"ऋग्वेदः सूक्तं १.४" इत्यस्य संस्करणे भेदः

font-size: 120%; line-height: 130%;
पङ्क्तिः १:
<pre style="background: #ffffff; font-size: 120%; line-height: 130%; border: 0px; padding-left: 2em; margin: 0em;">
सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे |
जुहूमसि दयवि-दयवि ||
उप नः सवना गहि सोमस्य सोमपाः पिब |
 
गोदा इद रेवतोमदः ||
उप नः सवना गहि सोमस्य सोमपाः पिब |
अथा ते अन्तमानां विद्याम सुमतीनाम |
गोदा इद रेवतोमदः ||
मा नो अति खय आगहि ||
 
परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम |
अथा ते अन्तमानां विद्याम सुमतीनाम |
यस्ते सखिभ्य आ वरम ||
मा नो अति खय आगहि ||
उत बरुवन्तु नो निदो निरन्यतश्चिदारत |
 
दधाना इन्द्र इद दुवः ||
परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम |
उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः |
यस्ते सखिभ्य आ वरम ||
सयामेदिन्द्रस्य शर्मणि ||
 
एमाशुमाशवे भर यज्ञश्रियं नर्मादनम |
उत बरुवन्तु नो निदो निरन्यतश्चिदारत |
पतयन मन्दयत्सखम ||
दधाना इन्द्र इद दुवः ||
अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः |
 
परावो वाजेषु वाजिनम ||
उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः |
तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो |
सयामेदिन्द्रस्य शर्मणि ||
धनानामिन्द्र सातये ||
 
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
एमाशुमाशवे भर यज्ञश्रियं नर्मादनम |
तस्मा इन्द्राय गायत ||
पतयन मन्दयत्सखम ||
 
अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः |
परावो वाजेषु वाजिनम ||
 
तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो |
धनानामिन्द्र सातये ||
 
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तस्मा इन्द्राय गायत ||
</pre>
 
* [[ऋग्वेद:ऋग्वेदः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४" इत्यस्माद् प्रतिप्राप्तम्