"तन्त्रालोकः दशममाह्निकम्" इत्यस्य संस्करणे भेदः

'''तन्त्रालोकः''' '''अथ श्रीतन्त्रालोके दशममाह्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ७:
 
तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् ।<br>
भेदान्तरमपि प्रोक्तं शास्त्रे ̕त्रशास्त्रेऽत्र श्रीत्रिकाभिधे ॥२॥<br>
 
शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् ।<br>
पङ्क्तिः २५:
 
ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः ।<br>
परांशो मातृरूपो ̕त्रमातृरूपोऽत्र प्रमाणांशः परापरः ॥८॥<br>
 
मेयो ̕परःमेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः ।<br>
तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥९॥<br>
 
पङ्क्तिः ३७:
 
वेद्यताजनिताः सप्त भेदा इति चतुर्दश ।<br>
सकलस्य प्रमाणांशो यो ̕सौयोऽसौ विद्याकलात्मकः ॥१२॥<br>
 
सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः ।<br>
पङ्क्तिः ६७:
 
अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् ।<br>
भावस्तथापि दोषो ̕सौदोषोऽसौ कुविन्दकृतवस्त्रवत् ॥२२॥<br>
 
वेद्यताख्यस्तु यो धर्मः सो ̕वेद्यश्चेत्खपुष्पवत्सोऽवेद्यश्चेत्खपुष्पवत् ।<br>
वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥२३॥<br>
 
पङ्क्तिः ७९:
 
समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता ।<br>
तस्मान्न वेद्यता नाम भावधर्मो ̕स्तिभावधर्मोऽस्ति कश्चन ॥२६॥<br>
 
भावस्य वेद्यता सैव संविदो यः समुद्भवः ।<br>
अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥२७॥<br>
 
समवैति प्रकाश्यो ̕र्थस्तंप्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता ।<br>
अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता ॥२८॥<br>
 
पङ्क्तिः ११२:
 
तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते ।<br>
अप्रकाशो ̕पिअप्रकाशोऽपि नैवासौ तथापि च न किंचन ॥३७॥<br>
 
तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ ।<br>
मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥३८॥<br>
 
तथाहि गन्तुं शक्तोशक्तोऽपि ̕पि चैत्रो ̕न्यायत्ततांचैत्रोऽन्यायत्ततां गतेः ।<br>
मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥३९॥<br>
 
पङ्क्तिः १२४:
 
प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः ।<br>
तदभिप्रायतो ̕न्यो ̕पितदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा ॥४१॥<br>
 
शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् ।<br>
पङ्क्तिः १४४:
इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् ॥४७॥<br>
 
उपचारः कथं नाम भवेत्सो ̕पिभवेत्सोऽपि ह्यवस्तुसन् ।<br>
अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥४८॥<br>
 
पङ्क्तिः १५३:
सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् ॥५०॥<br>
 
अध्यारोपात्मकः सो ̕पिसोऽपि प्रतिसंधानजीवितः ।<br>
न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥५१॥<br>
 
अप्रकाशं तदन्येन तत्प्रकाशे ̕प्ययंतत्प्रकाशेऽप्ययं विधिः ।<br>
ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥५२॥<br>
 
पङ्क्तिः १७७:
तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥५८॥<br>
 
बुद्ध्वा नादत्त एवाशु परीप्साविवशो ̕पिपरीप्साविवशोऽपि सन् ।<br>
सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥५९॥<br>
 
पङ्क्तिः १९६:
 
तव नीलः किं नु पीतो मैवं भून्नतु नीलकः ।<br>
न कंचित्प्रति नीलो ̕सौनीलोऽसौ नीलो वा यं प्रति स्थितः ॥६५॥<br>
 
तं प्रत्येव स वेद्यः स्यात्संकल्पद्वारको ̕न्ततःस्यात्संकल्पद्वारकोऽन्ततः ।<br>
यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥६६॥<br>
 
