"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अश्विना यज्वरीरिषो दरवत्पाणीद्रवत्पाणी शुभस पतीशुभस्पती
पुरुभुजा चनस्यतम् ॥१॥
पुरुभुजाचनस्यतम ॥
अश्विना पुरुदंससा नरा शवीरया धिया ।
धिष्ण्या वनतं गिरः ॥२॥
दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषःवृक्तबर्हिषः
आ यातं रुद्रवर्तनी ॥३॥
आ यातंरुद्रवर्तनी ॥
इन्द्रा याहि चित्रभानो सुता इमे तवायवःत्वायवः
अण्वीभिस्तना पूतासः ॥४॥
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप बरह्माणिब्रह्माणि वाघतः ॥५॥
इन्द्रा याहि तूतुजान उप बरह्माणिब्रह्माणि हरिवः ।
सुते दधिष्व नश्चनः ॥६॥
सुते दधिष्वनश्चनः ॥
ओमासश्चर्षणीध्र्तोओमासश्चर्षणीधृतो विश्वे देवास आ गत ।
दाश्वांसो दाशुषः सुतमसुतम् ॥७॥
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।
उस्रा इवस्वसराणिइव स्वसराणि ॥८॥
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
मेधं जुषन्त वह्नयः ॥९॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥१०॥
चोदयित्री सून्र्तानांसूनृतानां चेतन्ती सुमतीनामसुमतीनाम्
यज्ञं दधे सरस्वती ॥११॥
महो अर्णः सरस्वती परप्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥१२॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्