"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
आ तवेता नि षीदतेन्द्रमभि पर गायत |
सखाय सतोमवाहसः ||
 
पुरूतमं पुरूणामीशानं वार्याणाम |
इन्द्रं सोमे सचा सुते ||
 
स घा नो योग आ भुवत स राये स पुरन्ध्याम |
गमद वाजेभिरा स नः ||
 
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः |
तस्मा इन्द्राय गायत ||
 
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये |
सोमासो दध्याशिरः ||
 
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः |
इन्द्र जयैष्ठ्याय सुक्रतो ||
 
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः |
शं ते सन्तु परचेतसे ||
 
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो |
तवां वर्धन्तु नो गिरः ||
 
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम |
यस्मिन विश्वानि पौंस्या ||
 
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
ईशानो यवया वधम ||
 
* [[ऋग्वेद:]]
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५" इत्यस्माद् प्रतिप्राप्तम्