पङ्क्तिः २१४:
 
अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा ।<br>
वेद्यता किंतु धर्मो ̕सौधर्मोऽसौ यद्योगात्सर्वधर्मवान् ॥७१॥<br>
 
धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् ।<br>
ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥७२॥<br>
 
समवायो ̕पिसमवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः ।<br>
अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥७३॥<br>
 
पङ्क्तिः २३५:
 
नीलादिवत्तथैवायं वेद्यता धर्म उच्यते ।<br>
एवं सिद्धं हि वेद्यत्वं भावधर्मो ̕स्तुभावधर्मोऽस्तु का घृणा ॥७८॥<br>
 
इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः ।<br>
पङ्क्तिः २४३:
तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥८०॥<br>
 
अथ तन्निजमाहात्म्यकल्पितोंऽशांशिकाक्रमः ।<br>
अथ तन्निजमाहात्म्यकल्पितों ̕शांशिकाक्रमः ।<br>
सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥८१॥<br>
 
पङ्क्तिः २६७:
तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥८८॥<br>
 
शास्त्रे ̕पिशास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् ।<br>
भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥८९॥<br>
 
पङ्क्तिः २७७:
 
तदनाभासयोगे तु स्वरूपमिति भण्यते ।<br>
उपाधियोगिताशङ्कामपहस्तयतोऽस्फुटम् ॥९२॥<br>
उपाधियोगिताशङ्कामपहस्तयतो ̕स्फुटम् ॥९२॥<br>
 
स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः ।<br>
पङ्क्तिः २९४:
एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥९७॥<br>
 
अव्यक्तान्ता यतो ̕स्त्येषांयतोऽस्त्येषां सकलं प्रति वेद्यता ।<br>
यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥९८॥<br>
 
पङ्क्तिः ३०३:
ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥१००॥<br>
 
तेन प्रधाने वेद्ये ̕पिवेद्येऽपि पुमानुद्भूतकञ्चुकः ।<br>
प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् ॥१०१॥<br>
 
पाञ्चदश्यं धराधन्तर्निविष्टे सकले ̕पिसकलेऽपि च ।<br>
सकलान्तरमस्त्येव प्रमेये ̕त्रापिप्रमेयेऽत्रापि मातृ हि ॥१०२॥<br>
 
स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः ।<br>
पङ्क्तिः ३२४:
मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥१०७॥<br>
 
मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवो ̕पिकञ्चुकन्यग्भवोऽपि यः ।<br>
सो ̕पिसोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥१०८॥<br>
 
विज्ञानाकल एवात्र ततो मातापकञ्चुकः ।<br>
मायानिविष्टे ̕प्यकलेमायानिविष्टेऽप्यकले तथेत्येकादशात्मता ॥१०९॥<br>
 
विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते ।<br>
उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥११०॥<br>
 
ते ̕पितेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः ।<br>
स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥१११॥<br>
 
उद्भूतपूर्णरूपो ̕सौउद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः ।<br>
तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥११२॥<br>
 
पङ्क्तिः ३४३:
 
मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः ।<br>
स्वप्रकाशे ̕त्रस्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति ॥११४॥<br>
 
अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा ।<br>
पङ्क्तिः ३५२:
 
मानानां हि परो जीवः स एवेत्युक्तमादितः ।<br>
नन्वस्ति स्वप्रकाशे ̕पिस्वप्रकाशेऽपि शिवे वेद्यत्वमीदृशः ॥११७॥<br>
 
उपदेशो[श्यो]पदेष्टृत्वव्यवहारो ̕न्यथापदेष्टृत्वव्यवहारोऽन्यथा कथम् ।<br>
सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् ॥११८॥<br>
 
नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते ।<br>
तथाभूतश्च वेद्यो ̕सौवेद्योऽसौ नानवच्छिन्नसंविदः ॥११९॥<br>
 
