ६६०:
 
तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता ।<br>
तस्यां च न क्रमः को ̕पिकोऽपि स्याद्वा सो ̕पिसोऽपि विपर्ययात् ॥२१९॥<br>
 
तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ ।<br>
पङ्क्तिः ६७४:
अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा ॥२२३॥<br>
 
उक्तमेवेति शास्त्रे ̕स्मिन्शास्त्रेऽस्मिन् गुणांस्तत्त्वान्तरं विदुः ।<br>
भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥२२४॥<br>
 
पङ्क्तिः ६८४:
 
गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः ।<br>
पुंस्प्रकाशः स वेद्यो ̕त्रवेद्योऽत्र प्रतिबिम्बत्वमार्छति ॥२२७॥<br>
 
विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः ।<br>
पङ्क्तिः ६९०:
 
वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् ।<br>
आत्मसंवित्प्रकाशस्य बोधोबोधोऽसौ ̕सौ तज्जडो ̕प्यलम्तज्जडोऽप्यलम् ॥२२९॥<br>
 
बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः ।<br>
पङ्क्तिः ७०१:
अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ।२३२॥<br>
 
इत्ययं करणस्कन्धो ̕हंकारस्यकरणस्कन्धोऽहंकारस्य निरूपितः ।<br>
त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥२३३॥<br>
 
पङ्क्तिः ७१६:
प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥२३७॥<br>
 
अवसायो ̕भिमानश्चअवसायोऽभिमानश्च कल्पना चेति न क्रिया ।<br>
एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥२३८॥<br>
 
पङ्क्तिः ७२५:
सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥२४०॥<br>
 
भौतिकत्वमतो ̕प्यस्तुभौतिकत्वमतोऽप्यस्तु नियमाद्विषयेष्वलम् ।<br>
अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥२४१॥<br>
 
पङ्क्तिः ७३८:
 
करणीकृततत्स्वांशतन्मयीभावनावशात् ।<br>
करणीकुरुते ̕त्यन्तव्यतिरिक्तंकरणीकुरुतेऽत्यन्तव्यतिरिक्तं कुठारवत् ॥२४५॥<br>
 
तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा ।<br>
पङ्क्तिः ७४९:
तया विना तु नान्येषां करणानां स्थितिर्यतः ॥२४८॥<br>
 
अतो ̕सामान्यकरणवर्गात्अतोऽसामान्यकरणवर्गात् तत्र पृथक् कृता ।<br>
विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥२४९॥<br>
 
पङ्क्तिः ७५५:
कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥२५०॥<br>
 
अत एव विहीने ̕पिविहीनेऽपि बुद्धिकर्मेन्द्रियैः क्वचित् ।<br>
अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते ॥२५१॥<br>
 
किंतु सामान्यकरणबलाद्वेद्ये ̕पिसामान्यकरणबलाद्वेद्येऽपि तादृशि ।<br>
रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥२५२॥<br>
 
तत एव त्वहंकारात् तन्मात्रस्पर्शिनो ̕धिकम्तन्मात्रस्पर्शिनोऽधिकम् ।<br>
कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥२५३॥<br>
 
पङ्क्तिः ८१६:
अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥२७०॥<br>
 
उक्त इन्द्रियवर्गो ̕यमहंकारात्इन्द्रियवर्गोऽयमहंकारात् तु राजसात् ।<br>
तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः ॥२७१॥<br>
 
पङ्क्तिः ८३८:
 
आलोचने शक्तिरन्तर्योजने मनसः पुनः ।<br>
उक्तं च गुरुणा कुर्यान्मनो ̕नुव्यवसायिकुर्यान्मनोऽनुव्यवसायि सत् ॥२७८॥<br>
 
तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति ।<br>
पङ्क्तिः ८५२:
एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥२८२॥<br>
 
विशेषाणां यतो ̕वश्यंयतोऽवश्यं दशा प्रागविशेषिणी ।<br>
क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥२८३॥<br>
 
नभः शब्दो ̕वकाशात्माशब्दोऽवकाशात्मा वाच्याध्याससहो यतः ।<br>
तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् ॥२८४॥<br>
 
पङ्क्तिः ८८५:
षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥२९३॥<br>
 
तेन धर्मातिरिक्तो ̕त्रधर्मातिरिक्तोऽत्र धर्मी नाम न कश्चन ।<br>
तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥२९४॥<br>
 
संस्पर्शः पाकजो ̕नुष्णाशीतःपाकजोऽनुष्णाशीतः शब्दो विचित्रकः ।<br>
शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥२९५॥<br>
 
पङ्क्तिः ९०१:
 
न च हेतुत्वमात्रेण तदादानत्ववेदनात् ।<br>
श्रोत्रं चास्मन्मते ̕हंकृत्कारणंचास्मन्मतेऽहंकृत्कारणं तत्र तत्र तत् ॥२९९॥<br>
 
वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा ।<br>
पङ्क्तिः ९०७:
 
शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते ।<br>
तस्य मन्दे ̕पिमन्देऽपि मुरजध्वनावाकर्णके सति ॥३०१॥<br>
 
अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् ।<br>
"https://sa.wikisource.org/wiki/तन्त्रालोकः_नवममाह्निकम्" इत्यस्माद् प्रतिप्राप्तम्