पूर्णस्य वेद्यता युक्ता परस्परविरोधतः ।<br>
तथा वेद्यस्वभावे ̕पिवेद्यस्वभावेऽपि वस्तुतो न शिवात्मताम् ॥१२०॥<br>
 
को ̕पिकोऽपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् ।<br>
श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥१२१॥<br>
 
पङ्क्तिः ३७६:
 
अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता ।<br>
विज्ञानाकलवेद्यत्वे ̕प्यन्योविज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत् ॥१२५॥<br>
 
माता तदेकादशता स्यान्नैव तु नवात्मता ।<br>
पङ्क्तिः ४००:
 
मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् ।<br>
श्रूयतां संविदैकात्म्यतत्त्वे ̕स्मिन्संव्यवस्थितेसंविदैकात्म्यतत्त्वेऽस्मिन्संव्यवस्थिते ॥१३३॥<br>
 
जडे ̕पिजडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा ।<br>
स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥१३४॥<br>
 
द्विविधश्च प्रबोधो ̕स्यप्रबोधोऽस्य मन्त्रत्वाय भवाय च ।<br>
भावनादिबलादन्यवैष्णवादिनयोदितात् ॥१३५॥<br>
 
पङ्क्तिः ४१४:
लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥१३७॥<br>
 
ज्ञानाकलो ̕पिज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते ।<br>
मन्त्रादित्वाय वा जातु जातु संसृतये ̕पिसंसृतयेऽपि वा ॥१३८॥<br>
 
अवतारो हि विज्ञानियोगिभावे ̕स्यविज्ञानियोगिभावेऽस्य भिद्यते ।<br>
उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः ॥१३९॥<br>
 
पङ्क्तिः ४२४:
 
तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता ।<br>
तथाहि गाढनिद्रेगाढनिद्रेऽपि ̕पि प्रिये ̕नाशङ्कितागताम्प्रियेऽनाशङ्कितागताम् ॥१४१॥<br>
 
मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका ।<br>
एवं शिवो ̕पिशिवोऽपि मनुते एतस्यैतत्प्रवेद्यताम् ॥१४२॥<br>
 
यास्यतीति सृजामीति तदानीं योग्यतैव सा ।<br>
पङ्क्तिः ४३३:
 
लयाकलस्य चित्रो हि भोगः केन विकल्प्यते ।<br>
यथा यथा हि सम्वित्तिः स हि भोगः स्फुटो ̕स्फुटःस्फुटोऽस्फुटः ॥१४४॥<br>
 
स्मृतियोग्यो ̕प्यन्यथास्मृतियोग्योऽप्यन्यथा वा भोग्यभावं न तूज्झति ।<br>
गाढनिद्राविमूढो ̕पिगाढनिद्राविमूढोऽपि कान्तालिङ्गितविग्रहः ॥१४५॥<br>
 
भोक्तैव भण्यते सो ̕पिसोऽपि मनुते भोक्तृतां पुरा ।<br>
उत्प्रेक्षामात्रहीनो ̕पिउत्प्रेक्षामात्रहीनोऽपि कांचित्कुलवधूं पुरः ॥१४६॥<br>
 
संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् ।<br>
पङ्क्तिः ४४८:
 
प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि ।<br>
इत्थं विस्तरतस्तत्त्वभेदो ̕यंविस्तरतस्तत्त्वभेदोऽयं समुदाहृतः ॥१४९॥<br>
 
शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि ।<br>
पङ्क्तिः ४५४:
 
भेदोपभेदगणनां कर्वतो नावधिः क्वचित् ।<br>
तत एव विचित्रो ̕यंविचित्रोऽयं भुवनादिविधिः स्थितः ॥१५१॥<br>
 
पार्थिवत्वे ̕पिपार्थिवत्वेऽपि नो साम्यं रुद्रवैष्णवलोकयोः ।<br>
का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥१५२॥<br>
 
पङ्क्तिः ४६६:
 
सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि ।<br>
लयाकलादिशक्तीनां संभवो ̕स्त्येवसंभवोऽस्त्येव तत्त्वतः ॥१५५॥<br>
 
त्वस्फुटो ̕स्तुत्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत् ।<br>
तेषामपि च भेदानामन्योन्यं बहुभेदता ॥१५६॥<br>
 
पङ्क्तिः ४८४:
 
आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च ।<br>
विदतो वेद्यतान्यैव भेदो ̕त्रार्थक्रियोचितःभेदोऽत्रार्थक्रियोचितः ॥१६१॥<br>
 
अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये ।<br>
भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥१६२॥<br>
 
तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतो ̕न्यतःस्वशक्त्यन्तरतोऽन्यतः ।<br>
चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥१६३॥<br>
 
पङ्क्तिः ४९६:
 
अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह ।<br>
ततः सकलवेद्यो ̕सौसकलवेद्योऽसौ घटः सकल एव हि ॥१६५॥<br>
 
यावच्छिवैकवेद्यो ̕सौयावच्छिवैकवेद्योऽसौ शिव एवावभासते ।<br>
तावदेकशरीरो हि बोधो भात्येव यावता ॥१६६॥<br>
 
पङ्क्तिः ५०५:
 
धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते ।<br>
स एव शिवनाथो ̕त्रशिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम् ॥१६८॥<br>
 
धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् ।<br>
पङ्क्तिः ५१७:
 
तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः ।<br>
सौषुप्तावस्थयोपेतास्ते ̕त्रसौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः ॥१७२॥<br>
 
सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते ।<br>
पङ्क्तिः ५५८:
सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥१८५॥<br>
 
अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः ।<br>
अभिन्ने ̕पि शिवे ̕न्तःस्थसूक्ष्मबोधानुसारतः ।<br>
अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥१८६॥<br>
 
भेदो ̕यंभेदोऽयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् ।<br>
समस्ते ̕र्थे ̕त्रसमस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः ॥१८७॥<br>
 
षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः ।<br>
पङ्क्तिः ५७९:
विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता ॥१९२॥<br>
 
षट्के ̕त्रषट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् ।<br>
निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥१९३॥<br>
 
एवं द्वितीयषट्के ̕पिद्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना ।<br>
उपरागपदं प्राप्य परापरतया स्थिताः ॥१९४॥<br>
 
आद्ये ̕त्रआद्येऽत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः ।<br>
जिघृक्षिते ̕प्युपाधौजिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः ॥१९५॥<br>
 
अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् ।<br>
पङ्क्तिः ६०६:
विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥२०१॥<br>
 
तथा गतविकल्पे ̕पिगतविकल्पेऽपि रूढाः संवेदने जनाः ।<br>
विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥२०२॥<br>
 
पङ्क्तिः ६२५:
 
तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः ।<br>
लाभः सर्वज्ञकर्तृत्वे तुटेः पातो ̕परापातोऽपरा तुटिः ॥२०८॥<br>
 
आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् ।<br>
पङ्क्तिः ६४५:
तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥२१४॥<br>
 
शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतो ̕मुतःसर्वतोऽमुतः ।<br>
अत एव प्रयत्नो ̕यंप्रयत्नोऽयं तत्प्रवेशे न विद्यते ॥२१५॥<br>
 
यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा ।<br>
पङ्क्तिः ६५८:
 
तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् ।<br>
भविनां त्वन्तिको ̕प्येवंत्वन्तिकोऽप्येवं न भातीत्यतिदूरता ॥२१९॥<br>
 
दूरे ̕पिदूरेऽपि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् ।<br>
न च बीजाङ्कुरलतादलपुष्पफलादिवत् ॥२२०॥<br>
 
पङ्क्तिः ६६९:
सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥२२२॥<br>
 
तत एव घटे ̕प्येषाघटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत् ।<br>
विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥२२३॥<br>
 
पङ्क्तिः ७२३:
मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥२४०॥<br>
 
भूततत्त्वाभिधानानां यों ̕शो ̕धिष्ठेययोंऽशोऽधिष्ठेय उच्यते ।<br>
पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥२४१॥<br>
 
पङ्क्तिः ७४७:
वैकल्पिकपथारूढवेद्यसाम्यावभासनात् ॥२४८॥<br>
 
लोकरूढो ̕प्यसौलोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता ।<br>
उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥२४९॥<br>
 
पङ्क्तिः ७६३:
 
बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् ।<br>
सर्वाध्वनः पदं प्राणः संकल्पो ̕वगमात्मकःसंकल्पोऽवगमात्मकः ॥२५४॥<br>
 
पदं च तत्समापत्ति पदस्थं योगिनो विदुः ।<br>
पङ्क्तिः ७७१:
मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥२५६॥<br>
 
वेद्यच्छायोऽवभासो हि मेयेऽधिष्ठानमुच्यते ।<br>
वेद्यच्छायो ̕वभासो हि मेये ̕धिष्ठानमुच्यते ।<br>
यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥२५७॥<br>
 
बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते ।<br>
अनुभूतौ विकल्पे च यो ̕सौयोऽसौ द्रष्टा स एव हि ॥२५८॥<br>
 
न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते ।<br>
तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥२५९॥<br>
 
बीजभावो ̕थाग्रहणंबीजभावोऽथाग्रहणं साम्यं तूष्णींस्वभावता ।<br>
मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥२६०॥<br>
 
पङ्क्तिः ८०१:
मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥२६६॥<br>
 
मेयं माने मातरि तत् सो ̕पिसोऽपि तस्यां मितौ स्फुटम् ।<br>
विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥२६७॥<br>
 
पङ्क्तिः ८२९:
 
संविन्न किल वेद्या सा वित्त्वेनैव हि भासते ।<br>
जाग्रदाद्यास्तु संभाव्यास्तिस्रो ̕स्याःसंभाव्यास्तिस्रोऽस्याः प्राग्दशा यतः ॥२७६॥<br>
 
त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने ।<br>
पङ्क्तिः ८३८:
 
नात्र योगस्य सद्भावो भावनादेरभावतः ।<br>
अप्रमेये ̕परिच्छिन्नेअप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः ॥२७९॥<br>
 
योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः ।<br>
पङ्क्तिः ८७१:
 
आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः ।<br>
लयाकलस्य भोगो ̕सौभोगोऽसौ मलकर्मवशान्नतु ॥२९०॥<br>
 
स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने ।<br>
ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥२९१॥<br>
 
भेदवन्तः स्वतो ̕भिन्नाश्चिकीर्ष्यन्तेस्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः ।<br>
तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥२९२॥<br>
 
पङ्क्तिः ८८६:
 
यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः ।<br>
अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरो ̕पितत्तत्पुरोऽपि यत् ॥२९५॥<br>
 
त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते ।<br>
पङ्क्तिः ९०३:
न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥३००॥<br>
 
न चेन्न क्वापि मुख्यत्वं नोपचारो ̕पिनोपचारोऽपि तत्क्वचित् ।<br>
एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना ॥३०१॥<br>
 
पङ्क्तिः ९१५:
स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् ॥३०४॥<br>
 
विज्ञानाकलभेदे ̕पिविज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः ।<br>
तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥३०५॥<br>
 
पङ्क्तिः ९२८:
 
व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः ।<br>
इच्छानिवृत्तेः स्वस्थत्वाच्छिव एको ̕पिएकोऽपि पञ्चधा ॥३०९॥<br>
 
'''इत्येष दर्शितो ̕स्माभिस्तत्त्वाध्वादर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ ॥'''
"https://sa.wikisource.org/wiki/तन्त्रालोकः_दशममाह्निकम्" इत्यस्माद् प्रतिप्राप्तम्